Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pṛthuruvāca |
hate caiva mahāpāpe ekasminpāpacāriṇi |
lokāḥ sukhena jīvaṃti sādhavaḥ puṇyadarśinaḥ || 1 ||
[Analyze grammar]

tasmādekaṃ prahartavyaṃ pāpiṣṭhaṃ pāpacetanam |
tasmāttvāṃ hi haniṣyāmi sarvasattvapraṇāśinīm || 2 ||
[Analyze grammar]

tvayā bījāni sarvāṇi luptānyetāni sāṃpratam |
grāsaṃ kṛtvā sthirībhūtvā prajāṃ hatvā kva yāsyasi || 3 ||
[Analyze grammar]

hate pāpe durācāre sukhaṃ jīvaṃtisādhavaḥ |
tasmātpāpaṃ prahaṃtavyaṃ satyamevaṃ na saṃśayaḥ || 4 ||
[Analyze grammar]

pālitavyaṃ prayatnena yasmāddharmaḥ pravarddhate |
bhavatyā tu mahatpāpaṃ prajāsaṃkṣayakārakam || 5 ||
[Analyze grammar]

ekasyārthena yo hanyādātmano vā parasya vā |
lokopatāpakaṃ hatvā na bhavettasya pātakam || 6 ||
[Analyze grammar]

sukhameṣyaṃti bahavo yasmiṃstu nihate śubhe |
vasudhe nihate duṣṭe pātakaṃ nopapātakam || 7 ||
[Analyze grammar]

prajānimittaṃ tvāmeva haniṣyāmi na saṃśayaḥ |
yadi me puṇyasaṃyuktaṃ vacanaṃ na kariṣyati || 8 ||
[Analyze grammar]

jagato'sya hitārthāya sādhu caiva vasuṃdhare |
haniṣye tvāṃ śitairbāṇairmadvākyāttu parāṅmukhīm || 9 ||
[Analyze grammar]

svīyena tejasā caiva puṇyāṃ trailokyavāsinīm |
prajāṃ caiva dhariṣyāmi dharmeṇāpi na saṃśayaḥ || 10 ||
[Analyze grammar]

macchāsanaṃ samāsthāya dharmayuktaṃ vasuṃdhare |
imāḥ prajā ājñayā me saṃjīvaya sadaiva hi || 11 ||
[Analyze grammar]

evaṃ me śāsanaṃ bhadre adya yarhi kariṣyasi |
tataḥ prīto'smi te nityaṃ gopāyiṣyāmi sarvadā || 12 ||
[Analyze grammar]

tvāmeva hi na saṃdeha anye caiva nṛpottamāḥ |
dhenurūpeṇa sā pṛthvī bāṇāṃcitakalevarā || 13 ||
[Analyze grammar]

uvācedaṃ pṛthuṃ vainyaṃ dharmādhāraṃ mahāmatim |
dharaṇyuvāca |
tavādeśaṃ mahārāja satyapuṇyārthasaṃyutam || 14 ||
[Analyze grammar]

prajānimittamatyarthaṃ vidhāsyāmi na saṃśayaḥ |
udyamenāpi puṇyena upāyena nareśvara || 15 ||
[Analyze grammar]

samāraṃbhāḥ prasiddhyaṃti puṇyāścaivāpyupakramāḥ |
upāyaṃ paśya rājeṃdra yena tvaṃ satyavānbhaveḥ || 16 ||
[Analyze grammar]

dhārayethāḥ prajāścemā yena sarvāḥ pravarddhaye |
saṃlagnāścottamā bāṇā mamāṃge te śilāśitāḥ || 17 ||
[Analyze grammar]

samuddhara svayaṃ rājaṃśchalyaṃti bhṛśameva te |
samāṃ kuru mahārāja tiṣṭhenmayi yathā payaḥ || 18 ||
[Analyze grammar]

sūta uvāca |
dhanuṣogreṇa tāñchailānnānārūpāngurūṃstathā |
utsārayaṃstataḥ sarvāṃ samarūpāṃ cakāra saḥ || 19 ||
[Analyze grammar]

tadāprabhṛti te śailā vṛddhimāpurdvijottamāḥ |
tasyā aṃgātsvayaṃ bāṇānsvakīyānnṛpanaṃdanaḥ || 20 ||
[Analyze grammar]

samuddhṛtya tato vainyaḥ prītena manasā tadā |
gartāśca kaṃdarāścaiva bāṇāghātaiḥ samīkṛtāḥ || 21 ||
[Analyze grammar]

evaṃ pṛthvadyaṃsamāṃ sarvāṃ cakāra puṇyavarddhanaḥ |
samīkṛtya mahābhāgo vatsaṃ tasyā vyakalpayat || 22 ||
[Analyze grammar]

manuṃ svāyaṃbhuvaṃ pūrvaṃ pariciṃtya punaḥ punaḥ |
atīteṣvatha sarveṣu manvaṃtareṣu sattamāḥ || 23 ||
[Analyze grammar]

viṣamatvaṃ gatā bhūmiḥ paṃthā nāsīcca kutracit |
samāni viṣamāṇyevaṃ svayamāsandvijottamāḥ || 24 ||
[Analyze grammar]

pūrvaṃ manoścākṣuṣasya prāpte caivāṃtare tadā |
jāte pūrvavisarge ca viṣame ca dharātale || 25 ||
[Analyze grammar]

grāmāṇāṃ ca purāṇāṃ ca pattanānāṃ tathaiva ca |
deśānāṃ kṣetrapannānāṃ maryādā na hi dṛśyate || 26 ||
[Analyze grammar]

kṛṣirnaiva na vāṇijyaṃ na gorakṣā pravartate |
nānṛtaṃ bhāṣate kaścinna lobho na ca matsaraḥ || 27 ||
[Analyze grammar]

nābhimānaṃ ca vai pāpaṃ na karoti kadā kila |
vaivasvatasya saṃprāpte aṃtare dvijasattama || 28 ||
[Analyze grammar]

vainyasya saṃbhavātpūrvaṃ prajānāmeva saṃbhavaḥ |
imāḥ prajā dvijāḥ sarvā nivāsaṃ samarocayan || 29 ||
[Analyze grammar]

kvacidbhūmau girau kvāpi nadītīreṣu vai tadā |
kuṃjeṣu sarvatīrtheṣu sāgarasya taṭeṣu ca || 30 ||
[Analyze grammar]

nivāsaṃ cakrire sarvāḥ prajāḥ puṇyena vai tadā |
tāsāmāhāraḥ saṃjātaḥ phalamūlamadhustathā || 31 ||
[Analyze grammar]

mahatā kṛcchreṇa tāsāmāhāraśca dvijottamāḥ |
pṛthurvainyaḥ samālokya prajānāṃ kaṣṭameva hi || 32 ||
[Analyze grammar]

svāyaṃbhuvo manurvatsaḥ kalpitastena bhūbhujā |
svapāṇiḥ kalpitastena pātramevaṃ mahāmate || 33 ||
[Analyze grammar]

sa pṛthuḥ puruṣavyāghro dudoha vasudhāṃ tadā |
sarvasasyamayaṃ kṣīraṃ sasarvānnaṃ guṇānvitam || 34 ||
[Analyze grammar]

tena puṇyena cānnena sudhākalpena tāḥ prajāḥ |
tṛptiṃ nayaṃti devānvai prajāḥ pitṝṃstathāparān || 35 ||
[Analyze grammar]

prasādāttasya vainyasya sukhaṃ jīvaṃti tāḥ prajāḥ |
devebhyaśca pitṛbhyaśca datvā cānnaṃ prajāstataḥ || 36 ||
[Analyze grammar]

brāhmaṇebhyo viśeṣeṇaatithibhyastathaiva ca |
paścādbhuṃjaṃti puṇyāstāḥ prajāḥ sarvā dvijottamāḥ || 37 ||
[Analyze grammar]

yajñaiścānye yajaṃtyeva tarpayaṃti janārdanam |
tena cānnena deveśaṃ tṛptiṃ gacchaṃti devatāḥ || 38 ||
[Analyze grammar]

punarvarṣati parjanyaḥ preṣito mādhavena ca |
tasmātpuṇyā mahauṣadhyaḥ saṃbhavaṃti supuṇyadāḥ || 39 ||
[Analyze grammar]

sasyajātāni sarvāṇi pṛthurvainyaḥ prajāpatiḥ |
tenānnena prajāḥ sarvā vartaṃte'dyāpi nityaśaḥ || 40 ||
[Analyze grammar]

ṛṣibhiścaiva militairdugdhā ceyaṃ vasuṃdharā |
punarviprairmahābhāgyaiḥ satyavadbhiḥ suraistathā || 41 ||
[Analyze grammar]

somo vatsasvarūpobhūddogdhā devaguruḥ svayam |
ūrjaṃ kṣīraṃ payaḥ kalpaṃ yena jīvaṃti cāmarāḥ || 42 ||
[Analyze grammar]

teṣāṃ satyena puṇyena sarve jīvaṃti jaṃtavaḥ |
satyapuṇye pravartaṃte ṛṣidugdhā vasuṃdharā || 43 ||
[Analyze grammar]

athātaḥ saṃpravakṣyāmi yathā dugdhā iyaṃ dharā |
pitṛbhiśca purā vatsa vidhinā yena vai tadā || 44 ||
[Analyze grammar]

supātraṃ rājataṃ kṛtvā svadhā kṣīraṃ sudhānvitam |
parikalpya yamaṃ vatsaṃ dogdhā cāṃtaka eva saḥ || 45 ||
[Analyze grammar]

nāgaiḥ sarpaistato dugdhā takṣakaṃ vatsameva ca |
alābupātramādāya viṣaṃ kṣīraṃ dvijottamāḥ || 46 ||
[Analyze grammar]

nāgānāṃ tu tathā dogdhā dhṛtarāṣṭraḥ pratāpavān |
sarpā nāgā dvijaśreṣṭhāstena vartaṃti cātulāḥ || 47 ||
[Analyze grammar]

nāgā vartaṃti tenāpi hyatyugreṇa dvijottamāḥ |
viṣeṇa ghorarūpeṇa sarpāścaiva bhayānakāḥ || 48 ||
[Analyze grammar]

tenaiva vartayaṃtyugrā mahākāyā mahābalāḥ |
tadāhārāstadācārāstadvīryāstatparākramāḥ || 49 ||
[Analyze grammar]

athātaḥ saṃpravakṣyāmi yathā dugdhā vasuṃdharā |
asurairdānavaiḥ sarvaiḥ kalpayitvā dvijottamāḥ || 50 ||
[Analyze grammar]

pātramatrānnasadṛśamāyasaṃ sarvakāmikam |
kṣīraṃ māyāmayaṃ kṛtvā sarvārātivināśanam || 51 ||
[Analyze grammar]

teṣāmabhūtsa vai vatso virocanaḥ pratāpavān |
ṛtvigdvimūrddhā daityānāṃ madhurdogdhā mahābalaḥ || 52 ||
[Analyze grammar]

tayā hi māyayā daityāḥ pravarttaṃte mahābalāḥ |
mahāprajñā mahākāyā mahātejaḥ parākramāḥ || 53 ||
[Analyze grammar]

tadbalaṃ pauruṣaṃ teṣāṃ tena jīvaṃti dānavāḥ |
tayaite māyayādyāpi sarvamāyā dvijottamāḥ || 54 ||
[Analyze grammar]

pravartaṃte mitaprajñāste tadeṣāmidaṃ balam |
tathā tu dugdhā yakṣaiḥ sā sarvādhārāsu medinī || 55 ||
[Analyze grammar]

iti śuśruma vipreṃdrāḥ purākalpe mahātmabhiḥ |
aṃtardhānamayaṃ kṣīramayaspātre suvistare || 56 ||
[Analyze grammar]

vaiśravaṇo mahāprājñastadā vatsaḥ prakalpitaḥ |
maṇidharasya pitā puṇyaḥ prājño buddhimatāṃ varaḥ || 57 ||
[Analyze grammar]

dogdhā rajatanābhastu tasyāścāsīnmahāmatiḥ |
sarvajñaḥ sarvadharmajño yakṣarājasuto balī || 58 ||
[Analyze grammar]

aṣṭabāhurmahātejā dviśīrṣaḥ sumahātapāḥ |
yakṣāvartaṃta tenāpi sarvadaiva dvijottamāḥ || 59 ||
[Analyze grammar]

punardugdhā iyaṃ pṛthvī rākṣasaiśca mahābalaiḥ |
tathā caiṣā piśācaiśca sāturairdagdhavāribhiḥ || 60 ||
[Analyze grammar]

utplutaṃ nṛkapālaṃ taṃ śāvapātramayaḥ kṛtam |
suprajāṃ bhoktukāmāste tīvrakopaparākramāḥ || 61 ||
[Analyze grammar]

dogdhā rajatanābhastu teṣāmāsīnmahābalaḥ |
sumālī nāma vatsaśca śoṇitaṃ kṣīrameva ca || 62 ||
[Analyze grammar]

rakṣāṃsi yātudhānāśca piśācāśca mahābalāḥ |
yakṣāstena ca jīvaṃti bhūtasaṅghāśca dāruṇāḥ || 63 ||
[Analyze grammar]

gaṃdharvairapsarobhiśca punardugdhā vasuṃdharā |
kṛtvā vatsaṃ suvidvāṃsaṃ taiśca citrarathaṃ punaḥ || 64 ||
[Analyze grammar]

duduhuḥ padmapātre tu gāṃdharvaṃ gītasaṃkulam |
surucirnāma gaṃdharvasteṣāmāsīnmahāmatiḥ || 65 ||
[Analyze grammar]

dogdhā puṇyatamaścaiva tasyāśca dvijasattamāḥ |
śucigītaṃ mahātmānaḥ sukṣīraṃ duduhustadā || 66 ||
[Analyze grammar]

gaṃdharvāstena jīvaṃti anyāścāpsarasastathā |
parvataiśca mahāpuṇyairdugdhā ceyaṃ vasuṃdharā || 67 ||
[Analyze grammar]

ratnāni vividhānyeva oṣadhīścāmṛtopamāḥ |
vatsaścaiva mahābhāgo himavānparikalpitaḥ || 68 ||
[Analyze grammar]

merurdogdhā ca saṃjātaḥ pātraṃ kṛtvā tu śailajam |
tena kṣīreṇa saṃvṛddhāḥ śailāḥ sarve mahaujasaḥ || 69 ||
[Analyze grammar]

punardugdhā mahāvṛkṣaiḥ puṇyaiḥ kalpadrumādibhiḥ |
pālāśaṃ pātrāmāninyuśchinnadagdhaprarohaṇam || 70 ||
[Analyze grammar]

śālo dudoha puṣpāṃgaḥ plakṣo vatso'bhavattadā |
guhyakaiścāraṇaiḥ siddhairvidyādharagaṇaistadā || 71 ||
[Analyze grammar]

dugdhā ceyaṃ sarvadhātrī sarvakāmapradāyinī |
yaṃ yamicchaṃti ye lokāḥ pātravatsaviśeṣaṇaiḥ || 72 ||
[Analyze grammar]

taistaisteṣāṃ dadātyeva kṣīraṃ sadbhāvamīdṛśam |
iyaṃ dhātrī vidhātrī tu iyaṃ śreṣṭhā vasuṃdharā || 73 ||
[Analyze grammar]

sarvakāmadughā dhenuriyaṃ puṇyairalaṃkṛtā |
iyaṃ jyeṣṭhā pratiṣṭhā tu iyaṃ sṛṣṭiriyaṃ prajā || 74 ||
[Analyze grammar]

pāvanī puṇyadā puṇyā sarvasasya prarohiṇī |
carācarasya sarvasya pratiṣṭhā yonireva ca || 75 ||
[Analyze grammar]

mahālakṣmīriyaṃ vidyā sarvaviśvamayī sadā |
sarvakāmadughā dogdhrī sarvabījaprarohiṇī || 76 ||
[Analyze grammar]

sarveṣāṃ śreyasāṃ mātā sarvalokadharā iyam |
paṃcānāmapi bhūtānāṃ prakāśo rūpameva ca || 77 ||
[Analyze grammar]

asīdiyaṃ samudrāṃtā medinīti pariśrutā |
madhukaiṭabhayoḥ kṛtsnā medasā samabhiplutā || 78 ||
[Analyze grammar]

teneyaṃ medinī nāma procyate brahmavādibhiḥ |
tatobhyupagamātprājña pṛthorvainyasya sattamāḥ || 79 ||
[Analyze grammar]

duhitṛtvamanuprāptā devī pṛthvīti cocyate |
tena rājñā dvijaśreṣṭhāḥ pāliteyaṃ vasuṃdharā || 80 ||
[Analyze grammar]

grāmādhāraṃ gṛhāṇāṃ ca purapattanamālinī |
sasyākaravatī sphītā sarvatīrthamayī dvijāḥ || 81 ||
[Analyze grammar]

evaṃ vasumatī devī sarvalokamayī sadā |
evaṃ prabhāvo rājeṃdraḥ purāṇe paripaṭhyate || 82 ||
[Analyze grammar]

pṛthurvainyo mahābhāgaḥ sarvakarmaprakāśakaḥ |
yathā viṣṇuryathā brahmā yathā rudraḥ sanātanaḥ || 83 ||
[Analyze grammar]

namaskāryāstrayo devā devādyairbrahmavādibhiḥ |
brāhmaṇairṛṣibhiḥ sarvairnamaskāryo nṛpottamaḥ || 84 ||
[Analyze grammar]

varṇānāmāśramāṇāṃ yaḥ sthāpakaḥ sarvalokadhṛk |
pārthivaiśca mahābhāgaiḥ pārthivatvamihepsubhiḥ || 85 ||
[Analyze grammar]

ādirājo namaskāryaḥ pṛthurvainyaḥ pratāpavān |
dhanurvedārthibhiryodhaiḥ sadaiva jayakāṃkṣibhiḥ || 86 ||
[Analyze grammar]

namaskāryo mahārājo vṛttidātā mahībhṛtām |
evaṃ pātraviśeṣāśca mayā khyātā dvijottamāḥ || 87 ||
[Analyze grammar]

vatsānāṃ suviśeṣāśca dogdhṝṇāṃ bhavadagrataḥ |
kṣīrasyāpi viśeṣaṃ tu yathoddiṣṭaṃ hi bhūbhujā || 88 ||
[Analyze grammar]

samākhyātaṃ tathāgre ca bhavatāṃ vai yathārthataḥ |
dhanyaṃ yaśasyamārogyaṃ puṇyaṃ pāpapraṇāśanam || 89 ||
[Analyze grammar]

pṛthorvainyasya caritaṃ yaḥ śṛṇoti dvijottamāḥ |
tasya bhāgīrathī snānamahanyahani jāyate || 90 ||
[Analyze grammar]

sarvapāpaviśuddhātmā viṣṇulokaṃ prayāti saḥ || 91 ||
[Analyze grammar]

iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ bhūmikhaṃḍe |
pṛthūpākhyāne ekonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 29

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: