Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
uttareṣu ca bho viprā dvīpeṣu śrūyate kathā |
evaṃ tatra mahābhāgā bruvatastannibodhata || 1 ||
[Analyze grammar]

ghṛtatoyaḥ samudrotha dadhimaṃḍodakoparaḥ |
surodasāgaraścaiva tathānyo dugdhasāgaraḥ || 2 ||
[Analyze grammar]

paraspareṇa dviguṇāḥ sarve dvīpā dvijarṣabhāḥ |
parvatāśca mahāprājñāḥ samudraiḥ parivāritāḥ || 3 ||
[Analyze grammar]

gaurastu madhyame dvīpe girirmanaḥśilo mahān |
parvataḥ paścime kṛṣṇo nārāyaṇasakho dvijāḥ || 4 ||
[Analyze grammar]

tatra ratnāni divyāni svayaṃ rakṣati keśavaḥ |
prasannaścābhavattatra prajānāṃ vyadadhātsukham || 5 ||
[Analyze grammar]

śaradvīpe kuśastaṃbo madhye janapadasya ha |
saṃpūjyate śālmaliśca dvīpe śālmalike dvijāḥ || 6 ||
[Analyze grammar]

krauṃcadvīpe mahākrauṃco girī ratnacayākaraḥ |
saṃpūjyate bho vipreṃdrāścāturvarṇyena nityadā || 7 ||
[Analyze grammar]

gomaṃtaḥ parvato viprāḥ sumahānsarvadhātukaḥ |
yatra nityaṃ nivasati śrīmānkamalalocanaḥ || 8 ||
[Analyze grammar]

mokṣibhiḥ saṃgato nityaṃ prabhurnārāyaṇohariḥ |
kuśadvīpe tu vipreṃdrāḥ parvato vidrumaiścitaḥ || 9 ||
[Analyze grammar]

sunāmā ca sudurdharṣo dvitīyo hemaparvataḥ |
dyutimānnāma vipreṃdrāstṛtīyaḥ kumudo giriḥ || 10 ||
[Analyze grammar]

caturthaḥ puṣpavānnāma paṃcamastu kuśeśayaḥ |
ṣaṣṭo harigirirnāma ṣaḍete parvatottamāḥ || 11 ||
[Analyze grammar]

teṣāmaṃtaraviṣkaṃbho dviguṇaḥ pravibhāgaśaḥ |
audbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ reṇumaṃḍalam || 12 ||
[Analyze grammar]

tṛtīyaṃ surathaṃ nāma caturthaṃ laṃbanaṃ smṛtam |
dhṛtimatpaṃcamaṃ varṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram || 13 ||
[Analyze grammar]

saptamaṃ kāpilaṃ varṣaṃ saptaite varṣalaṃbakāḥ |
eteṣu devagaṃdharvāḥ prajāśca muditā dvijāḥ |
viharaṃti ramaṃte ca na teṣu mriyate janaḥ || 14 ||
[Analyze grammar]

na teṣu dasyavaḥ saṃti mlecchajātyo'pi vā dvijāḥ |
gauraprāyo janaḥ sarvaḥ sukumāraśca sattamāḥ || 15 ||
[Analyze grammar]

avaśiṣṭeṣu sarveṣu vakṣyāmi dvijapuṃgavāḥ |
yathā śrutaṃ mahāprājñā varṇyate śṛṇuta dvijāḥ || 16 ||
[Analyze grammar]

krauṃcadvīpe mahābhāgāḥ krauṃco nāma mahāgiriḥ |
krauṃcātparo vāmanako vāmanādaṃdhakārakaḥ || 17 ||
[Analyze grammar]

aṃdhakārātparo viprā mainākaḥ parvatottamaḥ |
mainākātparato viprā goviṃdo giriruttamaḥ || 18 ||
[Analyze grammar]

goviṃdātparataścaiva puṃḍarīko mahāgiriḥ |
puṃḍarīkātparaścāpi procyate duṃdubhisvanaḥ || 19 ||
[Analyze grammar]

purastāddviguṇasteṣāṃ viṣkaṃbho munipuṃgavāḥ |
deśāṃstatra pravakṣyāmi tanme nigadataḥ śṛṇu || 20 ||
[Analyze grammar]

krauṃcasya kuśalo deśo vāmanasya manonugaḥ |
manonugātparo deśa uṣṇo nāma tapodhanāḥ || 21 ||
[Analyze grammar]

uṣṇātparaḥ prāvarakaḥ prāvarādaṃdhakārakaḥ |
aṃdhakārakadeśāttu munideśaḥ paraḥ smṛtaḥ || 22 ||
[Analyze grammar]

munideśātparaścaiva procyate duṃdubhisvanaḥ |
siddhacāraṇasaṃkīrṇo gauraḥ prāyojanaḥ smṛtaḥ || 23 ||
[Analyze grammar]

ete deśāḥ samākhyātā devagaṃdharvasevitāḥ |
puṣkare puṣkaro nāma parvato maṇiratnavān || 24 ||
[Analyze grammar]

tatra nityaṃ prasarati svayaṃ devaḥ prajāpatiḥ |
paryupāsaṃti taṃ nityaṃ devāḥ sarve maharṣayaḥ || 25 ||
[Analyze grammar]

vāgbhirmanonukūlābhiḥ pūjayaṃti dvijottamāḥ |
jaṃbūdvīpātpravarttante ratnāni vividhāni ca || 26 ||
[Analyze grammar]

dvīpeṣu teṣu sarveṣu prajānāṃ munisattamāḥ |
viprāṇāṃ brahmacaryeṇa satyena ca damena ca || 27 ||
[Analyze grammar]

ārogyāyuṣpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ |
ete janapadā viprā dvīpeṣu teṣu sattamāḥ || 28 ||
[Analyze grammar]

uktā janapadā yeṣu dharmaścaikaḥ pravarttate |
īśvaro daṃḍamudyamya svayameva prajāpatiḥ || 29 ||
[Analyze grammar]

dvīpānetānmunivarā rakṣaṃstiṣṭhati sarvadā |
sa rājā sa śivo viprāḥ sa pitā sa pitāmahaḥ || 30 ||
[Analyze grammar]

gopāyati dvijaśreṣṭhāḥ prajāḥ sa dvijapaṃḍitāḥ |
bhojanaṃ cātra vipreṃdrāḥ prajāḥ svayamupasthitam || 31 ||
[Analyze grammar]

siddhameva mahābhāgā bhuṃjate taddhi nityadā |
tataḥ paraṃ mahāśailo dṛśyate lokasaṃsthitiḥ || 32 ||
[Analyze grammar]

caturasro mahāprājñaḥ sarvataḥ parimaṃḍalaḥ |
tatra tiṣṭhaṃti vipreṃdrāścatvāro lokasaṃmatāḥ || 33 ||
[Analyze grammar]

diggajā hi muniśreṣṭhā vāmanairāvatāṃ janāḥ |
supratīkastathā viprāḥ prabhinnakaraṭāmukhāḥ || 34 ||
[Analyze grammar]

tasyāhaṃ parimāṇaṃ na saṃkhyātumihamutsahe |
asaṃkhyātaḥ sunityaṃ hi tiryagūrddhvamadhastathā || 35 ||
[Analyze grammar]

tatra vai vāyavo vāṃti digbhyaḥ sarvābhya eva ca |
asaṃbaṃdhā muniśreṣṭhāstānnigṛhṇaṃti te dvijāḥ || 36 ||
[Analyze grammar]

puṣkaraiḥ padmasaṃkāśairvikarṣaṃti mahāprabhaiḥ |
śatadhā punarevāśu te tānmuṃcaṃti nityaśaḥ || 37 ||
[Analyze grammar]

śvasadbhirmukhanāsābhyāṃ diggajairiva mārutāḥ |
āgacchaṃti dvijaśreṣṭhāstatra tiṣṭhaṃti vai prajāḥ || 38 ||
[Analyze grammar]

yathoddiṣṭaṃ mayā proktaṃ sanirmāṇamidaṃ jagat |
śrutvedaṃ pṛthivīmānaṃ puṇyadaṃ ca manonugam || 39 ||
[Analyze grammar]

śrīmāṃstarati vipreṃdrāḥ siddhārthaḥ sādhusaṃmataḥ |
āyurbalaṃ ca kīrttiśca tasya tejaśca varddhate || 40 ||
[Analyze grammar]

yaḥ śṛṇoti samākhyātuṃ parvaṇīdaṃ dhṛtavrataḥ |
prīyaṃte pitarastasya tathaiva ca pitāmahāḥ || 41 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 9

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: