Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
yo'sau venastvayākhyātaḥ pāpācāreṇa vartitaḥ |
tasya pāpasya kā vṛttiḥ kiṃ phalaṃ prāptavāndvija || 1 ||
[Analyze grammar]

caritraṃ tasya venasya samākhyāhi yathā purā |
vistareṇa vidāṃ śreṣṭha tvaṃ na etanmahāmate || 2 ||
[Analyze grammar]

sūta uvāca |
caritraṃ tasya venasya vainyasyāpi mahātmanaḥ |
pravakṣyāmi supuṇyaṃ ca yathānyāyaṃ śrutaṃ purā || 3 ||
[Analyze grammar]

jāte putre mahābhāgastasminpṛthau mahātmani |
vimalatvaṃ gato rājā dharmatvaṃ gatavānpunaḥ || 4 ||
[Analyze grammar]

mahāpāpāni sarvāṇi arjitāni narādhamaiḥ |
tīrthasaṃgaprasaṃgena teṣāṃ pāpaṃ prayāti ca || 5 ||
[Analyze grammar]

satāṃ saṃgātprajāyeta puṇyameva na saṃśayaḥ |
pāpānāṃ tu prasaṃgena pāpameva prajāyate || 6 ||
[Analyze grammar]

saṃbhāṣāddarśanātsparśādāsanādbhojanātkila |
pāpināṃ saṃgamāccaiva kilbiṣaṃ parisaṃcaret || 7 ||
[Analyze grammar]

tathā puṇyātmakānāṃ ca puṇyameva prasaṃcaret |
mahātīrthaprasaṃgena pāpāḥ śudhyaṃti nānyathā || 8 ||
[Analyze grammar]

puṇyāṃ gatiṃ prayāntyete nirddhūtāśeṣa kalmaṣāḥ |
ṛṣaya ūcuḥ |
tatkathaṃ yāṃti te pāpāḥ parāṃ siddhiṃ dvijottama || 9 ||
[Analyze grammar]

tanno vistarato brūhi śrotuṃ śraddhā pravartate || 10 ||
[Analyze grammar]

sūta uvāca |
lubdhakāśca mahāpāpāḥ saṃjātā dāsadhīvarāḥ |
revā ca yamunā gaṃgāstāsāmaṃbhasi saṃsthitāḥ || 11 ||
[Analyze grammar]

jñānato'jñānataḥ snātvā saṃkrīḍaṃti ca vai jale |
mahānadyāḥ prasaṃgena te yāṃti paramāṃ gatim || 12 ||
[Analyze grammar]

dāsatvaṃ pāpasaṃghātaṃ parityajya vrajaṃti te |
puṇyatoyaprasaṃgācca hyāplutāḥ sarva eva te || 13 ||
[Analyze grammar]

mahānadyāḥ prasaṃgācca anyāsāṃ naiva sattamāḥ |
mahāpuṇyajanasyāpi pāpaṃ naśyati pāpinām || 14 ||
[Analyze grammar]

prasaṃgāddarśanātsparśānnātra kāryā vicāraṇā |
atrārthe śrūyate viprā itihāso'ghanāśanaḥ || 15 ||
[Analyze grammar]

taṃ vo adya pravakṣyāmi bahupuṇyapradāyakam |
kaścidasti mṛgavyādhaḥ sulobhākhyo mahāvane || 16 ||
[Analyze grammar]

śvabhirvāgurijālaiśca dhanurbāṇaistathaiva ca |
mṛgānghātayate nityaṃ piśitāsvādalaṃpaṭaḥ || 17 ||
[Analyze grammar]

ekadā tu suduṣṭātmā bāṇapāṇirdhanurdharaḥ |
śvabhiḥ parivṛto durgaṃ vanaṃ viṃdhyasya vai gataḥ || 18 ||
[Analyze grammar]

mṛgānrurūnvarāhāṃśca bhītānsūditavānbahūn |
revātīraṃ samāsādya kaścicchapharaghātakaḥ || 19 ||
[Analyze grammar]

śapharānsūdayitvā sa nirjagāma bahirjalāt |
mṛgavyādhasya lobhasya bhayatrastā tato mṛgī || 20 ||
[Analyze grammar]

jīvatrāṇaparā sārtā bhītā calitacetanā |
tvaramāṇā palāyaṃtī revātīraṃ samāśritā || 21 ||
[Analyze grammar]

śvabhiśca cālitā sā tu bāṇaghātakṣatāturā |
śvasanasyāpi vegena sulabho mṛgaghātakaḥ || 22 ||
[Analyze grammar]

pṛṣṭha eva samāyāti purato yāti sā mṛgī |
dṛṣṭavāṃstāṃ śapharahā bāṇapāṇiḥ samudyataḥ || 23 ||
[Analyze grammar]

dhanurānamya vegena anurudhya ca tāṃ mṛgīm |
tāvallubdhaka lobhākhyaḥ śvabhiḥ sārddhaṃ samāgataḥ || 24 ||
[Analyze grammar]

na haṃtavyā madīyeyaṃ mṛgayāṃ me samāgatā |
tasya vākyaṃ samākarṇya mīnahā māṃsalaṃpaṭaḥ || 25 ||
[Analyze grammar]

bāṇaṃ mumoca duṣṭātmā tāmuddiśya mahābalaḥ |
nihatā mṛgalubdhena bāṇena niśitena ca || 26 ||
[Analyze grammar]

pramṛtā sā mṛgī tatra bāṇābhyāṃ pāpacetasoḥ |
śvabhirdaṃtaiḥ samākrāṃtā tvaramāṇā papāta sā || 27 ||
[Analyze grammar]

śikharācca hrade puṇye revāyāḥ pāpanāśane |
śvānaśca tvaramāṇāste patitā vimale hrade || 28 ||
[Analyze grammar]

mṛgavyādho vadatyeva dhīvaraṃ krodhamūrcchitaḥ |
madīyeyaṃ mṛgī duṣṭa kasmādbāṇairhatā tvayā || 29 ||
[Analyze grammar]

tamuvāca punaḥ so'pi mīnahā mṛgaghātakam |
madīyeyaṃ na saṃdeho avalipta prabhāṣase || 30 ||
[Analyze grammar]

yudhyamānau tatastau tu dvāvetau tu parasparam |
krodhalobhānmahābhāgau patitau vimale jale || 31 ||
[Analyze grammar]

tasminkāle mahāparva vartate gatidāyakam |
amāvāsyā samāyogaṃ mahāpuṇyaphalapradam || 32 ||
[Analyze grammar]

velāyāṃ patitāḥ sarve parvaṇastasya sattama |
japadhyānavihīnāste bhāvasatyavivarjitāḥ || 33 ||
[Analyze grammar]

tīrthasnānaprasaṃgena mṛgī śvā ca sa lubdhakaḥ |
sarvapāpavinirmuktāste gatāḥ paramāṃ gatim || 34 ||
[Analyze grammar]

tīrthānāṃ ca prabhāveṇa satāṃ saṃgāddvijottamāḥ |
nāśayetpāpināṃ pāpaṃ dahedagniriveṃdhanam || 35 ||
[Analyze grammar]

sūta uvāca |
teṣāmevaṃ hi saṃsargādṛṣīṇāṃ ca mahātmanām |
saṃbhāṣāddarśanānnaṣṭaṃ sparśāccaiva nṛpasya ca || 36 ||
[Analyze grammar]

venasya kalmaṣaṃ naṣṭaṃ satāṃ saṃgātpurā kila |
atyugrapuṇyasaṃsargātpāpaṃ naśyati pāpinām || 37 ||
[Analyze grammar]

atyugrapāpināṃ saṃgātpāpameva prasaṃcaret |
mātāmahasya doṣeṇa saṃlipto vena eva saḥ || 38 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
mātāmahasya ko doṣastaṃ no vistarato vada |
sa mṛtyuḥ sa ca vai kālaḥ sa yamo dharma eva ca || 39 ||
[Analyze grammar]

na hiṃsako hi kasyāpi pade tasminpratiṣṭhitaḥ |
carācarāśca ye lokāḥ svakarmavaśavartinaḥ || 40 ||
[Analyze grammar]

jīvaṃti ca mriyaṃte ca bhuṃjaṃtyevaṃ svakarmabhiḥ |
pāpāḥ paśyaṃti taṃ ghoraṃ teṣāṃ karmavipākataḥ || 41 ||
[Analyze grammar]

nirayeṣu ca sarveṣu karmaṇaivaṃ supuṇyavān |
yojayettāḍayetsūta yama eṣa dinedine || 42 ||
[Analyze grammar]

sarveṣveva supuṇyeṣu karmasvevaṃ sapuṇyavān |
yojayatyeva dharmātmā tasya doṣo na dṛśyate || 43 ||
[Analyze grammar]

sa mṛtyoḥ kena doṣeṇa pāpī venastvajāyata |
sūta uvāca |
sa mṛtyuḥ śāsako nityaṃ pāpānāṃ duṣṭacetasām || 44 ||
[Analyze grammar]

vartate kālarūpeṇa teṣāṃ karma vimṛśyati |
duṣkṛtaṃ karma yasyāpi karmaṇā tena ghātayet || 45 ||
[Analyze grammar]

tasya pāpaṃ viditvā'sau nayatyevaṃ hi taṃ yamaḥ |
sukṛtātmā labhetsvargaṃ karmaṇā sukṛtena vai || 46 ||
[Analyze grammar]

yojayatyeṣa tānsarvānmṛtyureva sudūtakaiḥ |
mahatā saukhyabhāvena gītamaṃgalakāriṇā || 47 ||
[Analyze grammar]

dānabhogādibhiścaiva yojayecca kṛtātmakān |
pīḍābhirvividhābhiśca kleśaiḥ kāṣṭhaiśca dāruṇaiḥ || 48 ||
[Analyze grammar]

trāsayettāḍayedviprānsa krodho mṛtyureva tān |
karmaṇyevaṃ hi tasyāpi vyāpāraḥ parivartate || 49 ||
[Analyze grammar]

mṛtyoścāpi mahābhāga lobhātpuṇyātprajāyate |
sunīthā nāma vai kanyā saṃjātaiṣā mahātmanaḥ || 50 ||
[Analyze grammar]

pituḥkarma vimṛśyaiva krīḍamānā sadaiva sā |
prajānāṃ śāsti kartāraṃ puṇyapāpanirīkṣaṇam || 51 ||
[Analyze grammar]

sā tu kanyā mahābhāgā sunīthā nāma tasya sā |
ramamāṇā vanaṃ prāptā sakhībhiḥ parivāritā || 52 ||
[Analyze grammar]

tatrāpaśyanmahābhāgaṃ gaṃdharvatanayaṃ varam |
gītakolāhalasyāpi suśaṃkhaṃ nāma sā tadā || 53 ||
[Analyze grammar]

dadarśa cārusarvāṃgaṃ tapyaṃtaṃ sumahattapaḥ |
gītavidyāsu siddhyarthaṃ dhyāyamānaṃ sarasvatīm || 54 ||
[Analyze grammar]

tasyopaghātamevāsau sā cakāra dine dine |
suśaṃkhaḥ kṣamate nityaṃ gacchagaccheti so'bravīt || 55 ||
[Analyze grammar]

preṣitā naiva gacchetsā vighnameva samācaret |
tenāpyuktā sā hi kruddhā tāḍayattapasi sthitam || 56 ||
[Analyze grammar]

tāmuvāca tataḥ kruddhaḥ suśaṃkhaḥ krodhamūrcchitaḥ |
duṣṭe pāpasamācāre kasmādvighnastvayā kṛtaḥ || 57 ||
[Analyze grammar]

tāḍanāttāḍanaṃ duṣṭe na kurvaṃti mahājanāḥ |
ākruṣṭā naiva kupyaṃti iti dharmasya saṃsthitiḥ || 58 ||
[Analyze grammar]

tvayāhaṃ ghātitaḥ pāpe nirdoṣastapasānvitaḥ |
evamuktvā sa dharmātmā sunīthāṃ pāpacāriṇīm || 59 ||
[Analyze grammar]

virarāma mahākrodhājjñātvā nārīṃ nivartitaḥ |
tataḥ sā pāpamohādvā bālyādvā tamihaiva ca || 60 ||
[Analyze grammar]

samuvāca mahātmānaṃ suśaṃkhaṃ tapasi sthitam |
trailokyavāsināṃ tāto mamaiva parighātakaḥ || 61 ||
[Analyze grammar]

asato ghātayennityaṃ satyānsa paripālayet |
naiva doṣo bhavettasya mahāpuṇyena vartayet || 62 ||
[Analyze grammar]

evamuktvā gatā sā tu pitaraṃ vākyamabravīt |
mayā hi tāḍitastāta gaṃdharvatanayo vane || 63 ||
[Analyze grammar]

tapastapansadaikāṃte kāmakrodhavivarjitaḥ |
sa māmuvāca dharmātmā krodharāgasamanvitaḥ || 64 ||
[Analyze grammar]

tāḍayennaiva tāḍaṃtaṃ krośaṃtaṃ naiva krośayet |
ityuvāca sa māṃ tāta tanme tvaṃ kāraṇaṃ vada || 65 ||
[Analyze grammar]

evamuktaḥ sa vai mṛtyuḥ sunīthāṃ dvijasattamāḥ |
kiṃcinnovāca dharmātmā praśnapratyuttaraṃ tataḥ || 66 ||
[Analyze grammar]

vanaṃ prāptā punaḥ sā hi suśaṃkho yatra saṃsthitaḥ |
karāghātaistato dauṣṭyādghātitastapatāṃ varaḥ || 67 ||
[Analyze grammar]

suśaṃkhastāḍito viprā mṛtyoścaiva hi kanyayā |
tataḥ kruddho mahātejāḥ śaśāpa tanumadhyamām || 68 ||
[Analyze grammar]

nirdoṣo hi yato duṣṭe tvayaiva paritāḍitaḥ |
ahamatra vane saṃsthastasmācchāpaṃ dadāmyaham || 69 ||
[Analyze grammar]

gārhasthyaṃ ca samāsthāya saha bhartrā yadā śṛṇu |
pāpācāramayaḥ putro devabrāhmaṇaniṃdakaḥ || 70 ||
[Analyze grammar]

sarvapāparato duṣṭe tava garbhe bhaviṣyati |
evaṃ śaptvā gataḥ sopi tapa eva samāśritaḥ || 71 ||
[Analyze grammar]

gate tasminmahābhāge sā sunīthā gṛhaṃ gatā |
samācaṣṭa mahātmānaṃ pitaraṃ taptamānasā || 72 ||
[Analyze grammar]

yathā śaptā tadā tena gaṃdharvatanayena sā |
tatsarvaṃ saṃśrutaṃ tena mṛtyunā paribhāṣitam || 73 ||
[Analyze grammar]

kasmātkṛtastvayāghātastapati doṣavarjite |
yuktaṃ naiva kṛtaṃ putri satyasyaiva hi tāḍanam || 74 ||
[Analyze grammar]

evamābhāṣya dharmātmā mṛtyuḥ paramaduḥkhitaḥ |
babhūva sa hi tattasyādiṣṭamevaṃ viciṃtayan || 75 ||
[Analyze grammar]

sūta uvāca |
atriputro mahātejā aṃgo nāma pratāpavān |
ekadā tu gato viprā naṃdanaṃ prati sa dvijaḥ || 76 ||
[Analyze grammar]

tatra dṛṣṭvā devarājaṃ tamiṃdraṃ pākaśāsanam |
apsarasāṃ gaṇairyuktaṃ gaṃdharvaiḥ kinnaraistathā || 77 ||
[Analyze grammar]

gīyamānaṃ gītagaiśca susvaraiḥ saptakaistathā |
vījyamānaṃ sugaṃdhaiśca vyajanaiḥ sarva eva saḥ || 78 ||
[Analyze grammar]

yoṣidbhī rūpayuktābhiścāmarairhaṃsagāmibhiḥ |
chatreṇa haṃsavarṇena caṃdrabiṃbānukāriṇā || 79 ||
[Analyze grammar]

rājamānaṃ sahasrākṣaṃ sarvābharaṇabhūṣitam |
kāmakrīḍāgataṃ devaṃ dṛṣṭavānamitaujasam || 80 ||
[Analyze grammar]

tasya pārśve mahābhāgāṃ paulomīṃ cārumaṃgalām |
rūpeṇa tejasā caiva tapasā ca yaśasvinīm || 81 ||
[Analyze grammar]

saubhāgyena virājaṃtīṃ pātivratyena tāṃ satīm |
tayā saha sahasrākṣaḥ sa reme naṃdane vane || 82 ||
[Analyze grammar]

tasya līlāṃ samālokya aṃgaścaiva dvijottamaḥ |
dhanyo vai devarājo'yamīdṛśaiḥ parivāritaḥ || 83 ||
[Analyze grammar]

aho'sya tapaso vīryaṃ yena prāptaṃ mahatpadam |
yadā mamedṛśaḥ putraḥ sarvalokapradhārakaḥ || 84 ||
[Analyze grammar]

bhavettadā mahatsaukhyaṃ prāpsyāmīha na saṃśayaḥ |
iti ciṃtāparo bhūtvā tvaramāṇo gṛhāgataḥ || 85 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 30

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: