Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kathaṃ veno gataḥ svargaṃ pāpaṃ tyaktvā pradūrataḥ |
tanno vistarato'trāpi vada satyavatāṃ vara || 1 ||
[Analyze grammar]

sūtauvāca |
ṛṣīṇāṃ puṇyasaṃsargātsaṃvādācca dvijottama |
kāyasya mathanātpāpo bahistasya vinirgataḥ || 2 ||
[Analyze grammar]

paścādvenaḥ sa puṇyātmā jñānaṃ lebhe ca śāśvatam |
revāyā dakṣiṇe kūle tapaścacāra sa dvijāḥ || 3 ||
[Analyze grammar]

tṛṇabindorṛṣeścaiva āśrame pāpanāśane |
varṣāṇāṃ tu śataṃ sāgraṃ kāmakrodhavivarjitaḥ || 4 ||
[Analyze grammar]

tasyogratapasādevaḥ śaṃkhacakragadādharaḥ |
prasannobhūnmahābhāgā niṣpāpasya nṛpasya vai || 5 ||
[Analyze grammar]

uvāca ca prasanno'smi vriyatāṃ varauttamaḥ |
vena uvāca |
yadi deva prasanno'si dehi me varamuttamam || 6 ||
[Analyze grammar]

anenāpi śarīreṇa gaṃtumicchāmi tvatpadam |
pitrā sārdhaṃ mahābhāga mātrā caiva sureśvara |
tavaiva tejasā deva tadviṣṇoḥ paramaṃ padam || 7 ||
[Analyze grammar]

śrīvāsudeva uvāca |
kvagato'sau mahāmoho yena tvaṃ mohito nṛpa |
lobhena mohayuktena tamomārge nipātitaḥ || 8 ||
[Analyze grammar]

vena uvāca |
yanme pūrvakṛtaṃ pāpaṃ tenāhaṃ mohito vibho |
ato māmuddharāsmāttvaṃ pāpāccaiva sudāruṇāt || 9 ||
[Analyze grammar]

prajaptavyamatho paṭhyaṃ tadvadānugrahādvibho |
bhagavānuvāca |
sādhu bhūpa mahābhāga pāpaṃ te nāśamāgatam || 10 ||
[Analyze grammar]

śuddhosi tapasā ca tvaṃ tataḥ puṇyaṃ vadāmyaham |
purā vai brahmaṇā tāta pṛṣṭohaṃ bhavatā yathā || 11 ||
[Analyze grammar]

tasmai yaduditaṃ vatsa tatte sarvaṃ vadāmyaham |
ekadā brahmaṇā dhyānasthitena nābhipaṃkaje || 12 ||
[Analyze grammar]

prādurāsa tadā tasya varadānāya suvrata |
tena pṛṣṭaṃ mahatpuṇyaṃ stotraṃ pāpapraṇāśanam || 13 ||
[Analyze grammar]

vāsudevābhidhānaṃ ca sugatipradamicchatā |
stotrāṇāṃ paramaṃ tasmai vāsudevābhidhaṃ mahat || 14 ||
[Analyze grammar]

sarvasaukhyapradaṃ nṝṇāṃ paṭhatāṃ japatāṃ sadā |
upādiśaṃ mahābhāga viṣṇuprītikaraṃ param || 15 ||
[Analyze grammar]

viṣṇuruvāca |
etatsarvaṃ jagadvyāptaṃ mayā tvavyaktamūrtinā |
ato māṃ munayaḥ prāhurviṣṇuṃ viṣṇuparāyaṇāḥ || 16 ||
[Analyze grammar]

vasaṃti yatra bhūtāni vasatyeṣu ca yo vibhuḥ |
sa vāsudevo vijñeyo vidvadbhirahamādarāt || 17 ||
[Analyze grammar]

saṃkarṣati prajāścāṃte hyavyaktāya yato vibhuḥ |
tataḥ saṃkarṣaṇo nāmnā vijñeyaḥ śaraṇāgataiḥ || 18 ||
[Analyze grammar]

iṃgite kāmarūpohaṃ bahu syāmiti kāmyayā |
pradyumnohaṃ budhaistasmādvijñeyosmi sutārthibhiḥ || 19 ||
[Analyze grammar]

atra loke vinā ceśau sarveśau harakeśavau |
niruddhohaṃ yogabalānna kenātoniruddhavat || 20 ||
[Analyze grammar]

viśvākhyohaṃ pratijagajjñānavijñānasaṃyutaḥ |
ahamityabhimānī ca jāgracciṃtāsamākulaḥ || 21 ||
[Analyze grammar]

taijasohaṃ jagacceṣṭāmayaśceṃdriyarūpavān |
jñānakarmasamudriktaḥ svapnāvasthāṃ gato hyaham || 22 ||
[Analyze grammar]

prājñohamadhidaivātmā viśvādhiṣṭhānagocaraḥ |
suṣuptāvāsthito lokādudāsīno vikalpitaḥ || 23 ||
[Analyze grammar]

turīyo'haṃ nirvikārī guṇāvasthāvivarjitaḥ |
nirliptaḥ sākṣivadviśva pratibiṃbita vigrahaḥ || 24 ||
[Analyze grammar]

cidābhāsaścidānaṃdaścinmayaścitsvarūpavān |
nityokṣaro brahmarūpo brahmannevamavehi mām || 25 ||
[Analyze grammar]

bhagavānuvāca |
ityuktvāṃtardadhe viṣṇuḥ svarūpaṃ brahmaṇe purā |
sopi jñātvā jagadvyāptiṃ kṛtātmā samabhūtkṣaṇāt || 26 ||
[Analyze grammar]

rājaṃstvamapi śuddhātmā pṛthorjanmana eva ca |
tathāpyārādhaya vibhuṃ stotreṇānena suvrata || 27 ||
[Analyze grammar]

tuṣṭo viṣṇustamabhyāha varaṃ varaya mānada |
vena uvāca |
sugatiṃ dehi me viṣṇo duṣkṛtāttārayasva mām || 28 ||
[Analyze grammar]

śaraṇaṃ tvāṃ prapannosmi kāraṇaṃ vada sadgateḥ |
viṣṇuruvāca |
pūrvameva mahābhāga tvaṃgenāpi mahātmanā || 29 ||
[Analyze grammar]

ahamārādhitastena tasmai datto varo mayā |
prayāsyasi mahābhāga vaiṣṇavaṃ lokamuttamam || 30 ||
[Analyze grammar]

karmaṇā svena vipreṃdra puṇyena nṛpanaṃdana |
ātmārthe tvaṃ mahābhāga varameva prayācaya || 31 ||
[Analyze grammar]

śṛṇu vena mahābhāga vṛttāṃtaṃ pūrvasaṃbhavam |
tava mātre purā dattaḥ śāpaḥ kruddhena bhūpate || 32 ||
[Analyze grammar]

suśaṃkhena sunīthāyai bālye pūrvaṃ mahātmanā |
tatastvaṃge varo datto mayaiva viditātmanā || 33 ||
[Analyze grammar]

tvāṃ samuddharttukāmena suputraste bhaviṣyati |
evamuktvā tu pitaraṃ tavāhaṃ guṇavatsala || 34 ||
[Analyze grammar]

bhavadaṃgātsamudbhūtaḥ kariṣye lokapālanam |
divīṃdro hi yathā bhāti tathāhaṃ bhūtale sthitaḥ || 35 ||
[Analyze grammar]

ātmā vai jāyate putra iti satyavatī śrutiḥ |
atastvaṃ sugatiṃ vatsa labhiṣyasi varānmama || 36 ||
[Analyze grammar]

gatyarthamātmano rājandānamekaṃ samācara |
yastvāṃ pātakarūpo'haṃ sunīthāyāḥ paraṃtapa || 37 ||
[Analyze grammar]

abruvannagnarūpeṇa kartuṃ tvāṃ tu vidharmagam |
anyathā tu suśaṃkhasya vākyamevānyathā bhavet || 38 ||
[Analyze grammar]

ato vidhirniṣedhaśca hyahameva nṛpottama |
karmānurūpaphalado buddhyatīto guṇāgrahaḥ || 39 ||
[Analyze grammar]

dānameva paraṃ śreṣṭhaṃ dānaṃ sarvaprabhāvakam |
tasmāddānaṃ dadasva tvaṃ dānātpuṇyaṃ pravartate || 40 ||
[Analyze grammar]

dānena naśyate pāpaṃ tasmāddānaṃ dadasva hi |
aśvamedhādibhiryajñairyajasva nṛpasattama || 41 ||
[Analyze grammar]

bhūmidānādikaṃ dānaṃ brāhmaṇebhyo dadasva vai |
sudānātprāpyate bhogaḥ sudānātprāpyate yaśaḥ || 42 ||
[Analyze grammar]

sudānājjāyate kīrtiḥ sudānātprāpyate sukham |
dānena svargamāpnoti phalaṃ tatra bhunakti ca || 43 ||
[Analyze grammar]

dattasyāpi sudānasya śraddhāyuktasya sattama |
kāle prāpte vrajettīrthaṃ puṇyasyāpi phalaṃ tvidam || 44 ||
[Analyze grammar]

pātrabhūtāya viprāya śraddhāpūtena cetasā |
yo dadāti mahādānaṃ mayi bhāvaṃ niveśya ca || 45 ||
[Analyze grammar]

tasyāhaṃ sakalaṃ dadmi manasā yaṃyamicchati |
vena uvāca |
kālaṃ dānasya me brūhi kīdṛkkālasya lakṣaṇam || 46 ||
[Analyze grammar]

tīrthasyāpi ca yadrūpaṃ pātrasyāpi sulakṣaṇam |
dānasyāpi jagannātha vidhiṃ vistarato vada || 47 ||
[Analyze grammar]

prasādasumukho bhūtvā dayā me yadi varttate |
śrīkṛṣṇa uvāca |
dānakālaṃ pravakṣyāmi nityaṃ naimittikaṃ nṛpa || 48 ||
[Analyze grammar]

kāmyaṃ cānyaṃ mahārāja caturthaprāpakaṃ punaḥ |
sūryodayasya velāyāṃ pāpaṃ naśyati sarvataḥ || 49 ||
[Analyze grammar]

aṃdhakārādhikā ghorā narāṇāṃ nāśakārakāḥ |
divi sūryo mamāṃśo'yaṃ tejasāṃ kalpito nidhiḥ || 50 ||
[Analyze grammar]

tasyaiva tejasā dagdhā bhasmatāṃ yāṃti kilbiṣāḥ |
udayaṃtaṃ mamāṃśaṃ yo dṛṣṭvā datte tu vāryapi || 51 ||
[Analyze grammar]

tasya kiṃ kathyate bhūpa nityaṃ puṇyavivarddhanam |
saṃprāptāyāṃ suvelāyāṃ tasyāṃ puṇyakaro naraḥ || 52 ||
[Analyze grammar]

snātvābhyarcya pitṝndevāndānadātā bhavetpunaḥ |
yathāśaktiprabhāvena śraddhāpūtena cetasā || 53 ||
[Analyze grammar]

annaṃ payaḥ phalaṃ puṣpaṃ vastraṃ tāṃbūlabhūṣaṇam |
hemaratnādikaṃ caiva tasya puṇyamanaṃtakam || 54 ||
[Analyze grammar]

madhyāhne tu tato rājannaparāhṇe tathaiva ca |
māmuddiśya ca yo dadyāttasya puṇyamanaṃtakam || 55 ||
[Analyze grammar]

khādyapānādikaṃ miṣṭa lepanaṃ gaṃdhakuṃkumam |
karpūrādikamevāpi vastrālaṃkārasaṃyutam || 56 ||
[Analyze grammar]

avicchinnaṃ dadātyevaṃ bhogasaukhyapradāyakam |
nityakālo mayā khyāto dānapūjārthināṃ śubhaḥ || 57 ||
[Analyze grammar]

athātaḥ saṃpravakṣyāmi naimittikamanuttamam |
trikāleṣvapi dātavyaṃ dānameva na saṃśayaḥ || 58 ||
[Analyze grammar]

śūnyaṃ dinaṃ na kartavyamātmano hitamicchatā |
yasminkāle pradattaṃ hi kiṃciddānaṃ narādhipa || 59 ||
[Analyze grammar]

tatprabhāvānmahāprājño bahusāmarthyasaṃyutaḥ |
dhanāḍhyo guṇavānprājñaḥ paṃḍito'pi vicakṣaṇaḥ || 60 ||
[Analyze grammar]

pakṣaṃ māsaṃ dinaṃ yāvanna dattaṃ vai yadāśanam |
tameva vārayāmyeva bhakṣyāccaiva narottamam || 61 ||
[Analyze grammar]

svamalaṃ bhakṣitaṃ caiva adatvā dānamuttamam |
utpādayāmyahaṃ rogaṃ sarvabhoganivāraṇam || 62 ||
[Analyze grammar]

teṣāṃ kāyeṣvasaṃtuṣṭo bahupīḍāpradāyakam |
maṃdānalena saṃyuktaṃ jvarasaṃtāpakārakam || 63 ||
[Analyze grammar]

trikāleṣu na dattaṃ yairbrāhmaṇeṣu sureṣu ca |
svayamaśnāti miṣṭaṃ tu tena pāpaṃ mahatkṛtam || 64 ||
[Analyze grammar]

prāyaścittena raudreṇa tamevaṃ pariśodhayet |
upavāsairmahārāja kāyaśoṣakarādikaiḥ || 65 ||
[Analyze grammar]

carmakāro yathā carma kuṃḍasthopari nirghṛṇaḥ |
śodhayecca kaṣāyaiśca taccarmasphoṭayedyathā || 66 ||
[Analyze grammar]

tathāhaṃ pāpakartāraṃ śodhayāmi na saṃśayaḥ |
auṣadhīnāṃ suyogācca kaṣāyaiḥ kaṭukairdhruvam || 67 ||
[Analyze grammar]

uṣṇodakaiśca saṃtāpairvaidyarūpeṇa nānyathā |
anye bhuṃjanti tasyogra bhogānpuṇyānmanonugān || 68 ||
[Analyze grammar]

kiṃ karoti samarthaśca na dattaṃ dānamuttamam |
mahatā pāparūpeṇa tamevaṃ paritāpaye || 69 ||
[Analyze grammar]

nityakālasya yaddānamātmārthaṃ pāpibhiryathā |
na dattaṃ rājarājeṃdra śraddhāpūtena cetasā || 70 ||
[Analyze grammar]

tathā tāñjārayāmyetānupāyairdāruṇaiḥ kila |
vāsudeva uvāca |
naimittikaṃ tathā kālaṃ puṇyaṃ caiva tavāgrataḥ || 71 ||
[Analyze grammar]

pravakṣyāmi naraśreṣṭha subuddhyā śṛṇu tatparaḥ |
amāvāsyā mahārāja paurṇamāsī tathaiva ca || 72 ||
[Analyze grammar]

yadā bhavati saṃkrāṃtirvyatīpāto nareśvara |
vaidhṛtiśca yadā proktā yadā ekādaśī bhavet || 73 ||
[Analyze grammar]

mahāmāghī tathāṣāḍhī vaiśākhī kārtikī tathā |
amāsomasamāyoge manvādiṣu yugādiṣu || 74 ||
[Analyze grammar]

gajacchāyā tathā proktā pitṛkṣayā tathaiva ca |
ete naimittikāḥ khyātāstavāgre nṛpasattama || 75 ||
[Analyze grammar]

eteṣu dīyate dānaṃ tasya dānasya yatphalam |
tatphalaṃ tu pravakṣyāmi śrūyatāṃ nṛpasattama || 76 ||
[Analyze grammar]

māmuddiśya naro bhaktyā brāhmaṇāya prayacchati |
tasyāhaṃ nirvikalpena prayacchāmi na saṃśayaḥ || 77 ||
[Analyze grammar]

gṛhaṃ saukhyaṃ mahārāja svargamokṣādikaṃ bahu |
kāmyaṃ kālaṃ pravakṣyāmi dānasya phaladāyakam || 78 ||
[Analyze grammar]

vratānāmeva sarveṣāṃ devādīnāṃ tathaiva ca |
dānasya puṇyakālaṃ tu saṃproktaṃ dvijasattamaiḥ || 79 ||
[Analyze grammar]

ābhyudayikamevāpi kālaṃ vakṣyāmi te nṛpa |
makhānāmeva sarveṣāṃ vaivāhikamanuttamam || 80 ||
[Analyze grammar]

putrasya jātamātrasya caulamauṃjyādikaṃ tathā |
prāsādadhvajadevānāṃ pratiṣṭhādikakarmaṇi || 81 ||
[Analyze grammar]

vāpīkūpataḍāgānāṃ gṛhavāstumayaṃ nṛpa |
tadābhyudayikaṃ proktaṃ mātṝṇāṃ yatra pūjanam || 82 ||
[Analyze grammar]

tasminkāle dadeddānaṃ sarvasiddhipradāyakam |
ābhyudayika evāyaṃ kālaḥ prokto nṛpottama || 83 ||
[Analyze grammar]

anyaccaiva pravakṣyāmi pāpapīḍānivāraṇam |
mṛtyukāle ca saṃprāpte kṣayaṃ jñātvā narottama || 84 ||
[Analyze grammar]

tatra dānaṃ pradātavyaṃ yamamārgasukhapradam |
nityanaimittikāḥ kālāḥ kāmyābhyudayikāstathā || 85 ||
[Analyze grammar]

aṃtyaḥkālo mahārāja samākhyātastavāgrataḥ |
ete kālāḥ samākhyātāḥ svakarmaphaladāyakāḥ || 86 ||
[Analyze grammar]

tīrthasya lakṣaṇaṃ rājanpravakṣyāmi tavāgrataḥ |
sutīrthānāmiyaṃ gaṃgā bhāti puṇyā sarasvatī || 87 ||
[Analyze grammar]

revā ca yamunā tāpī tathā carmaṇvatī nadī |
sarayūrghargharā veṇā sarvapāpapraṇāśinī || 88 ||
[Analyze grammar]

kāverī kapilā cānyā viśālā viśvatāraṇī |
godāvarī samākhyātā tuṃgabhadrā narottama || 89 ||
[Analyze grammar]

pāpānāṃ bhītidā nityaṃ bhīmarathyā prapaṭhyate |
devikā kṛṣṇagaṃgā ca anyāḥ saridvarottamāḥ || 90 ||
[Analyze grammar]

etāsāṃ puṇyakāleṣu saṃti tīrthānyanekaśaḥ |
grāme vā yadi vāraṇye nadyaḥ sarvatra pāvanāḥ || 91 ||
[Analyze grammar]

tatra tatra prakartavyāḥ snānadānādikāḥ kriyāḥ |
yadā na jñāyate nāma tāsāṃ tīrthasya sattamāḥ || 92 ||
[Analyze grammar]

nāmoccāraṃ prakurvīta viṣṇutīrthamidaṃ nṛpa |
tīrthasya devatā tadvadahameva na saṃśayaḥ || 93 ||
[Analyze grammar]

māmevamuccaredyo vai tīrthe deveṣu sādhakaḥ |
tasya puṇyaphalaṃ jātaṃ mannāmnā nṛpanaṃdana || 94 ||
[Analyze grammar]

ajñātānāṃ sutīrthānāṃ devānāṃ nṛpasattama |
snāne dāne mahārāja mannāma hi samuccaret || 95 ||
[Analyze grammar]

tīrthānāmeva rājeṃdra dhātrā dhātrya imāḥ kṛtāḥ |
siṃdhavaḥ sarvapuṇyānāṃ sarvasthāḥ kṣitimaṃḍale || 96 ||
[Analyze grammar]

yatratatra prakarttavyaṃ snānadānādikaṃ nṛpa |
akṣayaṃ phalamāpnoti sutīrthānāṃ prasādataḥ || 97 ||
[Analyze grammar]

tīrtharūpā mahāpuṇyāḥ sāgarā sapta eva ca |
mānasādyāstathā rājansarasyaśca prakīrtitāḥ || 98 ||
[Analyze grammar]

nirjharāḥ palvalāḥ proktāstīrtharūpā na saṃśayaḥ |
svalpā nadyo mahārāja tāsu tīrthaṃ pratiṣṭhitam || 99 ||
[Analyze grammar]

khāteṣvevaṃ ca sarveṣu varjayitvā ca kūpakam |
parvatāstīrtharūpāśca mervādyāśca mahītale || 100 ||
[Analyze grammar]

yajñabhūmiśca yajñaśca agnihotre yathā sthitaḥ |
śrāddhabhūmistathā śuddhā devaśālā tathā punaḥ || 101 ||
[Analyze grammar]

homaśālā tathā proktā vedādhyayanaveśma ca |
gṛheṣu puṇyasaṃyuktaṃ gosthānaṃ varamuttamam || 102 ||
[Analyze grammar]

somapāyī bhavedyatra tīrthaṃ tatra pratiṣṭhitam |
ārāmo yatra vai puṇyo aśvattho yatra tiṣṭhati || 103 ||
[Analyze grammar]

brahmavṛkṣo bhavedyatra vaṭavṛkṣastathaiva ca |
anye ca vanyasaṃsthāne tatra tīrthaṃ pratiṣṭhitam || 104 ||
[Analyze grammar]

ete tīrthāḥ samākhyātāḥ pitāmātā tathaiva ca |
purāṇaṃ paṭhyate yatra gururyatra svayaṃ sthitaḥ || 105 ||
[Analyze grammar]

subhāryā tiṣṭhate yatra tatra tīrthaṃ na saṃśayaḥ |
suputrastiṣṭhate yatra tatra tīrthaṃ na saṃśayaḥ || 106 ||
[Analyze grammar]

ete tīrthāḥ samākhyātā rājaveśma tathaiva ca |
vena uvāca |
pātrasya lakṣaṇaṃ brūhi yasmai deyaṃ surottama || 107 ||
[Analyze grammar]

prasādasumukho bhūtvā kṛpayā mama mādhava |
vāsudeva uvāca |
śṛṇu rājanmahāprājña pātrasyāpi sulakṣaṇam || 108 ||
[Analyze grammar]

yasmai deyaṃ sudānaṃ ca śraddhāpūtairmahātmabhiḥ |
brāhmaṇaṃ sukulopetaṃ vedādhyayanatatparam || 109 ||
[Analyze grammar]

śāṃtaṃ dāṃtaṃ tapoyuktaṃ śuklameva viśeṣataḥ |
prajñāvaṃtaṃ jñānavaṃtaṃ devapūjanatatparam || 110 ||
[Analyze grammar]

satyavaṃtaṃ mahāpuṇyaṃ vaiṣṇavaṃ jñānapaṃḍitam |
dharmajñaṃ muktalaulyaṃ ca pākhaṃḍaistu vivarjitam || 111 ||
[Analyze grammar]

evaṃ pātraṃ samākhyātamanyadevaṃ vadāmyaham |
evametairguṇairyuktaṃ svasṛputraṃ narottamam || 112 ||
[Analyze grammar]

etaṃ pātraṃ vijānīhi duhitustanayaṃ tataḥ |
jāmātaraṃ mahārāja bhāvairetaiśca saṃyutam || 113 ||
[Analyze grammar]

guruṃ ca dīkṣitaṃ caiva pātrabhūtaṃ narottama |
etānyeva supātrāṇi dānayogyāni sattama || 114 ||
[Analyze grammar]

vedācārasamopetastṛptiṃ naiva ca gacchati |
varjayetkila taṃ vipraṃ tathā kāṇaṃ sudhūrtakam || 115 ||
[Analyze grammar]

atikṛṣṇaṃ mahārāja kapilaṃ parivarjayet |
karkaṭākṣaṃ sunīlaṃ ca śyāvadantaṃ vivarjayet || 116 ||
[Analyze grammar]

nīladaṃtaṃ tathā rājanpītadaṃtaṃ tathaiva ca |
goghnaṃ sukṛṣṇadaṃtaṃ ca barbaraṃ cātipāṃśulam || 117 ||
[Analyze grammar]

hīnāṃgamadhikāṃgaṃ ca kuṣṭhinaṃ kunakhaṃ tathā |
duścarmāṇaṃ mahārāja khalvāṭaṃ parivarjayet || 118 ||
[Analyze grammar]

anyāyeṣu ratā yasya jāyā viprasya kasya ca |
tasmai dānaṃ na dātavyaṃ yadi brahmasamo bhavet || 119 ||
[Analyze grammar]

strījitāya na dātavyaṃ śākhāraṃḍe mahāmate |
vyādhitāya na dātavyaṃ mṛtabhojiṣu bhūpate || 120 ||
[Analyze grammar]

corāya ca na dātavyaṃ sa yadyatrisamo bhavet |
atṛptāya na dātavyaṃ śāvaṃ tu parivarjayet || 121 ||
[Analyze grammar]

atistabdhāya no deyaṃ śaṭhāya ca viśeṣataḥ |
vedaśāstrasamāyuktaḥ sadācāreṇa varjitaḥ || 122 ||
[Analyze grammar]

śrāddhe dāne ca rājeṃdra naiva yuktaḥ kadā bhavet |
atha dānaṃ pravakṣyāmi saphalaṃ puṇyadāyakam || 123 ||
[Analyze grammar]

kālatīrthasupātrāṇāṃ śraddhā yogātprajāyate |
nāsti śraddhāsamaṃ puṇyaṃ nāsti śraddhāsamaṃ sukham || 124 ||
[Analyze grammar]

nāsti śraddhāsamaṃ tīrthaṃ saṃsāre prāṇināṃ nṛpa |
śraddhābhāvena saṃyukto māmevaṃ parisaṃsmaret || 125 ||
[Analyze grammar]

pātrahaste pradātavyaṃ svalpameva nṛpottama |
evaṃvidhasya dānasya vidhiyuktasya yatphalam || 126 ||
[Analyze grammar]

anaṃtaṃ tadavāpnoti matprasādātsukhī bhavet || 127 ||
[Analyze grammar]

iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ bhūmikhaṃḍe |
venopākhyāne ekonacatvāriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 39

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: