Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 88 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

kuṃjala uvāca |
vrataṃ stotraṃ mahājñānaṃ dhyānaṃ caiva suputraka |
mayākhyātaṃ tavāgre vai viṣṇoḥ pāpapraṇāśanam || 1 ||
[Analyze grammar]

evaṃ catuṣṭayaṃ sā hi yadā puṇyaṃ samācaret |
prayāti vaiṣṇavaṃ lokaṃ devānāmapi durlabham || 2 ||
[Analyze grammar]

ito gatvā vrataṃ vatsa divyāṃ devīṃ prabodhaya |
aśūnyaśayanaṃ nāma vratarājaṃ vadasva tām || 3 ||
[Analyze grammar]

samuddhara mahāpāpādrājakanyāṃ yaśasvinīm |
tvayā pṛṣṭaṃ mayā khyātaṃ puṇyadaṃ pāpanāśanam || 4 ||
[Analyze grammar]

gaccha gaccha mahābhāga ityuktvā virarāma saḥ |
śrīviṣṇuruvāca |
ujjvalopyevamuktastu sa pitrā kuṃjalena hi || 5 ||
[Analyze grammar]

praṇamya pādau dharmātmā mātāpitrormahāmatiḥ |
jagāma tvarito rājanplakṣadvīpaṃ sa ujjvalaḥ || 6 ||
[Analyze grammar]

taṃ giriṃ sarvatobhadraṃ nānādhātusamākulam |
nānāratnamayaistuṃgaiḥ śikharairupaśobhitam || 7 ||
[Analyze grammar]

nānāpravāhasaṃpūrṇairudakairujjvalairnṛpa |
nadyaḥ saṃti svacchanīrāstasmingirivarottame || 8 ||
[Analyze grammar]

kinnarāstatra gāyaṃti gaṃdharvāḥ susvarairnṛpa |
apsarobhiḥ samākīrṇaṃ devavṛṃdairupāvṛtam || 9 ||
[Analyze grammar]

siddhacāraṇasaṃghuṣṭaṃ munivṛṃdairalaṃkṛtam |
nānāpakṣininādaiśca sarvatra parināditam || 10 ||
[Analyze grammar]

evaṃ giriṃ samāsādya ujjvalo laghuvikramaḥ |
susvareṇāpi sā kanyā girau tasminpraroditi || 11 ||
[Analyze grammar]

rorūyamāṇāṃ sa prājño vacanaṃ cedamabravīt |
kā tvaṃ bhavasi kalyāṇi kasmādrodiṣi sāṃpratam || 12 ||
[Analyze grammar]

kamāśritā mahābhāge kena te vipriyaṃ kṛtam |
samācakṣva mamādyaiva sarvaduḥkhasya kāraṇam || 13 ||
[Analyze grammar]

divyādevyuvāca |
vipāko hi mahābhāga karmaṇāṃ mama sāṃpratam |
iha tiṣṭhāmi duḥkhena vaidhavyena samanvitā || 14 ||
[Analyze grammar]

bhavānko hi mahābhāga kṛpayā mama pīḍitaḥ |
pakṣirūpadharo vatsa sotsavaṃ paribhāṣate || 15 ||
[Analyze grammar]

evamākarṇya tatsarvaṃ bhāṣitaṃ rājakanyayā |
ahaṃ pakṣī mahābhāge kṛpayā tava pīḍitaḥ || 16 ||
[Analyze grammar]

pakṣirūpadharo bhadre nāhaṃ siddho na jñānavān |
rudamānāṃ mahālāpairbhavatīṃ dṛṣṭavāniha || 17 ||
[Analyze grammar]

tataḥ pṛcchāmyahaṃ devi vada me kāraṇaṃ tviha |
piturgehe yathāvṛttamātmavṛttāṃtameva hi || 18 ||
[Analyze grammar]

tayā niveditaṃ sarvaṃ yathāsaṃkhyena duḥkhadam |
samāsena samākarṇya ujjvalastu mahamanāḥ || 19 ||
[Analyze grammar]

tāmuvāca mahāpakṣī divyādevīṃ suduḥkhitām |
yathā vivāhakāle te bhartāro maraṇaṃ gatāḥ || 20 ||
[Analyze grammar]

svayaṃvaranimittaṃ te kṣayaṃ yātāśca kṣatriyāḥ |
etatte ceṣṭitaṃ sarvaṃ mayā pitari bhāṣitam || 21 ||
[Analyze grammar]

anyajanmakṛtaṃkarmatava pāpaṃ sulocane |
mama pitrā mamāgre tu kṛpayā paribhāṣitam || 22 ||
[Analyze grammar]

tena doṣeṇa saṃpuṣṭā liptā jātā varānane |
etāvatkāraṇaṃ sarvaṃ tātena paribhāṣitam || 23 ||
[Analyze grammar]

pūrvakarmavipākaṃ tu bhuṃkṣva tvaṃ ca samāśvasa |
evaṃ sā bhāṣitaṃ tasya śrutvā kanyojjvalasya tat || 24 ||
[Analyze grammar]

pratyuvāca mahātmānaṃ bruvaṃtaṃ pakṣiṇaṃ punaḥ |
praṇatā dīnayā vācā kuru pakṣinkṛpāṃ mama || 25 ||
[Analyze grammar]

kathayasva prasādena tasya pāpasya niṣkṛtim |
prāyaścittaṃ supuṇyaṃ ca mama pātakaśodhanam || 26 ||
[Analyze grammar]

yena vrajāmyahaṃ puṇyaṃ viśuddhādhautakalmaṣā |
prāyaścittaṃ mahābhāga vada me tvaṃ prasādataḥ || 27 ||
[Analyze grammar]

ujjvala uvāca |
tavārthaṃ tu mahābhāge pitaraṃ pṛṣṭavānaham |
samākhyātamataḥ pitrā prāyaścittamanuttamam || 28 ||
[Analyze grammar]

tattvaṃ kuru mahābhāge sarvapātakaśodhanam |
dhyāyasva hi hṛṣīkeśaṃ śatanāmajapasva ca || 29 ||
[Analyze grammar]

bhava jñānaparā nityaṃ kuru vratamanuttamam |
aśūnyaśayanaṃ puṇyaṃ vrataṃ pāpapraṇāśakam || 30 ||
[Analyze grammar]

samācaṣṭa sa dharmātmā sarvajñānaprakāśakam |
jñānaṃ stotraṃ vrataṃ dhyānaṃ viṣṇoścaiva mahātmanaḥ || 31 ||
[Analyze grammar]

viṣṇuruvāca |
tasmātsā hi prajagrāha saṃsthitā nirjane vane |
sarvadvaṃdvavinirmuktā saṃjātā tapasi sthitā || 32 ||
[Analyze grammar]

vrataṃ cakre jitāhārā nirādhārā suduḥkhitā |
kāmakrodhavihīnā sā vargaṃ saṃyamya nityaśaḥ || 33 ||
[Analyze grammar]

iṃdriyāṇāṃ mahārāja mahāmohaṃ nirasya sā |
abde caturthake prāpte suprasanno janārdanaḥ || 34 ||
[Analyze grammar]

tasyai varaṃ dātukāmaścāyāto varanāyakaḥ |
tasyai saṃdarśayāmāsa svarūpaṃ varadaḥ prabhuḥ || 35 ||
[Analyze grammar]

sūta uvāca |
iṃdranīlaghanaśyāmaṃ śaṃkhacakragadādharam |
sarvābharaṇaśobhāḍhyaṃ padmahastaṃ maheśvaram || 36 ||
[Analyze grammar]

baddhāṃjalipuṭā bhūtvā vepamānā nirāśrayā |
uvāca gadgadairvākyaiḥ praṇatā madhusūdanam || 37 ||
[Analyze grammar]

tejasā tava divyena sthātuṃ śaknomi naiva hi |
divyarūpo bhaveḥ kastvaṃ kṛpayā mama cāgrataḥ || 38 ||
[Analyze grammar]

kathayasva prasādena kimatra tava kāraṇam |
sarvameva prasādena prabravīhi mahāmate || 39 ||
[Analyze grammar]

devamevaṃ vijānāmi tejasā iṃgitaistava |
jñānahīnā jagannātha na jāne rūpanāmanī || 40 ||
[Analyze grammar]

kiṃ brahmā vā bhavānviṣṇuḥ kiṃ vā śaṃkara eva hi |
evamuktvā praṇamyaivaṃ daṃḍavaddharaṇīṃ gatā || 41 ||
[Analyze grammar]

tāmuvāca jagannāthaḥ praṇatāṃ rājanaṃdinīm |
śrībhagavānuvāca |
trayāṇāmapi devānāmaṃtaraṃ nāsti śobhane || 42 ||
[Analyze grammar]

brahmā samarcito yena śaṃkaro vā varānane |
tenāhamarcito nityaṃ nātra kāryā vicāraṇā || 43 ||
[Analyze grammar]

etau mamābhinnatarau nityaṃ cāpi trirūpavān |
ahaṃ hi pūjito yaiśca tāvetau taiḥ supūjitau || 44 ||
[Analyze grammar]

ahaṃ devo hṛṣīkeśaḥ kṛpayā tava cāgataḥ |
stavenānena puṇyena vratena niyamena ca || 45 ||
[Analyze grammar]

saṃjātā kalmaṣairhīnā varaṃ varaya śobhane |
divyādevyuvāca |
vijayasva hṛṣīkeśa kṛṣṇakleśāpahāraka || 46 ||
[Analyze grammar]

namāmi caraṇadvaṃdvaṃ māmuddhara sureśvara |
varaṃ me dātukāmo'si cakrapāṇe prasīda me || 47 ||
[Analyze grammar]

ātmapādayugasyāpi bhaktiṃ dehi mamānagha |
darśayasva jagannātha mokṣamārgaṃ nirāmayam || 48 ||
[Analyze grammar]

dāsatvaṃ dehi vaikuṃṭha yadi tuṣṭo janārdana |
śrībhagavānuvāca |
evamastu mahābhāge gaccha nirdhūtakalmaṣā || 49 ||
[Analyze grammar]

vaiṣṇavaṃ paramaṃ lokaṃ durlabhaṃ yogibhiḥ sadā |
gaccha gaccha paraṃ lokaṃ prasādānmama sāṃpratam || 50 ||
[Analyze grammar]

evamukte tato vākye mādhavena mahātmanā |
divyādevī abhūddivyā sūryatejaḥ samaprabhā || 51 ||
[Analyze grammar]

paśyatāṃ sarvalokānāṃ divyābharaṇabhūṣitā |
divyamālānvitā sā ca divyahāravilaṃbinī || 52 ||
[Analyze grammar]

gatā sā vaiṣṇavaṃ lokaṃ dāhapralayavarjitam |
punaḥ pakṣī samāyātaḥ svagṛhaṃ harṣasaṃyutaḥ || 53 ||
[Analyze grammar]

tatsarvaṃ kathayāmāsa pitaraṃ prati sattamaḥ || 54 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne gurutīrthe cyavanacaritre'ṣṭāśītitamo'dhyāyaḥ || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 88

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: