Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopākhyāne ākāśāmaṇḍape siddhasamāgamagāthāvarṇanaṃ nāma sargaḥ |
ekapañcāśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
atha hemamayākāśavistīrṇāyāṃ mahābhuvi |
sauhārdādeva siddhasya tasyedamahamuktavān || 1 ||
[Analyze grammar]

tvayā na kevalaṃ yāvanmayāpi na vicāritam |
avyāptirahitā nāma na sambhavati dehatā || 2 ||
[Analyze grammar]

yasmānmayā tavodantaṃ vicāryāsau sthirīkṛtā |
na kuṭī vyomni yena tvamabhaviṣyaḥ sthirasthitiḥ || 3 ||
[Analyze grammar]

tasmātkamalapatrākṣa yadgataṃ gatameva tat |
vicāryātītamutsṛjya paśya sāmpratikīṃ sthitim || 4 ||
[Analyze grammar]

uttiṣṭha siddhalokeṣu nivasāvo yathāsthitam |
svāspadasthitayaḥ saumyāḥ svātmasiddhau susādhanam || 5 ||
[Analyze grammar]

iti nirṇīya tāvāvāmutplutau tārakopamau |
samamekapuṭoḍḍīnau vyoma yantropalāviva || 6 ||
[Analyze grammar]

praṇāmapūrvamanyo'nyamatha kṛtvā visarjanam |
gataḥ so'bhimataṃ deśamahaṃ cābhimataṃ gataḥ || 7 ||
[Analyze grammar]

iti vṛttāntamakhilamuktavānasmi rāghava |
tavāścaryamayīṃ paśya saṃsṛtīnāṃ vicitratām || 8 ||
[Analyze grammar]

rāmaḥ |
bhagavaṃstava deho'sau pṛthivyāmaṇutāṃ gataḥ |
bhrāntaḥ kena śarīreṇa siddhalokāṃstato bhavān || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
āṃ sṃrtaṃ śṛṇu kiṃ vṛttaṃ tato mama jagadgṛhe |
bhramataḥ siddhasenāsu lokapālapurīṣu ca || 10 ||
[Analyze grammar]

ahamindrapuraṃ prāpto na kaścittatra dṛṣṭavān |
māmimaṃ deharahitamātivāhikadehinam || 11 ||
[Analyze grammar]

ahaṃ kila tadā rāma sampanno gaganākṛtiḥ |
na cādhāro na cādheyaścidākāśamayātmakaḥ || 12 ||
[Analyze grammar]

na grahītā na ca grāhyastvādṛśārthāvabodhinām |
na caiva deśakālānāṃ kvacidāvṛtikārakaḥ || 13 ||
[Analyze grammar]

aruddhaśca padārthaughaiḥ svayaṃ svānubhavonmukhaḥ |
vyavahartā tathābhūtaireva pumbhirmanomayaiḥ || 14 ||
[Analyze grammar]

svapnānubhūtayo rāma dṛṣṭānto'trāvikhaṇḍitaḥ |
anubhūtyapalāpaṃ tu yaḥ kuryāttena te'stvalam || 15 ||
[Analyze grammar]

yathā svapne naro gehe vyavahartā na dṛśyate |
tathā tadā na dṛṣṭo'smi purasstho'pi nabhogataiḥ || 16 ||
[Analyze grammar]

ahamanyaṃ prapaśyāmi pārthivākārabhāvanam |
māmātivāhikātmānaṃ na kaścidapi paśyati || 17 ||
[Analyze grammar]

rāmaḥ |
na dṛśyate videhatvādbhavānvyomavapuryadi |
tatkathaṃ tena siddhena dṛṣṭo'si kanakāvanau || 18 ||
[Analyze grammar]

vasiṣṭhaḥ |
asmadādirjano rāma yathāsaṅkalpitārthabhāk |
nāsaṅkalpitamāpnoti satyakāmavapuryataḥ || 19 ||
[Analyze grammar]

vyavahāreṣu magnena laukikeṣvamalātmanā |
kṣaṇādvismāryate puṃsā svātivāhikatātmanaḥ || 20 ||
[Analyze grammar]

mayā paśyatu māmeṣa iti saṅkalpitaṃ tadā |
tena māṃ dṛṣṭavāneṣa svasaṅkalpārthabhājanam || 21 ||
[Analyze grammar]

jano jaraḍhabhedatvānna saṅkalpārthabhājanam |
sa eva jīrṇabhedatvātsatyakāmatvabhājanam || 22 ||
[Analyze grammar]

dvayostu siddhayoḥ siddha viruddhepsitayormithaḥ |
adhikaikāvadātātmā jayī puruṣayatnavān || 23 ||
[Analyze grammar]

bhramataḥ siddhasenāsu lokapālapurīṣu me |
vismṛtā vyavahāraughaiḥ sātivāhikatātmanaḥ || 24 ||
[Analyze grammar]

yadā tadāhamamarairvyavahartuṃ sahāmbare |
pravṛtto na ca māṃ kaścittatra paśyati cañcalam || 25 ||
[Analyze grammar]

atyantamapyāraṭataśśabdo na śrūyate mama |
kenacitsuralokeṣu svapnapuṃsa ivānagha || 26 ||
[Analyze grammar]

avaṣṭabdhuṃ pravṛttasya nānyāvaṣṭabdhaye mama |
sampadyate kiñcidapi manomananadehinaḥ || 27 ||
[Analyze grammar]

evaṃ vyomapiśāco'haṃ sampanno raghunandana |
mayānubhūtā kāpyeṣā devāgārapiśācatā || 28 ||
[Analyze grammar]

rāmaḥ |
piśācāḥ santi loke'smin kimākārāḥ kimāspadāḥ |
kiṃjātiyāḥ kimācārāḥ kīdṛśāḥ kīdṛśāśayāḥ || 29 ||
[Analyze grammar]

vasiṣṭhaḥ |
piśācāḥ santi lokeṣu yādṛśāstānimāñchṛṇu |
na sabhyo'sau na yo vakti prasaṅgāpatitaṃ vacaḥ || 30 ||
[Analyze grammar]

piśācāḥ kecidākāśasadṛśāśśūnyadehakāḥ |
hastapādādisaṃyuktāṃ paśyanti tvamivākṛtim || 31 ||
[Analyze grammar]

chāyayā bhayadāyinyā tvanyārthabhramarūpayā |
te cittākramaṇaṃ kṛtvā vedhayanti narāśayam || 32 ||
[Analyze grammar]

ghnantyadanti pibantyāśu laghusattvaṃ calaṃ janam |
balamāṃsamatho jīvān hiṃsantyākramya cittakam || 33 ||
[Analyze grammar]

ākāśasadṛśāḥ kecitkecinnīhārasannibhāḥ |
kecitsvapnanarākārāḥ sākārā api khātmakāḥ || 34 ||
[Analyze grammar]

kecitsvapnanaraprakhyāḥ kecitpavanadehakāḥ |
kecidbhramātmakā eva sarve buddhimanomayāḥ || 35 ||
[Analyze grammar]

grahītuṃ naiva yujyante grahītuṃ śaknuvanti no |
ākāśaśūnyavapuṣaḥ paśyantyākṛtimātmanaḥ || 36 ||
[Analyze grammar]

śītātapādivihitaṃ sukhaṃ duḥkhaṃ vidanti ca |
pātumattumavaṣṭabdhumīhante śaknuvanti no || 37 ||
[Analyze grammar]

icchādveṣabhayakrodhalobhamohasamanvitāḥ |
mantrauṣadhatapodānadhairyadharmavaśīkṛtāḥ || 38 ||
[Analyze grammar]

sattvāvaṣṭambhayantreṇa mantreṇārādhitena vā |
dṛśyante'pi ca gṛhyante kadācitkenacitkvacit || 39 ||
[Analyze grammar]

devayonirhi sā tena keciddevopamarddhayaḥ |
kecinnarasamaśrīkāḥ kecinnāgasamarddhayaḥ || 40 ||
[Analyze grammar]

śvasṛgālopamāḥ kecidgrāmajaṅgalavāsinaḥ |
kulyāvakararathyāsu vasanti nirayeṣu ca || 41 ||
[Analyze grammar]

etadāspadameteṣāmityākārāḥ prakīrtitāḥ |
piśācā evamācārā janmaiṣāṃ śrūyatāmidam || 42 ||
[Analyze grammar]

acetyacinmayaṃ brahma sarvaśaktisvabhāvataḥ |
yatsthitaṃ buddhamevāntaścetyaṃ saṅkalpayattviva || 43 ||
[Analyze grammar]

tajjīvaṃ viddhi sa prauḍhastvahaṅkāra iti smṛtaḥ |
so'haṅkāraḥ smṛtaḥ puṣṭo mana ityuditātmabhiḥ || 44 ||
[Analyze grammar]

sa eṣa kathyate brahmā saṅkalpākāśarūpavān |
asadevāsato bījaṃ jagato vigatākṛti || 45 ||
[Analyze grammar]

evaṃ manaḥ sthito brahmā sadeho'pyamalaṃ nabhaḥ |
tatsvapnapuruṣākāraḥ sannevāsadvapuḥ sadā || 46 ||
[Analyze grammar]

pṛthvyādimūrtirahitastvātivāhikadehavān |
pṛthvyādayaḥ kila kutaḥ saṅkalpapuruṣasya khe || 47 ||
[Analyze grammar]

bhavanmano yathākāśapuraṃ paśyati kalpitam |
tathā mano viriñcatvaṃ paśyatyātmani kalpitam || 48 ||
[Analyze grammar]

yadvetti kalpitaṃ tatsa paśyatyanubhavatyapi |
yo yāvanmātrakastatsa kasmātkila na paśyati || 49 ||
[Analyze grammar]

sa yatpaśyati tattādṛk śūnyātmā śūnyamambare |
brahma brahmaṇi vā brahmā tadidaṃ jagaducyate || 50 ||
[Analyze grammar]

tathā sa pratibhāso'sya cirakālaikabhāvanāt |
ghanībhūtaḥ sthitaḥ puṣṭaḥ sudīrghasvapnasundaraḥ || 51 ||
[Analyze grammar]

ātivāhikadehasya tasya taccirabhāvanāt |
sargānubhavanaṃ bhūri brahmaṇo brahmarūpyapi || 52 ||
[Analyze grammar]

gataṃ prakaṭatotkarṣādādhibhautikadehatām |
tenaiva sarga ityukto bhedasantatibhāsuraḥ || 53 ||
[Analyze grammar]

sa brahmā brahmamātrātmā brahmamātrātmanostayoḥ |
ajātayoreva sadā tadātmajagatordvayoḥ || 54 ||
[Analyze grammar]

abhinnayoreva bhṛśaṃ śūnyatvāmbarayoriva |
aikātmyenaiva lasatoḥ pavanaspandayoriva || 55 ||
[Analyze grammar]

vetti bhūtamayatvaṃ tanmithyaiva na tu vāstavam |
tathā yathā tvaṃ saṅkalpapuruṣasya sato'sataḥ || 56 ||
[Analyze grammar]

tataśśarīradhātūnāṃ tena pṛthvyādikāḥ kṛtāḥ |
abhidhāḥ pañca citṣaṣṭhā jagadityeva tāḥ sthitāḥ || 57 ||
[Analyze grammar]

yathā tvasatya evāyaṃ saṅkalpaḥ satya eva te |
tathāsāvātmasaṅkalpaṃ satyamevānubhūtavān || 58 ||
[Analyze grammar]

sa svayaṃ cinmayākāśastatsaṅkalpaścidambaram |
ataḥ svapno jagatsarvaṃ kva tau nāśodbhavau sthitau || 59 ||
[Analyze grammar]

yathaiva tanmanaḥ satyaṃ tadaṃśāḥ satyameva te |
tathaiva tatkṛtāścandrarudrārkendramarīcayaḥ || 60 ||
[Analyze grammar]

evaṃsthite jagajjālaṃ tanmanorājyamucyate |
tacca śūnyaṃ nirālambamākāśamaghanaṃ citi || 61 ||
[Analyze grammar]

yathā svapnapuraṃ vyoma saṅkalpādriryathā nabhaḥ |
tathā brahma jagaccaiva khamevācchamanākṛti || 62 ||
[Analyze grammar]

evamābhāsamātrasya kacato'niśamavyayam |
sargādimadhyāntadṛśo mudhaivātroditāḥ sthitāḥ || 63 ||
[Analyze grammar]

kiṃ cidākāśakośasya tava vā mama vānagha |
jagato vāpi jāyeta kiṃ vā naśyati me vada || 64 ||
[Analyze grammar]

tatkimarthamanarthāya nirarthakamapārthakāḥ |
kasmādabhyuditā brūhi rāgadveṣabhayādayaḥ || 65 ||
[Analyze grammar]

vastuto'ṅga na sargādirna sargo nāpyasargatā |
vidyate sakṛdābhātamidamitthaṃ sadeva tat || 66 ||
[Analyze grammar]

aśūnye vipulābhoge svacchacijjalapūrite |
kalanāpaṅkakalile bhaviṣyaccittadardure || 67 ||
[Analyze grammar]

antarikṣākṣayakṣetre khātmano gaganātmikā |
tasmādbījādiyaṃ jātā bhūribhūtaśilāvaliḥ || 68 ||
[Analyze grammar]

nāsti kiñcidiha kṣetraṃ vyuptaṃ ca na ca kiñcana |
na bījamasti no jātaṃ kiñcitsarvaṃ ca saṃsthitam || 69 ||
[Analyze grammar]

yāśśilāvalayastvatra puṣṭāstā vibudhādayaḥ |
yāstu varṇojjvalā etāstāḥ sthitā buddhabuddhayaḥ || 70 ||
[Analyze grammar]

yāstvardhapakvāstā etā naranāgādijātayaḥ |
yāstvāśyānā rajonaṣṭāstāḥ krimisthāvarādayaḥ || 71 ||
[Analyze grammar]

yāstvagurvyaḥ phalairhīnāśśūnyākārāḥ kṣayaṃ gatāḥ |
aśarīrāśśarīriṇyastāḥ piśācādikāḥ smṛtāḥ || 72 ||
[Analyze grammar]

na hi saṅkalpinaḥ svecchā kvacitparyanuyujyate |
tāstathecchā viriñcasya tathā rāma tadoditāḥ || 73 ||
[Analyze grammar]

sarvā eva cidākāśarūpiṇyo bhūtajātayaḥ |
ātivāhikadehinyaḥ pṛthvyādirahitātmikāḥ || 74 ||
[Analyze grammar]

tāścirābhyāsavaśatastvādhibhautikasaṃvidam |
prāptā dīrghānubhavanātsvapnā jāgraddaśāmiva || 75 ||
[Analyze grammar]

piśācādyāstathā hyete tathābhūtādhibhautikāḥ |
tiṣṭhanti tuṣṭamanasaḥ svasaṃsāravihāriṇaḥ || 76 ||
[Analyze grammar]

paśyanti kāścidanyo'nyaṃ grāmyā grāmeyakāniva |
svapnaikalokavāstavyā ivaitā bhūtajātayaḥ || 77 ||
[Analyze grammar]

kāścidbahunaraprāptasvapnanirmāṇalokavat |
nānyo'nyamabhipaśyanti nānāsaṃsthānasaṃsthitim || 78 ||
[Analyze grammar]

sthitā yathaitā jagati piśācādyāḥ kujātayaḥ |
prāyastathaitāḥ kumbhāṇḍayakṣapretādayaḥ sthitāḥ || 79 ||
[Analyze grammar]

yathā yatreha vai nāgā jalaṃ tatraiva tiṣṭhate |
tathā yatra piśācādyāstamastatrāvatiṣṭhate || 80 ||
[Analyze grammar]

madhyāhne'pi piśācaścedajire tiṣṭhati svayam |
tattasyāndhaṃ tamastatra sannidhānaṃ karotyalam || 81 ||
[Analyze grammar]

na nihanti ca tadbhānurna cānyastatprapaśyati |
sa eva cānubhavati paśya māyāvijṛmbhitam || 82 ||
[Analyze grammar]

avinābhāvi candrādestaijasaṃ maṇḍalaṃ yathā |
piśācāderananyātma tāmasaṃ maṇḍalaṃ tathā || 83 ||
[Analyze grammar]

yānti tejasyanojastvaṃ tamasyojaḥpradhānatām |
ulūkavatpiśācādyā ā sṛṣṭestatsvabhāvataḥ || 84 ||
[Analyze grammar]

eṣā piśācādijanasya jātiḥ proktā mayā te samayānapetā |
piśācatulyaḥ suralokapālalokeṣu jāto'hamiti prasaṅgāt || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 251

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: