Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 87 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
vratabhedānpravakṣyāmi yairyaiścārādhito hariḥ |
jayā ca vijayā caiva jayaṃtī pāpanāśinī || 1 ||
[Analyze grammar]

trispṛśā vaṃjulī cānyā tiladagdhā tathāparā |
akhaṃḍācārakanyā ca manorathā suputraka || 2 ||
[Analyze grammar]

ekādaśyāstu bhedāśca saṃti putra anekadhā |
aśūnyaśayanaṃ cānyajjanmāṣṭamī mahāvratam || 3 ||
[Analyze grammar]

etairvratairmahāpuṇyaiḥ pāpaṃ dūraṃ prayāti ca |
prāṇināṃ nātra saṃdehaḥ satyaṃ satyaṃ vadāmyaham || 4 ||
[Analyze grammar]

kuṃjala uvāca |
stotraṃ tasya pravakṣyāmi pāparāśivināśanam |
suputraśatanāmākhyaṃ narāṇāṃ gatidāyakam || 5 ||
[Analyze grammar]

tasya devasya kṛṣṇasya śatanāmākhyamuttamam |
saṃpratyeva pravakṣyāmi tacchṛṇuṣva sutottama || 6 ||
[Analyze grammar]

viṣṇornāmaśatasyāpi ṛṣiṃ chaṃdo vadāmyaham |
devaṃ caiva mahābhāga sarvapāpaviśodhanam || 7 ||
[Analyze grammar]

viṣṇornāmaśatasyāpi ṛṣirbrahmā prakīrtitaḥ |
oṃkāro devatā proktaśchaṃdonuṣṭuptathaiva ca || 8 ||
[Analyze grammar]

sarvakāmikasaṃsiddhyai mokṣe ca viniyogakaḥ |
asya viṣṇoḥ śatanāmastotrasya |
brahmā ṛṣiḥ viṣṇurdevatā anuṣṭupchaṃdaḥ |
sarvakāmasamṛddhyarthaṃ sarvapāpakṣayārthe viniyogaḥ || 9 ||
[Analyze grammar]

namāmyahaṃ hṛṣīkeśaṃ keśavaṃ madhusūdanam |
sūdanaṃ sarvadaityānāṃ nārāyaṇamanāmayam || 10 ||
[Analyze grammar]

jayaṃtaṃ vijayaṃ kṛṣṇamanaṃtaṃ vāmanaṃ tataḥ |
viṣṇuṃ viśveśvaraṃ puṇyaṃ viśvādhāraṃ surārcitam || 11 ||
[Analyze grammar]

anaghaṃ tvaghahaṃtāraṃ narasiṃhaṃ śriyaḥ priyam |
śrīpatiṃ śrīdharaṃ śrīdaṃ śrīnivāsaṃ mahodayam || 12 ||
[Analyze grammar]

śrīrāmaṃ mādhavaṃ mokṣaṃ kṣamārūpaṃ janārdanam |
sarvajñaṃ sarvavettāraṃ sarvadaṃ sarvanāyakam || 13 ||
[Analyze grammar]

hariṃ murāriṃ goviṃdaṃ padmanābhaṃ prajāpatim |
ānaṃdaṃ jñānasaṃpannaṃ jñānadaṃ jñānanāyakam || 14 ||
[Analyze grammar]

acyutaṃ sabalaṃ caṃdraṃ cakrapāṇiṃ parāvaram |
yugādhāraṃ jagadyoniṃ brahmarūpaṃ maheśvaram || 15 ||
[Analyze grammar]

mukuṃdaṃ taṃ suvaikuṃṭhamekarūpaṃ jagatpatim |
vāsudevaṃ mahātmānaṃ brahmaṇyaṃ brāhmaṇapriyam || 16 ||
[Analyze grammar]

gopriyaṃ gohitaṃ yajñaṃyajñāṃgaṃ yajñavarddhanam |
yajñasyāpi subhoktāraṃ vedavedāṃgapāragam || 17 ||
[Analyze grammar]

vedajñaṃ vedarūpaṃ taṃ vidyāvāsaṃ sureśvaram |
avyaktaṃ taṃ mahāhaṃsaṃ śaṃkhapāṇiṃ purātanam || 18 ||
[Analyze grammar]

puruṣaṃ puṣkarākṣaṃ tu vārāhaṃ dharaṇīdharam |
pradyumnaṃ kāmapālaṃ ca vyāsaṃ vyālaṃ maheśvaram || 19 ||
[Analyze grammar]

sarvasaukhyaṃ mahāsaukhyaṃ mokṣaṃ ca parameśvaram |
yogarūpaṃ mahājñānaṃ yogināṃ gatidaṃ priyam || 20 ||
[Analyze grammar]

murāriṃ lokapālaṃ taṃ padmahastaṃ gadādharam |
guhāvāsaṃ sarvavāsaṃ puṇyavāsaṃ mahābhujam || 21 ||
[Analyze grammar]

vṛṃdānāthaṃ bṛhatkāyaṃ pāvanaṃ pāpanāśanam |
gopīnāthaṃ gopasakhaṃ gopālaṃ gogaṇāśrayam || 22 ||
[Analyze grammar]

parātmānaṃ parādhīśaṃ kapilaṃ kāryamānuṣam |
namāmi niścalaṃ nityaṃ manovākkāyakarmabhiḥ || 23 ||
[Analyze grammar]

nāmnāṃ śatenāpi supuṇyakartā yaḥ stauti kṛṣṇaṃ manasā sthireṇa |
sa yāti lokaṃ madhusūdanasya vihāya lokāniha puṇyapūtaḥ || 24 ||
[Analyze grammar]

nāmnāṃ śataṃ mahāpuṇyaṃ sarvapātakaśodhanam |
japedananyamanasā dhyāyeddhyānasamanvitam || 25 ||
[Analyze grammar]

nityameva naraḥ puṇyairgaṃgāsnānaphalaṃ labhet |
tasmāttu susthiro bhūtvā samāhitamanā japet || 26 ||
[Analyze grammar]

trikālaṃ ca japenmartyo niyato niyame sthitaḥ |
aśvamedhaphalaṃ tasya jāyate nātra saṃśayaḥ || 27 ||
[Analyze grammar]

ekādaśyāmupoṣyaiva purato mādhavasya yaḥ |
jāgare prajapenmartyastasya puṇyaṃ vadāmyaham || 28 ||
[Analyze grammar]

puṃḍarīkasya yajñasya phalamāpnoti mānavaḥ |
tulasīsaṃnidhau sthitvā manasā yo japennaraḥ || 29 ||
[Analyze grammar]

rājasūyaphalaṃ bhuṃkte varṣeṇāpi ca mānavaḥ |
śālagrāmaśilā yatra yatra dvārāvatī śilā || 30 ||
[Analyze grammar]

ubhayoḥ saṃnidhau jāpyaṃ kartavyaṃ sukhamicchatā |
bahusaukhyaṃ prabhuktvaiva kulānāṃ śatameva ca || 31 ||
[Analyze grammar]

ekena cādhikaṃ martya ātmanā saha tārayet |
kārtike snānakartā yaḥ pūjayenmadhusūdanam || 32 ||
[Analyze grammar]

yaḥ paṭhetprayataḥ stotraṃ prayāti paramāṃ gatim |
māghasnāyī hariṃ pūjya bhaktyā ca madhusūdanam || 33 ||
[Analyze grammar]

dhyāyeccaiva hṛṣīkeśaṃ japedvātha śṛṇoti vā |
surāpānādikaṃ pāpaṃ vihāya paramaṃ padam || 34 ||
[Analyze grammar]

vinā vighnaṃ naraḥ putra saṃprayāti janārdanam |
śrāddhakāle hi yo martyo viprāṇāṃ bhuṃjatāṃ puraḥ || 35 ||
[Analyze grammar]

yo japecca śataṃ nāmnāṃ stotraṃ pātakanāśanam |
pitarastuṣṭimāyāṃti tṛptā yāṃti parāṃ gatiṃ || 36 ||
[Analyze grammar]

brāhmaṇo vedavidvānsyātkṣatriyo viṃdate mahīm |
dhanaṛddhiṃ prabhuṃjīta vaiśyo japati yaḥ sadā || 37 ||
[Analyze grammar]

śūdraḥ suḥkhaṃ prabhuṃkte ca brāhmaṇatvaṃ ca gacchati |
prāpya janmāṃtaraṃ vatsa vedavidyāṃ praviṃdati || 38 ||
[Analyze grammar]

sukhadaṃ mokṣadaṃ stotraṃ japtavyaṃ ca na saṃśayaḥ |
keśavasya prasādena sarvasiddho bhavennaraḥ || 39 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthavarṇane cyavanacaritre saptāśītitamo'dhyāyaḥ || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 87

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: