Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

| ṛṣaya ūcuḥ |
evaṃ venasya caivāsītsṛṣṭireva mahātmanaḥ |
dharmācāraṃ parityajya kathaṃ pāpamatirbhavet || 1 ||
[Analyze grammar]

sūta uvāca |
jñānavijñānasaṃpannā munayastattvavedinaḥ |
śubhāśubhaṃ vadaṃtyevaṃ tanna syādiha cānyathā || 2 ||
[Analyze grammar]

tapyamānena tenāpi suśaṃkhena mahātmanā |
dattaḥ śāpaḥ kathaṃ viprā na yathāvacca jāyate || 3 ||
[Analyze grammar]

venasya pātakācāraṃ sarvameva vadāmyaham |
tasmiñchāsati dharmajñe prajāpāle mahātmani || 4 ||
[Analyze grammar]

puruṣaḥ kaścidāyātaśchadma liṃgadharastadā |
nagnarūpovamahākāyaḥvaśiromuṃḍo mahāprabhaḥ || 5 ||
[Analyze grammar]

mārjanīṃ śikhipatrāṇāṃ kakṣāyāṃ sa hi dhārayan |
gṛhītaṃ pānapātraṃ tu nālikeramayaṃ kare || 6 ||
[Analyze grammar]

paṭhamāno hyasacchāstraṃ vedadharmavidūṣakam |
yatra veno mahārājastatrāyātastvarānvitaḥ || 7 ||
[Analyze grammar]

sabhāyāṃ tasya venasya praviveśa sa pāpavān |
taṃ dṛṣṭvā samanuprāptaṃ venaḥ praśnaṃ tadākarot || 8 ||
[Analyze grammar]

bhavānko hi samāyāta īdṛgrūpadharo mama |
sabhāyāṃ vartamānasya puraḥ kasmātsamāgataḥ || 9 ||
[Analyze grammar]

ko veṣaḥ kiṃ nu te nāma ko dharmaḥ karma te vada |
ko vedaste ka ācāraḥ kiṃ tapaḥ kā prabhāvanā || 10 ||
[Analyze grammar]

kiṃ jñānaṃ kaḥ prabhāvaste kiṃ satyaṃ dharmalakṣaṇam |
tattvaṃ sarvaṃ samācakṣva mamāgre satyameva ca || 11 ||
[Analyze grammar]

śrutvā venasya tadvākyaṃ pāpo vākyamudāharat |
pātaka uvāca |
karoṣyevaṃ vṛthā rājyaṃ mahāmūḍho na saṃśayaḥ || 12 ||
[Analyze grammar]

ahaṃ dharmasya sarvasvamahaṃ pūjyatamosuraiḥ |
ahaṃ jñānamahaṃ satyamahaṃ dhātā sanātanaḥ || 13 ||
[Analyze grammar]

ahaṃ dharmaṃ ahaṃ mokṣaḥ sarvadevamayo hyaham |
brahmadehātsamudbhūtaḥ satyasaṃdho'smi nānyathā || 14 ||
[Analyze grammar]

jinarūpaṃ vijānīhi satyadharmakalevaram |
māmeva hi pradhāvaṃti yogino jñānatatparāḥ || 15 ||
[Analyze grammar]

vena uvāca |
tavaiva kīdṛśaṃ karma kiṃ te darśanameva ca |
kimācāro vadasvaihi ityuktaṃ tena bhūbhujā || 16 ||
[Analyze grammar]

pātaka uvāca |
arhaṃto devatā yatra nirgraṃtho dṛśyate guruḥ |
dayā caiva paro dharmastatra mokṣaḥ pradṛśyate || 17 ||
[Analyze grammar]

darśanesminna saṃdeha ācārānpravadāmyaham |
yajanaṃ yājanaṃ nāsti vedādhyayanameva ca || 18 ||
[Analyze grammar]

nāsti saṃdhyā tapo dānaṃ svadhāsvāhāvivarjitam |
havyakavyādikaṃ nāsti naiva yajñādikā kriyā || 19 ||
[Analyze grammar]

pitṝṇāṃ tarpaṇaṃ nāsti nātithirvaiśvadevikam |
kṣapaṇasya varā pūjā arhato dhyānamuttamam || 20 ||
[Analyze grammar]

ayaṃ dharmasamācāro jainamārge pradṛśyate |
etatte sarvamākhyātaṃ nijadharmasyalakṣaṇam || 21 ||
[Analyze grammar]

vena uvāca |
vedaprokto yathā dharmo yatra yajñādikāḥ kriyāḥ |
pitṝṇāṃ tarpaṇaṃ śrāddhaṃ vaiśvadevaṃ na dṛśyate || 22 ||
[Analyze grammar]

na dānaṃ tapa evāsti kvāste dharmasya lakṣaṇam |
vada satyaṃ mamāgre tu dayādharmaṃ ca kīdṛśam || 23 ||
[Analyze grammar]

pātaka uvāca |
paṃcatattvapravṛddhoyaṃ prāṇināṃ kāya eva ca |
ātmā vāyusvarūpoyaṃ teṣāṃ nāsti prasaṃgatā || 24 ||
[Analyze grammar]

yathā jaleṣu bhūtānāmapisaṃgamavehi tat |
jāyate budbudākāraṃ tadvadbhūtasamāgamaḥ || 25 ||
[Analyze grammar]

pṛthvībhāvo rajaḥsthastu cāpastatraiva saṃsthitāḥ |
jyotistatra pradṛśyeta suvāyurvartate triṣu || 26 ||
[Analyze grammar]

ākāśamāvṛṇotpaścādbudbudatvaṃ prajāyate |
apsumadhye prabhātyeva sutejo vartulaṃ varam || 27 ||
[Analyze grammar]

kṣaṇamātraṃ pradṛśyeta kṣaṇānnaiva ca dṛśyate |
tadvadbhūtasamāyogaḥ sarvatra paridṛśyate || 28 ||
[Analyze grammar]

aṃtakāle prayātyātmā paṃca paṃcasu yāṃti te |
mohamugdhāstato martyā vartaṃte ca parasparam || 29 ||
[Analyze grammar]

śrāddhaṃ kurvaṃti mohena kṣayāhe pitṛtarpaṇam |
kvāste mṛtaḥ samaśnāti kīdṛśo'sau nṛpottama || 30 ||
[Analyze grammar]

kiṃ jñānaṃ kīdṛśaṃ kāyaṃ kena dṛṣṭaṃ vadasva naḥ |
miṣṭānnaṃ bhojayitvā ca tṛptā yāṃti ca brāhmaṇāḥ || 31 ||
[Analyze grammar]

kasya śrāddhaṃ pradīyeta sā tu śraddhā nirarthikā |
anyadevaṃ pravakṣyāmi vedānāṃ karma dāruṇam || 32 ||
[Analyze grammar]

yadātithirgṛhe yāti mahokṣaṃ pacate dvijaḥ |
ajaṃ vā rājarājeṃdra atithiṃ paribhojayet || 33 ||
[Analyze grammar]

aśvamedhamakhe aśvaṃ gomedhe vṛṣameva ca |
naramedhe naraṃ rājanvājapeye tathā hyajān || 34 ||
[Analyze grammar]

rājasūye mahārāja prāṇināṃ ghātanaṃ bahu |
puṃḍarīke gajaṃ hanyādgajamedhe'tha kuṃjaram || 35 ||
[Analyze grammar]

sautrāmaṇyāṃ paśuṃ medhyaṃ meṣameva pradṛśyate |
nānārūpeṣu sarveṣu śrūyatāṃ nṛpanaṃdana || 36 ||
[Analyze grammar]

nānājātiviśeṣāṇāṃ paśūnāṃ ghātanaṃ smṛtam |
yaccāpi dīyate dānaṃ kiṃ taddānasya lakṣaṇam || 37 ||
[Analyze grammar]

jñeyaṃ tadannamucchiṣṭaṃ kriyate bhūribhojanam |
atyaṃtadoṣahīnāṃstānhiṃsaṃti yanmahāmakhe || 38 ||
[Analyze grammar]

tatra kiṃ dṛśyate dharmaḥ kiṃ phalaṃ tatra bhūpate |
paśūnāṃ māraṇaṃ yatra nirdiṣṭaṃ vedapaṃḍitaiḥ || 39 ||
[Analyze grammar]

tasmādvinaṣṭadharmaṃ ca na puṇyaṃ mokṣadāyakam |
dayāṃ vinā hi yo dharmaḥ sa dharmo viphalāyate || 40 ||
[Analyze grammar]

jīvānāṃ pālanaṃ yatra tatra dharmo na saṃśayaḥ |
svāhākāraḥ svadhākārastapaḥ satyaṃ nṛpottama || 41 ||
[Analyze grammar]

dayāhīnaṃ cāpalaṃ syānnāsti dharmastu tatra hi |
ete vedā na vedāḥ syurdayā yatra na vidyate || 42 ||
[Analyze grammar]

dayādānaparo nityaṃ jīvameva prarakṣayet |
cāṃḍālo'pyatha śūdro vā sa vai brāhmaṇa ucyate || 43 ||
[Analyze grammar]

brāhmaṇo nirdayo yo vai paśughātaparāyaṇaḥ |
sa vai sunirdayaḥ pāpī kaṭhinaḥ krūracetanaḥ || 44 ||
[Analyze grammar]

vaṃcakaiḥ kathito vedo yo vedo jñānavarjitaḥ |
yatra jñānaṃ bhavennityaṃ tatra vedaḥ pratiṣṭhati || 45 ||
[Analyze grammar]

dayāhīneṣu vedeṣu vipreṣu ca mahāmate |
nāsti satyaṃ kriyā tatra vedavipreṣu vai tadā || 46 ||
[Analyze grammar]

vedā na vedā rājeṃdra brāhmaṇāḥ satyavarjitāḥ |
dānasyāpi phalaṃ nāsti tasmāddānaṃ na dīyate || 47 ||
[Analyze grammar]

yathā śrāddhasya vai cihnaṃ tathā dānasya lakṣaṇam |
jinasyāpi ca yaddharmaṃ bhuktimuktipradāyakam || 48 ||
[Analyze grammar]

tavāgre'haṃ pravakṣyāmi bahupuṇyapradāyakam |
ādau dayā prakartavyā śāṃtabhūtena cetasā || 49 ||
[Analyze grammar]

ārādhayeddhṛdā devaṃ jinaṃ yena carācaram |
manasā śuddhabhāvena jinamekaṃ prapūjayet || 50 ||
[Analyze grammar]

namaskāraḥ prakartavyastasya devasya nānyathā |
mātāpitrostu vai pādau kadā naiva pravaṃdayet || 51 ||
[Analyze grammar]

anyeṣāmapi kā vārtā śrūyatāṃ rājasattama |
vena uvāca |
ete viprāśca ācāryā gaṃgādyāḥ saritastathā || 52 ||
[Analyze grammar]

vadaṃti puṇyatīrthāni bahupuṇyapradāni ca |
tatkiṃ vadasva satyaṃ me yadi dharmamihecchasi || 53 ||
[Analyze grammar]

pātaka uvāca |
ākāśādvai mahārāja meghā varṣaṃti vai jalam |
bhūmau hi parvateṣvevaṃ sarvatra patite jalam || 54 ||
[Analyze grammar]

sa āplāvya tatastiṣṭheddayāṃ sarvatra bhāvayet |
nadyaḥ pāpapravāhāstu tāsu tīrthaṃ śrutaṃ katham || 55 ||
[Analyze grammar]

jalāśayā mahārāja taḍāgāḥ sāgarāstathā |
pṛthivyādhārakāścaiva girayo aśmarāśayaḥ || 56 ||
[Analyze grammar]

nāstyeteṣu ca vai tīrthaṃ jalairjaladamuttamam |
snāne yadā mahatpuṇyaṃ kasmānmatsyeṣu vai nahi || 57 ||
[Analyze grammar]

dṛṣṭā snānena vai siddhirmīnāḥ śuddhyaṃti nānyathā |
yatra jinastatra tīrthaṃ tatra dharmaḥ sanātanaḥ || 58 ||
[Analyze grammar]

tapodānādikaṃ sarvaṃ puṇyaṃ tatra pratiṣṭhitam || 59 ||
[Analyze grammar]

eko jinaḥ sarvamayo nṛpeṃdra nāstyeva dharmaṃ paramaṃ hi tīrtham |
ayaṃ tu lābhaḥ paramastu tasmāddhyyāsva nityaṃ susukho bhaviṣyasi || 60 ||
[Analyze grammar]

viniṃdya dharmaṃ sakalaṃ savedaṃ dānaṃ sapuṇyaṃ parayajñarūpam |
pāpasvabhāvairbahubodhito nṛpastvaṃgasya putro bhuvi tena pāpinā || 61 ||
[Analyze grammar]

iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ bhūmikhaṃḍe |
venopākhyāne saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 37

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: