Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
evaṃ saṃbodhito venaḥ pāpabhāvaṃ gataḥ kila |
puruṣeṇa tena jainena mahāpāpena mohitaḥ || 1 ||
[Analyze grammar]

namaskṛtya tataḥ pādau tasyaiva ca durātmanaḥ |
vedadharmaṃ parityajya satyadharmādikāṃ kriyām || 2 ||
[Analyze grammar]

suyajñānāṃ nivṛttiḥ syādvedānāṃ hitathaiva ca |
puṇyaśāstramayo dharmastadā naiva pravartitaḥ || 3 ||
[Analyze grammar]

sarvapāpamayo lokaḥ saṃjātastasya śāsanāt |
naiva yāgāśca vedāśca dharmaśāstrārthamuttamam || 4 ||
[Analyze grammar]

na dānādhyayanaṃ viprāstasmiñchāsati pārthive |
evaṃ dharmapralopobhūnmahatpāpaṃ pravartitam || 5 ||
[Analyze grammar]

aṃgena vāryamāṇastu anyathā kurute bhṛśam |
na nanāma pituḥ pādau mātuścaiva durātmavān || 6 ||
[Analyze grammar]

sanakasyāpi viprasya ahamekaḥ pratāpavān |
pitrā nivāryamāṇaśca mātrā caiva durātmavān || 7 ||
[Analyze grammar]

na karoti śubhaṃ puṇyaṃ tīrthadānādikaṃ kadā |
ātmabhāvānurūpaṃ ca bahukālaṃ mahāyaśāḥ || 8 ||
[Analyze grammar]

punaḥ sarvairvicāryaivaṃ kasmātpāpī vyajāyata |
aṃgaprajāpateḥ putro vaṃśalāñchanamāgataḥ || 9 ||
[Analyze grammar]

punaḥ papraccha dharmātmā sutāṃ mṛtyormahātmanaḥ |
kasya doṣātsamutpanno vada satyaṃ mama priye || 10 ||
[Analyze grammar]

sunīthovāca |
pūrvameva svavṛttāṃtamātmapuṇyaṃ ca naṃdinī |
samācaṣṭa ca aṃgāya mama doṣānmahāmate || 11 ||
[Analyze grammar]

bālye kṛtaṃ mayā pāpaṃ suśaṃkhasya mahātmanaḥ |
tapasi saṃsthitasyāpi nānyatkiṃcitkṛtaṃ mayā || 12 ||
[Analyze grammar]

śaptāhaṃ kupyatā tena duṣṭā te saṃtatirbhavet |
iti jāne mahābhāga tenāyaṃ duṣṭatāṃ gataḥ || 13 ||
[Analyze grammar]

samākarṇya mahātejāstayā saha vanaṃ yayau |
gate tasminmahābhāge sabhārye ca vane tadā || 14 ||
[Analyze grammar]

saptaite ṛṣayastatra venapārśvaṃ gatāstathā |
samāhūya tataḥ procuraṃgasya tanayaṃ prati || 15 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
mā vena sāhasaṃ kārṣīḥprajāpālo bhavāniha |
tvayā sarvamidaṃ lokaṃ trailokyaṃ sacarācaram || 16 ||
[Analyze grammar]

dharme caiva mahābhāga sakalaṃ hi pratiṣṭhitam |
pāpakarmaparityajya puṇyaṃ karma samācara || 17 ||
[Analyze grammar]

evamukteṣu teṣveva prahasanvākyamabravīt |
vena uvāca |
ahameva paro dharmo'hamevārhaḥ sanātanaḥ || 18 ||
[Analyze grammar]

ahaṃ dhātā ahaṃ goptā ahaṃ vedārtha eva ca |
ahaṃ dharmo mahāpuṇyo jainadharmaḥ sanātanaḥ || 19 ||
[Analyze grammar]

māmeva karmaṇā viprā bhajadhvaṃ dharmarūpiṇam |
ṛṣaya ucuḥ |
brāhmaṇāḥ kṣattriyā vaiśyāstrayovarṇā dvijātayaḥ || 20 ||
[Analyze grammar]

sarveṣāmeva varṇānāṃ śrutireṣā sanātanī |
vedācāreṇa vartaṃte tena jīvaṃti jaṃtavaḥ || 21 ||
[Analyze grammar]

brahmavaṃśātsamudbhūto bhavānbrāhmaṇa eva ca |
paścādrājā pṛthivyāśca saṃjātaḥ kṛtavikramaḥ || 22 ||
[Analyze grammar]

rājapuṇyena rājeṃdra sukhaṃ jīvaṃti vai dvijāḥ |
rājñaḥ pāpena naśyaṃti tasmātpuṇyaṃ samācara || 23 ||
[Analyze grammar]

samādṛtastvayā dharmaḥ kṛtaścāpi narādhipa |
tretāyugasya karmāpi dvāparasya tathā nahi || 24 ||
[Analyze grammar]

kaleścaiva praveśaṃ tu varttayiṣyaṃti mānavāḥ |
jainadharmaṃ samāśritya sarve pāpapramohitāḥ || 25 ||
[Analyze grammar]

vedācāraṃ parityajya pāpaṃ yāsyaṃti mānavāḥ |
pāpasya mūlamevaṃ vai jainadharmaṃ na saṃśayaḥ || 26 ||
[Analyze grammar]

anena mugdhā rājeṃdra mahāmohena pātitāḥ |
mānavāḥ pāpasaṃghātāsteṣāṃ nāśāya nānyathā || 27 ||
[Analyze grammar]

bhaviṣyatyeva goviṃdaḥ sarvapāpāpahārakaḥ |
svecchārūpaṃ samāsādya saṃhariṣyati pātakāt || 28 ||
[Analyze grammar]

pāpeṣu saṃgateṣvevaṃ mlecchanāśāya vai punaḥ |
kalkireva svayaṃ devo bhaviṣyati na saṃśayaḥ || 29 ||
[Analyze grammar]

vyavahāraṃ kaleścaiva tyaja puṇyaṃ samāśraya |
vartayasva hi satyena prajāpālo bhavasva hi || 30 ||
[Analyze grammar]

vena uvāca |
ahaṃ jñānavatāṃ śreṣṭhaḥ sarvaṃ jñātaṃ mayā iha |
yo'nyathā vartate caiva sa daṃḍyo bhavati dhruvam || 31 ||
[Analyze grammar]

atyarthaṃ bhāṣamāṇaṃ taṃ rājānaṃ pāpacetanam |
kupitāste mahātmānaḥ sarve vai brahmaṇaḥ sutāḥ || 32 ||
[Analyze grammar]

kupiteṣveva vipreṣu veno rājā mahātmasu |
brahmaśāpabhayātteṣāṃ valmīkaṃ praviveśa ha || 33 ||
[Analyze grammar]

atha te munayaḥ kruddhā venaṃ paśyaṃti sarvataḥ |
jñātvā pranaṣṭaṃ bhūpaṃ taṃ valmīkasthaṃ susāṃpratam || 34 ||
[Analyze grammar]

balādāninyustaṃ viprāḥ krūraṃ taṃ pāpacetanam |
dṛṣṭvā ca pāpakarmāṇaṃ munayaḥ susamāhitāḥ || 35 ||
[Analyze grammar]

savyaṃ pāṇiṃ mamaṃthuste bhūpasya jātamanyavaḥ |
tasmājjāto mahāhrasvo nīlavarṇo bhayaṃkaraḥ || 36 ||
[Analyze grammar]

barbaro raktanetrastu bāṇapāṇirdhanurddharaḥ |
sarveṣāmeva pāpānāṃ niṣādānāṃ babhūva ha || 37 ||
[Analyze grammar]

dhātā pālayitā rājā mlecchānāṃ tu viśeṣataḥ |
taṃ dṛṣṭvā pāpakarmāṇamṛṣayastu mahāmate || 38 ||
[Analyze grammar]

mamaṃthurdakṣiṇaṃ pāṇiṃ venasyāpi mahātmanaḥ |
tasmājjāto mahātmā sa yena dugdhā vasuṃdharā || 39 ||
[Analyze grammar]

pṛthurnāma mahāprājño rājarājo mahābalaḥ |
tasya puṇyaprasādācca veno dharmārthakovidaḥ || 40 ||
[Analyze grammar]

cakravartipadaṃ bhuktvā prasādāttasya cakriṇaḥ |
jagāma vaiṣṇavaṃ lokaṃ tadviṣṇoḥ paramaṃ padam || 41 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne'ṣṭatriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 38

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: