Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
bhāratasyāsya varṣasya tathā haimavatasya ca |
pramāṇamāyuṣaḥ sūta balaṃ cāpi śubhāśubham || 1 ||
[Analyze grammar]

anāgatamatikrāṃtaṃ vartamānaṃ ca sattama |
ācakṣva no vistareṇa harivarṣaṃ tathaiva ca || 2 ||
[Analyze grammar]

sūta uvāca |
catvāri bhārate varṣe yugāni munipuṃgavāḥ |
kṛtaṃ tretā dvāparaṃ ca tiṣyaṃ ca dvijasattamāḥ || 3 ||
[Analyze grammar]

pūrve kṛtayugaṃ nāma tatastretāyugaṃ dvijāḥ |
tatpaścāddvāparaṃ cātha tatastiṣyaḥ pravartate || 4 ||
[Analyze grammar]

catvāri tu sahasrāṇi varṣāṇāṃ munipuṃgavāḥ |
āyuḥ saṃkhyā kṛtayuge saṃkhyātā hi tapodhanāḥ || 5 ||
[Analyze grammar]

tathā trīṇi sahasrāṇi tretāyāmāyuṣo viduḥ |
dve sahasre dvāpare tu bhuvi tiṣṭhaṃti sāṃpratam || 6 ||
[Analyze grammar]

tatpramāṇasthitirhyasti tiṣye tu munipuṃgavāḥ |
garbhasthāśca mriyaṃte'tra tathā jātā mriyaṃti ca || 7 ||
[Analyze grammar]

mahābalā mahāsattvāḥ prajñāguṇasamanvitāḥ |
prajāyaṃte ca jātāśca śataśo'tha sahasraśaḥ || 8 ||
[Analyze grammar]

dvijāḥ kṛtayuge viprā balinaḥ priyadarśanāḥ |
prajāyaṃte ca jātāśca munayo vai tapodhanāḥ || 9 ||
[Analyze grammar]

mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ |
priyadarśā vapuṣmaṃto mahāvīryyā dhanurdharāḥ || 10 ||
[Analyze grammar]

vīrā hi yudhi jāyaṃte kṣatriyāḥ śūrasaṃmatāḥ |
tretāyāṃ kṣatriyāstāvatsarve vai cakravartinaḥ || 11 ||
[Analyze grammar]

sarvavarṇāśca jāyaṃte sadaiva dvāpare yuge |
mahotsāhā vīryavaṃtaḥ parasparavadhaiṣiṇaḥ || 12 ||
[Analyze grammar]

tejasāṃdhenasaṃyuktāḥ krodhanāḥ puruṣāḥ kila |
lubdhāścānṛtakāścaiva tiṣye jāyaṃti bho dvijāḥ || 13 ||
[Analyze grammar]

īrṣyā mānastathā krodho māyāsūyā tathaiva ca |
tiṣye bhavaṃti bhūtānāṃ rāgo lobhaśca sattamāḥ || 14 ||
[Analyze grammar]

saṃkṣepo varttate viprā dvāpare yugamadhyage |
guṇottaraṃ haimavataṃ harivarṣaṃ tataḥ param || 15 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 7

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: