Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vāyuparamaṇvantarjagadvarṇanaprasaṅgena paramārthasargayoraikyapratipādanaṃ nāma sargaḥ |
pañcāśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
athaivaṃrūpasaṃvitteḥ parāvṛtya prayatnataḥ |
tamambarakuṭīkośadeśamāgatavānaham || 1 ||
[Analyze grammar]

yāvattatra na paśyāmi svadehaṃ kvacana sthitam |
paśyāmi kevalaṃ siddhaṃ kamapyanyaṃ puraḥ sthitam || 2 ||
[Analyze grammar]

upaviṣṭaṃ samādhānaniṣṭhamiṣṭapadaṃ gatam |
somyodayamivādityaṃ dagdhendhanamivānalam || 3 ||
[Analyze grammar]

baddhapadmāsanaṃ śāntaṃ samādhānaniriṅganam |
gulphadvitayamadhyasthavṛṣaṇaṃ viṣayātigam || 4 ||
[Analyze grammar]

mṛṣṭasomyasamābhogaskandhabandhurakandharam |
susthirodaraviśrāntasthānakasthitisundaram || 5 ||
[Analyze grammar]

nābhīnikaṭagottānapāṇidvitayadīptibhiḥ |
hṛdayāmbhojatejobhirbahissthairiva bhāsitam || 6 ||
[Analyze grammar]

śliṣṭapakṣmekṣaṇaṃ kṣīṇasarvecchaṃ svacchatāṃ gatam |
saro nimīlitāmbhojamiva suptaṃ dinātyaye || 7 ||
[Analyze grammar]

avikṣubhitamāśāntamantaḥkaraṇakoṭaram |
dadhānaṃ dhīrayā vṛttyā śāntotpātamivāmbaram || 8 ||
[Analyze grammar]

apaśyatā nijaṃ dehaṃ taṃ muniṃ paśyatā puraḥ |
idaṃ mayā tadā tatra cintitaṃ cārucetasā || 9 ||
[Analyze grammar]

ayaṃ kaścinmahāsiddhaḥ samprāpto'smindigambare |
cirāyāhamivaikāntaviśramārthī mahāmbaram || 10 ||
[Analyze grammar]

samādhiyogyamekāntaṃ labheyetīha cintayā |
kuṭī dṛṣṭeyametena satyasaṅkalpaśālinā || 11 ||
[Analyze grammar]

madāgamanametena tato'cintayatācalam |
taṃ maddehaṃ śavībhūtamapāsyeha kṛtā sthitiḥ || 12 ||
[Analyze grammar]

tadihāstāmayaṃ yāmi svaṃ lokamiti niścayī |
yāvadgantuṃ pravṛtto'smi tāvatsaṅkalpanakṣayāt || 13 ||
[Analyze grammar]

sā nivṛttā kuṭī tatra sampannaṃ vyoma kevalam |
sa siddho'tha nirādhāraḥ patito'dhaḥ samādhimān || 14 ||
[Analyze grammar]

svapnasaṅkalpasaṃśāntau svapnasaṅkalpapattanam |
yathā sāśu kuṭī naṣṭā matsaṅkalpopaśāntitaḥ || 15 ||
[Analyze grammar]

sa papāta tato dhyānī jalotpīḍa ivāmbudāt |
khādivānilanunno'bda indurdiva iva kṣaye || 16 ||
[Analyze grammar]

vaimānika ivāpuṇyaśchinnamūla iva drumaḥ |
khāttyakta iva pāṣāṇaḥ sa papāta tato'vanau || 17 ||
[Analyze grammar]

ahaṃ yāvadiyaṃ tāvatkuṭikāstviti kalpane |
kṣīṇe kuṭīkṣaye jāte sa siddhaḥ patitaḥ kṣaṇāt || 18 ||
[Analyze grammar]

patatā tena siddhena tataḥ saujanyakautukāt |
sārdhamevāhamagamaṃ nabhaso vasudhātalam || 19 ||
[Analyze grammar]

so'patatpavanaskandhavalanāvartavṛttibhiḥ |
saptadvīpasamudrāntagīrvāṇaramaṇāvanau || 20 ||
[Analyze grammar]

prāṇāpānordhvagāmitvātkhād yathāsthitameva saḥ |
spaṣṭa evordhvamūrdhorvyāṃ baddhapadmāsano'patat || 21 ||
[Analyze grammar]

na prabuddho babhūvāsāviva nūnamacetanaḥ |
pāṣāṇadeha iva vā vātūlātmeva vā laghuḥ || 22 ||
[Analyze grammar]

mayā tadavabodhārthamatha yatnavatā tadā |
kṛtvā jaladatāṃ vyomno vṛṣṭaṃ garjitamūrjitam || 23 ||
[Analyze grammar]

karakāśanipātena tena tasmindigantare |
mayūraḥ prāvṛṣīvāsau buddho'bodhi vanāvaneḥ || 24 ||
[Analyze grammar]

babhāvāsāditāṅgaśrīrvikāsitavilocanaḥ |
dhārānikaraphullātmā prāvṛṣīvāmbujākaraḥ || 25 ||
[Analyze grammar]

prabuddhaṃ sampraśāntāyāṃ vṛṣṭau tamahamagrataḥ |
apṛcchaṃ svacchamāvṛttyā nivṛttaṃ paramārthataḥ || 26 ||
[Analyze grammar]

kva sthito'si karoṣīdaṃ kiṃ ca bho munināyaka |
kastvaṃ kasmādalaṃ dūrānna bhraṃśamapi cetasi || 27 ||
[Analyze grammar]

ityukto māmasau prekṣya saṃsmṛtya prāktanīṃ gatim |
uvāca vacanaṃ cāru cātako jaladaṃ yathā || 28 ||
[Analyze grammar]

siddhaḥ |
pratipālaya me yāvatsvavṛttāntaṃ smarāmyaham |
kathayiṣyāmi te paścātpāścātyaṃ vṛttamātmanaḥ || 29 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktvā cintayitvāśu sa yathāvṛttamakṣatam |
smṛtavān sāyamahnīva samācaritamātmanaḥ || 30 ||
[Analyze grammar]

māmathovāca vacanaṃ cāru candrāṃśuśītalam |
āhlādakamanindyaṃ ca niravadyaṃ sukhodayam || 31 ||
[Analyze grammar]

siddhaḥ |
adhunā tvaṃ mayā brahmanparijñāto'bhivādaye |
atikramo'yaṃ kṣantavyaḥ svabhāvo hi satāṃ kṣamā || 32 ||
[Analyze grammar]

mune ciramahaṃ bhrānto devopavanabhūmiṣu |
bhogāmodavimoheṣu ṣaṭpadaḥ padminīṣviva || 33 ||
[Analyze grammar]

dṛśyanadyāmatho cittajalakallolahelayā |
cakrāvartohyamānena mayodvignena cintitam || 34 ||
[Analyze grammar]

saṃsārasāgare dṛśyakalollairahamākulaḥ |
kālenodvegamāyātaścātako'vagrahe yathā || 35 ||
[Analyze grammar]

saṃvinmātraikasāreṣu ramyaṃ bhogeṣu nāma kim |
avatiṣṭhe gatodvegaṃ saṃvidvyomnyeva kevalam || 36 ||
[Analyze grammar]

śabdarūparasasparśagandhamātrādṛte param |
neha kiñcana nāmāsti kimetāvatyalaṃ rame || 37 ||
[Analyze grammar]

vinmātrākāśamevaitatsarvaṃ vinmātrameva vā |
tatkimatrāsadākāre rame naṣṭamatiryathā || 38 ||
[Analyze grammar]

viṣayā viṣavaiṣamyā vāmāḥ kāmavimohadāḥ |
rasā virasavairasyā luṭhanneṣu na ko hataḥ || 39 ||
[Analyze grammar]

jīrṇajīvitajambālajaracchapharikāṃ matim |
kāyadrumagatādātuṃ jarecchati bṛhadbakī || 40 ||
[Analyze grammar]

kāyo'yamacirāpāyo budbudo'mbunidhāviva |
sphuranneva puro'ntardhiṃ yāti dīpaśikhā yathā || 41 ||
[Analyze grammar]

vividhākulakallolā cakrāvartavidhāyinī |
mṛtijanmabṛhatkūlā sukhaduḥkhataraṅgiṇī || 42 ||
[Analyze grammar]

yauvanollāsakalilā jarādhavalaphenilā |
kākatālīyayogena sampannasukhabudbudā || 43 ||
[Analyze grammar]

vyavahāramahāvāhalekhā jaḍarayākulā |
rāgadveṣaghanollāsā bhūtalāloladehikā || 44 ||
[Analyze grammar]

lobhamohamahāvartā pātotpātavivartinī |
hā taptā jīvitākhyeyaṃ nadī nadanaśītalā || 45 ||
[Analyze grammar]

apūrvāṇyupagacchanti tathā pūrvāṇi yāntyalam |
saṃsārasaridambūni saṅgatāni dhanāni ca || 46 ||
[Analyze grammar]

pravṛttā ye nivartante tairalaṃ hatabhāvakaiḥ |
apūrvā ye pravartante teṣvapyāstheha kīdṛśī || 47 ||
[Analyze grammar]

sarvasyāḥ sarito vāri prayātyāyāti cākarāt |
dehanadyāḥ payastvāyuḥ prayātyāyāti no punaḥ || 48 ||
[Analyze grammar]

śataśaḥ parivartante pratipiṇḍaṃ kṣaṇaṃ prati |
kulālacakrikābhāvā iva bhāvā bhavāmbudhau || 49 ||
[Analyze grammar]

caranti caturāścaurā viṣamā viṣayārayaḥ |
haranti bhāvasarvasvaṃ jāgarmi svapimīha kim || 50 ||
[Analyze grammar]

āyuṣaḥ khaṇḍakhaṇḍāśca nipatantaḥ punaḥ punaḥ |
na kaścidvetti kālena kṛtāni divasānyaho || 51 ||
[Analyze grammar]

idamadya tathedaṃ śvastathedamidamadya me |
evaṃkalanayā loko gataṃ prāptaṃ na vettyaho || 52 ||
[Analyze grammar]

bhuktaṃ pītamanantāsu bhrāntaṃ ca bhavabhūmiṣu |
dṛṣṭāni sukhaduḥkhāni kimanyadiha sādhyate || 53 ||
[Analyze grammar]

sukhaduḥkhānubhavanādbhūyo bhūyo vivartanāt |
anityatvācca bhāvānāṃ sthitā niṣkautukā vayam || 54 ||
[Analyze grammar]

bhuktāni bhogavṛndāni dṛṣṭā cānityatā bhṛśam |
nopalabhyata evātiviśrāntiriha kutracit || 55 ||
[Analyze grammar]

bhrāntamuttuṅgaśṛṅgāsu merūpavanabhūmiṣu |
lokapālapurīṣūccaiḥ samprāptaṃ kimakṛtrimam || 56 ||
[Analyze grammar]

sarvatra dārubhirvṛkṣā māṃsairbhūtāni bhūrmṛdā |
duḥkhānyanityatā ceti kathamāśvāsyate vada || 57 ||
[Analyze grammar]

na dhanāni na mitrāṇi na sukhāni na bandhavaḥ |
śaknuvanti paritrātuṃ kālena kalitaṃ janam || 58 ||
[Analyze grammar]

jano jaraḍhajīmūtajālavadgirikukṣiṣu |
yātyantaśśūnya evāstaṃ pāṃsūpacayapelavaḥ || 59 ||
[Analyze grammar]

neme manoramāḥ kāmā na ca ramyā vibhūtayaḥ |
idaṃ mattāṅganāpāṅgabhaṅgalolaṃ ca jīvitam || 60 ||
[Analyze grammar]

kveva kasya kathaṃ nāma kuta āśvāsanaṃ mune |
adya śvo vā padaṃ pāpo mṛtyurmūrdhni niyacchati || 61 ||
[Analyze grammar]

śarīraṃ parṇavadbhraṃśi jīvitaṃ jīrṇasaṃsthiti |
dhīradhīratayā grastā rasā nīrasatāṃ gatāḥ || 62 ||
[Analyze grammar]

nītaṃ manorathaireva nīrasairāyurātatam |
na manasvi camatkārakāri kiñcidapīhitam || 63 ||
[Analyze grammar]

moho'dya māndyamāyāto deho nehopapadyate |
anāsthaivottamāvasthā sthānāsthaivādhamasthitiḥ || 64 ||
[Analyze grammar]

āpadāpatitaiveyaṃ mahāmohavidhāyinī |
nityamityeva mantavyaṃ saktavyaṃ neha saṃsṛtau || 65 ||
[Analyze grammar]

vidhibhiḥ pratiṣedhaiśca śāstritairapyaśāstritaiḥ |
yatheṣṭaṃ nīyate loko jalaṃ nimnonnatairiva || 66 ||
[Analyze grammar]

vivekāmodasarvasvaṃ cetaḥkusumakośataḥ |
hṛtvā mūrchāṃ prayacchanti viṣayā viṣavāyavaḥ || 67 ||
[Analyze grammar]

asadeva tathā nāma dṛśyaṃ sattāmupāgatam |
yathā sadevāsadrūpaṃ sampannamasadeva sat || 68 ||
[Analyze grammar]

dolayantyo'vanau dehaṃ sāgarān sāgarāṅganāḥ |
yathā dhāvanti dhāvanti janatā viṣayāṃstathā || 69 ||
[Analyze grammar]

dhāvanti viṣayaṃ lakṣyamunmuktāścittasāyakāḥ |
spṛśanti na guṇaṃ bhūyaḥ kṛtaghnāḥ sauhṛdaṃ yathā || 70 ||
[Analyze grammar]

utpātavāyurevāyurmitrāṇyevātiśatravaḥ |
bandhavo bandhanānyeva dhanānyevātinaidhanam || 71 ||
[Analyze grammar]

sukhānyevātiduḥkhāni sampadaḥ paramāpadaḥ |
bhogā bhavamahārogā ratireva parāratiḥ || 72 ||
[Analyze grammar]

āpadaḥ sampadaḥ sarvāḥ sukhaṃ duḥkhāya kevalam |
jīvitaṃ maraṇāyaiva bata māyā vijṛmbhate || 73 ||
[Analyze grammar]

bahūn kālaparāvartāniṣṭāniṣṭān sukhaṃ manāk |
paśyanpriyaviyogāṃśca yāti jarjaratāṃ janaḥ || 74 ||
[Analyze grammar]

bhogā viṣayasambhogā bhogā iva phaṇāvatām |
daśantyapi manākspṛṣṭā dṛṣṭanaṣṭāḥ pratikṣaṇam || 75 ||
[Analyze grammar]

āyuryāti nirāyāsapadasamprāptivarjitaiḥ |
udarkabhaṅgurākāraiḥ karālaiḥ kaṣṭaceṣṭitaiḥ || 76 ||
[Analyze grammar]

bhogāśābaddhatṛṣṇānāmavamānaḥ pade pade |
ālānaparilīnānāṃ vanyānāmiva dantinām || 77 ||
[Analyze grammar]

sampadaḥ pramadāścaiva taraṅgotsaṅgabhaṅgurāḥ |
kastāsvahiphaṇācchattracchāyāsu ramate budhaḥ || 78 ||
[Analyze grammar]

satyaṃ manoramāḥ kāmāḥ satyaṃ ramyā vibhūtayaḥ |
kiṃ tu mattāṅganāpāṅgabhaṅgalolaṃ hi jīvitam || 79 ||
[Analyze grammar]

āpātaramaṇīyeṣu ramante viṣayeṣu ye |
atyantavirasānteṣu patanti narakeṣu te || 80 ||
[Analyze grammar]

dvandvadoṣoparuddhāni dussādhānyasthirāṇi ca |
dhanānyabhavyasevyāni mama jātu na tuṣṭaye || 81 ||
[Analyze grammar]

āpātamātramadhurā duḥkhaparyavasāyinī |
mohanāyaiva lokasya lakṣmīḥ kṣaṇavināśinī || 82 ||
[Analyze grammar]

āpātaramaṇīyāni vimardavirasānyati |
sukhānyāpatpradhānāni saṅgatāni khalairiva || 83 ||
[Analyze grammar]

śaradambudharacchāyāgatvaryo yauvanaśriyaḥ |
āpātaramyā viṣayāḥ paryantaparitāpinaḥ || 84 ||
[Analyze grammar]

antakaḥ paryavasthātā jīvite mahatāmapi |
calānyāyūṃṣi śākhāgralambāmbūnīva dehinām || 85 ||
[Analyze grammar]

jīryante jīryataḥ keśā dantā jīryanti jīryataḥ |
kṣīyate jīryataḥ sarvaṃ tṛṣṇaivaikā na jīryate || 86 ||
[Analyze grammar]

bhogābhogātigahane sarvasmin kāyakānane |
paramullāsamāyāti tṛṣṇaikā viṣamañjarī || 87 ||
[Analyze grammar]

bālyaṃ yauvanavad yāti yauvanaṃ yāti bālyavat |
upamānopameyatvaṃ bhaṅguratve mitho'nayoḥ || 88 ||
[Analyze grammar]

jīvitaṃ galati kṣipraṃ jalamañjalito yathā |
pravāha iva vāhinyā gataṃ na vinivartate || 89 ||
[Analyze grammar]

jhagityevāgato dehaḥ kuto'pyarjunavātavat |
yāti paśyata evāstaṃ taraṅgāmbudadīpavat || 90 ||
[Analyze grammar]

ramyeṣvaramyatā dṛṣṭā sthireṣvasthiratāpi ca |
satyeṣvasatyatārtheṣu teneha virasā vayam || 91 ||
[Analyze grammar]

sukhaṃ yadātmaviśrāntau gate manasi sattvatām |
pātāle bhūtale svarge tanna bhogeṣu keṣucit || 92 ||
[Analyze grammar]

api sampūrṇahṛdyārthāḥ pañcāpīndriyavṛttayaḥ |
nāvarjayanti māmetā bhṛṅgaṃ citralatā iva || 93 ||
[Analyze grammar]

adya dīrgheṇa kālena nirahaṅkṛtinā mayā |
svargāpavargavaitṛṣṇyamidamāsāditaṃ dhiyā || 94 ||
[Analyze grammar]

ciramekāntaviśrāntyai tenaitannabhasaḥ padam |
tvamivāgatavānatra dṛṣṭavānasmi tāṃ kuṭīm || 95 ||
[Analyze grammar]

adyaitatsamparijñātaṃ yaddhi sā bhavataḥ kuṭī |
āgantā tvaṃ punaśceti jñāyate kvāvicāritam || 96 ||
[Analyze grammar]

tadā tvatra mayā jñātaṃ kaścitsiddho'yamātmanā |
dehaṃ tyaktveha nirvāṇaṃ gata ityanumāninā || 97 ||
[Analyze grammar]

etanme bhagavanvṛttameṣo'smīti yathāsthitam |
mayā te kathitaṃ sarvaṃ yathā jānāsi tatkuru || 98 ||
[Analyze grammar]

siddhairna yāvadavadhānaparairvicārya nirṇītamuttamadhiyāntaraśeṣavastu |
tāvattrikālakalanāṃ na vidanti kāñcidityabjajādimanaso'pi mune svabhāvaḥ || 99 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 250

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: