Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
atha tvaṃgo mahātejā dṛṣṭvā iṃdrasya saṃpadam |
bhogaṃ caiva vilāsaṃ ca līlāṃ tasya mahātmanaḥ || 1 ||
[Analyze grammar]

kathaṃ me iṃdra sadṛśaḥ putraḥ syāddharmasaṃyutaḥ |
ciṃtayitvā kṣaṇaṃ caiva aṃgo dharmabhṛtāṃ varaḥ || 2 ||
[Analyze grammar]

svakaṃ gehaṃ samāyātaḥ sa tvaṃgaḥ satyatatparaḥ |
atriṃ papraccha pitaraṃ praṇato namrakaṃdharaḥ || 3 ||
[Analyze grammar]

ko'yaṃ puṇyaḥ samācārairiṃdratvaṃ bhuṃjate mahat |
kasya puṇyasya vai puṣṭiḥ kiṃ kṛtaṃ karma kīdṛśam || 4 ||
[Analyze grammar]

kīdṛśaṃ tapa etasya kamārādhitavānpurā |
etanme vistareṇa tvaṃ brūhi satyavatāṃ vara || 5 ||
[Analyze grammar]

atriruvāca |
sādhusādhu mahābhāga yadyevaṃ pṛcchase mayi |
caritramiṃdrasya vatsa tanme nigadataḥ śṛṇu || 6 ||
[Analyze grammar]

suvrato nāma medhāvī purā brāhmaṇasattamaḥ |
tena kṛṣṇo hṛṣīkeśastapasā caiva toṣitaḥ || 7 ||
[Analyze grammar]

puṇyagarbhaṃ punaḥ prāpto hyadityāḥ kaśyapātkila |
viṣṇoścaiva prasādena surarājo babhūva ha || 8 ||
[Analyze grammar]

aṃga uvāca |
kathamiṃdrasamaḥ putro mama syātputravatsala |
tadupāyaṃ samācakṣva bhavāñjñānavatāṃ varaḥ || 9 ||
[Analyze grammar]

atriruvāca |
samāsenaiva tasyaiva suvratasya mahātmanaḥ |
caritramakhilaṃ puṇyaṃ niśāmaya mahāmate || 10 ||
[Analyze grammar]

yathā suvrata medhāvī purārādhitavānharim |
tasya bhāvaṃ ca bhaktiṃ ca dhyānaṃ caiva mahātmanaḥ || 11 ||
[Analyze grammar]

samālokya jagannātho dattavānvai mahatpadam |
sa aiṃdraṃ sarvabhogāḍhyaṃ trailokyaṃ sacarācaram || 12 ||
[Analyze grammar]

viṣṇoścaiva prasādācca padaṃ bhuṃkte trilokadhṛk |
evaṃ te sarvamākhyātamiṃdrasyāpi viceṣṭitam || 13 ||
[Analyze grammar]

bhaktyā tuṣyati goviṃdo bhāvadhyānena sattama |
sarvaṃ dadāti tuṣṭātmā bhaktyā saṃtoṣito hariḥ || 14 ||
[Analyze grammar]

tasmādārādhya goviṃdaṃ sarvadaṃ sarvasaṃbhavam |
sarvajñaṃ sarvavettāraṃ sarveṣāṃ puruṣaṃ varam || 15 ||
[Analyze grammar]

tasmātprāpsyasi sarvaṃ tvaṃ yadyadicchasi naṃdana || 16 ||
[Analyze grammar]

sukhasya dātā paramārthadātā mokṣasya dātā jagatāṃ hi nāthaḥ |
tasmāttamārādhaya gaccha putra saṃprāpsyase iṃdrasamaṃ hi putram || 17 ||
[Analyze grammar]

ākarṇya vākyaṃ paramārthayuktamuktaṃ mahātmā ṛṣiṇā hi tena |
saṃgṛhya tattvaṃ vacanasya tasya praṇamya taṃ śāśvatamabhyayātsaḥ || 18 ||
[Analyze grammar]

āmaṃtrya cāṃgaḥ pitaraṃ mahātmā brahmātmajaṃ brahmasamānameva |
saṃprāptavānmerugirestu śṛṃgaṃ taṃ kāṃcanai ratnamayaiḥ sametam || 19 ||
[Analyze grammar]

iti śrīpadmapurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ bhūmikhaṃḍe |
venopākhyāne ekatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 31

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: