Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ekārṇavavarṇanaṃ nāma sargaḥ |
ṣaṭtriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
etasminnantare cakṣurvyomastho'hamathātyajam |
brahmaloke mahīloke prabhāte'rkaḥ prabhāmiva || 1 ||
[Analyze grammar]

yāvaddṛṣṭo mayā tatra śailādiva vinirmitaḥ |
parameṣṭhī samādhisthaḥ pradhānaparivāravān || 2 ||
[Analyze grammar]

samūhaścaiva vedānāṃ munīnāṃ bhāvitātmanām |
śukro bṛhaspatiścaiva śakro vaiśravaṇo yamaḥ || 3 ||
[Analyze grammar]

somo'tha varuṇo'gniśca tathānye ca surarṣayaḥ |
devagandharvasiddhānāṃ sādhyānāṃ caiva nāyakāḥ || 4 ||
[Analyze grammar]

lipikarmārpitākārāḥ sarve dhyānaparāyaṇāḥ |
baddhapadmāsanāstatra nirjīvā iva saṃsthitāḥ || 5 ||
[Analyze grammar]

athaite dvādaśādityāstamevoddeśamāgatāḥ |
baddhapadmāsanāstasthustathaivāśu yathaiva te || 6 ||
[Analyze grammar]

tato muhūrtamātreṇa dṛṣṭavānnāhamabjajam |
puro vinidratāṃ yātaḥ svapnadṛṣṭamivāgragam || 7 ||
[Analyze grammar]

brahmalokajanaṃ sarvamahaṃ tāmapi vāsanām |
nāpaśyaṃ svapnanagaraṃ budhyamāna ivāgragam || 8 ||
[Analyze grammar]

araṇyaṃ śūnyamevāsīttadbrahmanagaraṃ tadā |
kaṭhinākāṇḍavidhvastaṃ pṛthivyāmiva pattanam || 9 ||
[Analyze grammar]

sarva eva gatāḥ kvāpi te tathā tādṛśāstadā |
ṛṣayo munayo vedā devā vidyādharādayaḥ || 10 ||
[Analyze grammar]

jñātaṃ tato'vadhānena mayā nabhasi tiṣṭhatā |
yāvannirvāṇamāpannā brahmavatsarva eva te || 11 ||
[Analyze grammar]

vāsanāyāṃ vilīnāyāmadarśanamupāgatāḥ |
svapnalokāḥ prabuddhānāmiva svaṃ rūpamāgatāḥ || 12 ||
[Analyze grammar]

ākāśātmaiva deho'yaṃ bhāti vāsanayā sphuṭaḥ |
tadabhāvāttu nābhāti svapno bodhavato yathā || 13 ||
[Analyze grammar]

antarikṣagato deho yathā svapne'valokyate |
bodhe tadvāsanāśāntau na kiñcidapi lakṣyate || 14 ||
[Analyze grammar]

jāgratyapi tathaivāyaṃ vāsanāyāḥ parikṣaye |
naivātivāhiko naiva lakṣyate'trādhibhautikaḥ || 15 ||
[Analyze grammar]

svapnānubhava eṣo'tra dṛṣṭāntaḥ kena khaṇḍyate |
ābālametatsaṃsiddhamanubhūtaṃ śrutaṃ smṛtam || 16 ||
[Analyze grammar]

apahnavecca vā yo'pi svamevānubhavaṃ śaṭhaḥ |
sa tyājyaḥ ko hyalīkena suptamudbodhayetkila || 17 ||
[Analyze grammar]

dehakāraṇakaḥ svapno dehābhāve na dṛśyate |
iti cettadadehānāṃ paraloko'pi nāsti vaḥ || 18 ||
[Analyze grammar]

ityetadabhaviṣyaccettaccharīrakasaṅkṣaye |
nābhaviṣyadayaṃ sargaḥ sa cāstyeva hi sarvadā || 19 ||
[Analyze grammar]

avayavavibhāgātmanyavaśyaṃbhāvini kṣaye |
na kadācidanitthaṃ tajjagadityapyasaṃsthitam || 20 ||
[Analyze grammar]

na kadācijjagannāśe dehādbhūtagaṇādiyam |
madaśaktiriva jñaptirudetītyasi vakṣi cet || 21 ||
[Analyze grammar]

tatpurāṇetihāsānāṃ sarvasaṅkṣayavādinām |
smṛtyādīnāṃ ca vedānāṃ vaiyarthyamupajāyate || 22 ||
[Analyze grammar]

apramāṇatayaitasminnarthe teṣāṃ mahāmate |
anyatrāpi pramāṇatvaṃ vidyādāvapi kiṃ bhavet || 23 ||
[Analyze grammar]

na caitadvidyate loke jagaducchedakāraṇāt |
anyaccāstāmetadaṅga mamedamaparaṃ śṛṇu || 24 ||
[Analyze grammar]

madaśaktyātmani jñāne dṛṣṭā deśāntareṣu yā |
pramṛtānāṃ piśācādidehatā sā na sidhyati || 25 ||
[Analyze grammar]

atha sāpi mudhābhrāntiryāvaddehaṃ pradṛśyate |
iti cettanmudhānāma satyamityeva vo bhavet || 26 ||
[Analyze grammar]

evaṃ cettatpare loke satsvarganarakādikam |
ityeṣāpi na saṃvitkiṃ satyatāmupagacchati || 27 ||
[Analyze grammar]

piśācapratibhā satyā madajñaptimato yadi |
pratibhāsya na satyā syātparalokātmikā katham || 28 ||
[Analyze grammar]

piśāco'stīti cetsaṃvitsatyārthā tena saṃvidaḥ |
mṛtasyāsti paro loka ityasyāḥ kiṃ na satyatā || 29 ||
[Analyze grammar]

kākatālīyavaddehātpaiśācī jñaptirasti cet |
paralokārthasaṃvittiḥ kathaṃ nāsti sakāraṇā || 30 ||
[Analyze grammar]

yāntarvetti yathā saṃvitsā tathānubhavatyalam |
astu satyamasatyaṃ vā siddhamityanubhūtitaḥ || 31 ||
[Analyze grammar]

mṛtasyāsti paro loko vidityevammayī bhavet |
sati cāsati dehe'smiṃstena kiṃ sadasacca kim || 32 ||
[Analyze grammar]

tasmātsvabhāvaḥ prathamaṃ prasphuranvetti saṃvidam |
vāsanākāraṇaṃ paścādbuddhvā sampaśyati bhramam || 33 ||
[Analyze grammar]

tatkṣayācchamamāyāti draṣṭṛdṛśyadṛgāmayaḥ |
tatsattāyāmudetīyaṃ saṃsṛtyākhyā piśācikā || 34 ||
[Analyze grammar]

upalambha udetyādau brahmaṇo vāsanā tataḥ |
tacchāntiṃ viddhi nirvāṇaṃ tatsattāṃ saṃsṛtibhramam || 35 ||
[Analyze grammar]

utpannaiva na sānādau pare brahmaṇyasambhavāt |
utpannāpi ca vā yāsau brahmaiva parameva sat || 36 ||
[Analyze grammar]

etāvad yatparijñānaṃ tannirvāṇaṃ vidurbudhāḥ |
yadatraivāparijñānaṃ taṃ bandhaṃ viddhi rāghava || 37 ||
[Analyze grammar]

vijñānaghana evāyaṃ kacanākacanātmakaḥ |
svayameva kacatyantarna kacatyeva vā svayam || 38 ||
[Analyze grammar]

saṃvidaṃśaparāvṛttimātrapelavarūpiṇī |
bandhadṛṅ mokṣadṛkceti kleśastatsādhane kiyān || 39 ||
[Analyze grammar]

saṃvidudbodhanaṃ bandhastadanudbodhanaṃ śivam |
asatsadvajjagadbhāti saṃvidudbodhanodaram || 40 ||
[Analyze grammar]

ajaḍaṃ bodhanaṃ suptaṃ mokṣa ityabhidhīyate |
prabuddhaṃ bandha ityāhuryadicchasi tadāhara || 41 ||
[Analyze grammar]

nirvāṇavāsanamanantamajāḍyamacchabodhaikatānamapayantraṇamastaśaṅkam |
advaitamaikyarahitaṃ ca nirastaśūnyamākāśakośaviśadāśaya śāntamāssva || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 236

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: