Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopākhyāne tejaḥparamāṇujagadvarṇanaṃ nāma sargaḥ |
ekonapañcāśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
atha vātamayīṃ dhattvā jagatprekṣaṇakautukāt |
dhāraṇāṃ dhīrayā vṛttyā vātatāmahamāgataḥ || 1 ||
[Analyze grammar]

sampanno'smyanilo vallīlalanālokalāsakaḥ |
kamalotpalakundādijālakāmodapālakaḥ || 2 ||
[Analyze grammar]

śīkarotkaranīhārahelāharaṇatarṣulaḥ |
surataśrāntasarvāṅgasamāhlādanaharṣulaḥ || 3 ||
[Analyze grammar]

tṛṇagulmalatāvallīdalatāṇḍavapaṇḍitaḥ |
latauṣadhiphalollāsakusumāmodamaṇḍitaḥ || 4 ||
[Analyze grammar]

mṛdurmaṅgalakāleṣu lalanālakacālakaḥ |
bhīma utpātavāteṣu parṇavatprauḍhaparvataḥ || 5 ||
[Analyze grammar]

nandane kundamandāramakarandarajo'ruṇaḥ |
narake'ṅgārasambhāro bhuvi nīhārabhāsuraḥ || 6 ||
[Analyze grammar]

sāgare'saralāvartalekhānumitasarpaṇaḥ |
divi vāridasañcāramṛṣṭāmṛṣṭendudarpaṇaḥ || 7 ||
[Analyze grammar]

nakṣatrakṣatrasainyasya ratho raṃhovibṛṃhitaḥ |
trailokyasiddhasañcāravimānadharaṇehitaḥ || 8 ||
[Analyze grammar]

sahodara iva kṣipragāmitvādasya cetasaḥ |
anaṅgo'pi samastāṅgaḥ spandanānandacandanaḥ || 9 ||
[Analyze grammar]

tuṣāraśīkarāsārajarāromavijarjaraḥ |
āmodayauvanonmādo maunamārdavaśaiśavaḥ || 10 ||
[Analyze grammar]

nandanāmodamadhuro madhurodārasaṃsṛtiḥ |
cārucaitrarathonmukto hṛtakāntārataśramaḥ || 11 ||
[Analyze grammar]

ciraṃ gaṅgātaraṅgāṅgadolāndolanasaśramaḥ |
śramasvarūpajñatayā nivāritarataśramaḥ || 12 ||
[Analyze grammar]

puṣpabhāranatāḥ sparśairvasantavanitālatāḥ |
ciraṃ capalayaṃl loladalahastālilocanāḥ || 13 ||
[Analyze grammar]

ciraṃ bhuṅktvendubimbāṅgaṃ suptvā pūrṇābhratalpake |
vidhūya kamalānīkamapanītarataśramaḥ || 14 ||
[Analyze grammar]

samastarajasāmoko vyomagāmī turaṅgamaḥ |
āmodamadamātaṅgasamullāsamahāsuhṛt || 15 ||
[Analyze grammar]

dhārorṇāḍhyataḍicchṛṅgapayodapaśupālakaḥ |
tantuśśīkaramuktānāmarirgharmarajorujām || 16 ||
[Analyze grammar]

ākāśakusumāmodaḥ sarvaśabdasahodaraḥ |
nāḍīpraṇālīsalilaṃ bhūtāṅgopāṅganartakaḥ || 17 ||
[Analyze grammar]

marmakarmakaraikātmā hṛdguhāgehakesarī |
nityamekāntapathikaḥ sārathirjātavedasaḥ || 18 ||
[Analyze grammar]

āmodaratnaluṇṭhāko vimānanagarāvaniḥ |
dāhāndhakāraśītāṃśuśśaityendukṣīrasāgaraḥ || 19 ||
[Analyze grammar]

prāṇāpānakalārajjvā prāṇināṃ yantravāhakaḥ |
arirmitraṃ ca dīpānāṃ dvīpasañcaraṇe rataḥ || 20 ||
[Analyze grammar]

purogato'pyadṛśyātmā manorājyapuropamaḥ |
tālavṛntatile tailamālānaṃ spandadantinaḥ || 21 ||
[Analyze grammar]

ekakṣaṇalavenaiva valitākhilabhūdharaḥ |
varṇāvalitaraṅgāṇāṃ gaṅgāvāharavaikakṛt || 22 ||
[Analyze grammar]

śyāmāmbuvāharajasāṃ mahāvartakṛdambhasām |
dyunadīvāhavāryogho nabhonīlotpalālikaḥ || 23 ||
[Analyze grammar]

śarīrāveṣṭitonmuktapurāṇatṛṇacopanaḥ |
spandapadmavanādityaśśabdavarṣaikavāridaḥ || 24 ||
[Analyze grammar]

vyomakānanamātaṅgaśśarīragṛhagargaṭaḥ |
dhūlīkadambavipinamāśāliṅgananāyakaḥ || 25 ||
[Analyze grammar]

styānīkaraṇasaṃśoṣadhṛtispandanasaurabhaiḥ |
saśaityaiḥ karmabhiṣṣaḍbhiralabdhakṣaṇa ākṣayam || 26 ||
[Analyze grammar]

rasākarṣaṇasuvyagro nityaṃ bhrāteva tejasaḥ |
haraṇādānakartṝṇāmaṅgānāṃ viniyogakṛt || 27 ||
[Analyze grammar]

śarīranagare nāḍīmārgairgatinirargalaḥ |
rasabhāṇḍaparāvartādāyurmaṇimahāvaṇik || 28 ||
[Analyze grammar]

śarīranagarīnāśanirmāṇaikaparāyaṇaḥ |
rasakiṭṭakalādhātupṛthakkaraṇakovidaḥ || 29 ||
[Analyze grammar]

pratisūkṣmāṇukaṃ dehe tato dṛṣṭaṃ mayā jagat |
tatretthaṃrūpamārambhi sphuṭamābhogi susthiram || 30 ||
[Analyze grammar]

paramāṇuṃ prati tvatra prohyanta iva sargakāḥ |
na ca kiñcitkilohyante khākṛteḥ kimivohyate || 31 ||
[Analyze grammar]

sacandrārkānilāgnīndrayamavaiśravaṇeśvarāḥ |
sabrahmaharigandharvavidyādharamahoragāḥ || 32 ||
[Analyze grammar]

sasāgaragiridvīpadigantaramahārṇavāḥ |
salokāntaralokeśakriyākālakriyākramāḥ || 33 ||
[Analyze grammar]

sasvargabhūmipātālatalalokāntarāntarāḥ |
sabhāvābhāvavaidhuryajarāmaraṇasambhramāḥ || 34 ||
[Analyze grammar]

evaṃ nāma tadā rāma bhūtapañcakarūpiṇā |
mayā pravihṛtaṃ tatra trailokyanalinodare || 35 ||
[Analyze grammar]

rasaḥ pīto'nubhūtaśca kṣmājalānilatejasām |
mūlajāleṣu vṛkṣāṇāṃ prāṇināṃ ca satā mayā || 36 ||
[Analyze grammar]

rasāyanaghanāṅgeṣu candanadravaśobhiṣu |
luṭhitaṃ candrabimbeṣu tuṣāraśayaneṣviva || 37 ||
[Analyze grammar]

sarvartuvanajāleṣu nānāmodāni dikṣvalam |
bhuktāni puṣpajālāni procchiṣṭaṃ dadatālaye || 38 ||
[Analyze grammar]

natonnatāsu mṛdvīṣu svāstīrṇāsvambarājire |
suptaṃ śubhrābhramālāsu navanītasthalīṣviva || 39 ||
[Analyze grammar]

sumanaḥpattramṛduṣu līnaṃ lakṣmīvilāsiṣu |
surasiddhāṅganāṅgeṣu dūrāstasmaravāsanam || 40 ||
[Analyze grammar]

kṛtaḥ kumudakalhārakarāle nalinīvane |
komalaḥ kalahaṃsībhirlīlākalakalāravaḥ || 41 ||
[Analyze grammar]

saratsaritsirāsāramūlabhūmaṇḍalānvitāḥ |
aṅgeṣūḍhāḥ sphuradbhūtā lomālaya ivādrayaḥ || 42 ||
[Analyze grammar]

caturdiggrathitādīrghasaritsūtraiḥ samudrakaiḥ |
ādarśairiva viśrāntamaṅgeṣu pratibimbibhiḥ || 43 ||
[Analyze grammar]

bhūtasargeṇa vibhrāntaṃ siddhavidyādharādinā |
maddehe cetitenaiva makṣikāyaukarūpiṇā || 44 ||
[Analyze grammar]

matprasādena muditairlabdhamarkādibhirvapuḥ |
kṛṣṇaraktasitāpītaharitairhāritairiva || 45 ||
[Analyze grammar]

samudramudrayā saptadvīpasaptātmarūpayā |
saṃsthayā sthāpitā bhūmiḥ prakoṣṭhe valayopamā || 46 ||
[Analyze grammar]

vidyādharapurandhrīṇāṃ parāmṛṣṭāṅgayaṣṭinā |
adṛṣṭenaiva vihitaḥ pulakollāsa ātmanā || 47 ||
[Analyze grammar]

saritsirāsaratsārarasāni suṣirāṇi ca |
jagantyevāsthijālāni mamāsan saṃsthitāni ca || 48 ||
[Analyze grammar]

asaṅkhyairvyomamātaṅgaiścandrārkacalacāmaraiḥ |
uḍumbarāntarmaṣakairiva maddhṛdaye sthitam || 49 ||
[Analyze grammar]

mayā pātālapādena bhūtalodaradhāriṇā |
khamūrdhnāpi tadā rāma na tyaktā paramāṇutā || 50 ||
[Analyze grammar]

dikṣu sarvāsu sarvatra sarvadā sarvakāriṇā |
sarvātmanāpyasarveṇa śūnyarūpeṇa saṃsthitam || 51 ||
[Analyze grammar]

kiñcittvaṃ sadakiñcittvaṃ sākṛtitvaṃ nirākṛti |
anubhūtaṃ sajāḍyaṃ ca cetanatvamalaṃ mayā || 52 ||
[Analyze grammar]

mainākamugdhamīnasya sāgarasyāpyaṇuṃ prati |
santi sargasahasrāṇi svanubhūtānyatho mayā || 53 ||
[Analyze grammar]

jagantyaṅge mayoḍhāni gūḍhāni prakaṭāni ca |
pratibimbapurāṇīva makureṇājaḍātmanā || 54 ||
[Analyze grammar]

evaṃ jalānilāgnitvaṃ bhūmitvaṃ khātmanā satā |
kṛtaṃ citeva svapneṣu bata māyā vijṛmbhate || 55 ||
[Analyze grammar]

api tasyāmavasthāyāṃ jagantyākāśakośake |
mayā dṛṣṭānyasaṅkhyāni paramāṇukaṇaṃ prati || 56 ||
[Analyze grammar]

paramāṇuṃ prati vyoma paramāṇuṃ prati sthitam |
sargavṛndaṃ yathā svapne svapnāntarayutaṃ puram || 57 ||
[Analyze grammar]

khamevāhamabhūvaṃ bhūmaṇḍalaṃ dvīpakuṇḍalam |
sarvātmanāpi na vyāptaṃ kiñcanāpi mayā kvacit || 58 ||
[Analyze grammar]

samutpādayatāśeṣalatātarutṛṇāṅkurān |
bhūtalena rasākṛṣṭyā mayārtheneva jṛmbhitam || 59 ||
[Analyze grammar]

avadātatame śuddhabodhākāśamaye mayi |
jagallakṣāṇi tiṣṭhanti na tiṣṭhanti ca kānicit || 60 ||
[Analyze grammar]

citi cārucamatkāraṃ camatkurvanti yatsvataḥ |
svacamatkṛtayo'ntassthāstadetāḥ sṛṣṭidṛṣṭayaḥ || 61 ||
[Analyze grammar]

anubhūtaṃ kṛtaṃ dṛṣṭaṃ yāvatkvacana kiñcana |
paramārthacamatkārādṛte nehopalabhyate || 62 ||
[Analyze grammar]

pratyekaṃ viśvarūpātmā sarvakartā nirāmayaḥ |
prabuddhaśśuddhabodhātmā sarvaṃ brahmātmakaṃ yataḥ || 63 ||
[Analyze grammar]

sarvaḥ sarvatra sarvātmā sarvagaḥ sarvasaṃśrayaḥ |
etatprabuddhaviṣayamaprabuddhaṃ na vedmyaham || 64 ||
[Analyze grammar]

ākāśakośaviśadātmani citsvarūpe yeyaṃ svatā kacati sargaparampareti |
sāntastadeva kila tāpa ivāntarūṣmā bhedopalambha iti nāsti sadastyanantam || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 249

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: