Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

puṣkarāvartavarṇanaṃ nāma sargaḥ |
pañcatriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
vātavarṣahimotpātaghātabhagne dharātale |
jalavego'gamadvṛddhiṃ kalāviva mahīpatiḥ || 1 ||
[Analyze grammar]

gaṅgāpravāhapratimadhārāpātavivardhitaiḥ |
saritsahasraiḥ sahasā merumandarasundaraiḥ || 2 ||
[Analyze grammar]

ādityapathasamprāptakandaro jaḍamantharaḥ |
ekārṇavaḥ samucchūna āsīnmūrkha iveśvaraḥ || 3 ||
[Analyze grammar]

vipulāvartavṛttyāntarvivṛtādritarattṛṇaḥ |
sphurattuṅgataraṅgāgranigīrṇādityamaṇḍalaḥ || 4 ||
[Analyze grammar]

merumandarakailāsavindhyasahyajalecaraḥ |
calitāvanipaṅkāntarlīnavyālamṛṇālakaḥ || 5 ||
[Analyze grammar]

ardhadagdhadrumavanavyūhāvalanasaṅkaṭaḥ |
trailokyabhasmasammṛṣṭimaṣīkardamakutsitaḥ || 6 ||
[Analyze grammar]

nabhasstambhabṛhaddhārānālabhāskarapuṣkaraḥ |
dhārājalamahāmbhodavilīnanalinīdalaḥ || 7 ||
[Analyze grammar]

diṇḍīraparvataprāntaprāptavṛttāntavāridaḥ |
bhramadindrānalārkendupurapattanapūranauḥ || 8 ||
[Analyze grammar]

kāṣṭhavatprohyamānograsurāsuranarotkaraḥ |
śanaiḥkramocchūnatayā lihannādityamaṇḍalam || 9 ||
[Analyze grammar]

tarattāratarārāvadhārāsārasamudbhavaiḥ |
budbudaiḥ parisandigdhaprohyamānamahācalaḥ || 10 ||
[Analyze grammar]

bhramadbudbudaviśrāntabhrāntakalpāntavāridaḥ |
uttārakaistairnayanaiḥ paśyannaparavāridam || 11 ||
[Analyze grammar]

mahāpralayavāryoghaghoṣaghuṅghumitāntaraḥ |
ekapravāhāpahṛtasarvorvīkulaparvataḥ || 12 ||
[Analyze grammar]

caṇḍavātakṛtāpūrvajalaughakulaparvataḥ |
mahāghurughurārāvaghargharograpayorayaḥ || 13 ||
[Analyze grammar]

brahmāṇḍakuḍyasaṅghaṭṭaparāvṛttibhiruddhataḥ |
kurvanyojanalakṣāṇi vinatānyunnatāni ca || 14 ||
[Analyze grammar]

tṛṇairiva taraṅgeṣu dolāndolanamadribhiḥ |
kurvadbhirupalāghātabhagnabhāskaramaṇḍalaḥ || 15 ||
[Analyze grammar]

śūnyabrahmāṇḍavipulajalaghātakulāyake |
līnānacalakākolān gṛhṇan salilajālakaiḥ || 16 ||
[Analyze grammar]

mṛtāmṛtabṛhadbhūtamajjanonmajjanākulān |
taraṅgamakurān karṣanpratibimbānvitāniva || 17 ||
[Analyze grammar]

mṛtaśiṣṭānpurabhraṣṭānphenādritaṭakoṭiṣu |
dadhajjalabalaśrāntāṃstridaśānmaṣakāniva || 18 ||
[Analyze grammar]

vimalādyatanākāśavipulānambubudbudān |
sahasrasaṅkhyānvalayaṃl locanānīva vāsavaḥ || 19 ||
[Analyze grammar]

śaradvyomasamābhogairvaladbhirbudbudekṣaṇaiḥ |
paśyanniva nadīdhārānmeghānātmaprapūrakān || 20 ||
[Analyze grammar]

puṣkarāvartakābhrāṇāṃ bāhubhirvīcimaṇḍalaiḥ |
kurvannāliṅganānīva sapakṣādrivadutthitaiḥ || 21 ||
[Analyze grammar]

trijagadgrāsasantṛptaḥ pragāyanniva ghargharaiḥ |
ravairnṛtyannivogrādrikaṭakairvīcidordrumaiḥ || 22 ||
[Analyze grammar]

nadīdhārādharairūrdhve madhye dagdhairdharādharaiḥ |
adho dharādharairnāgairadharaḥ paṅkagairvṛtaḥ || 23 ||
[Analyze grammar]

dhārātripathagāpūrairnipatadbhirnirantaram |
magnonmagnohyamānādriśṛṅgadiṇḍīrabudbudaḥ || 24 ||
[Analyze grammar]

uhyamānagalatsvargakhaṇḍakrandannabhaścaraḥ |
vahadvidyādharīvṛndapadminīsundarāntaraḥ || 25 ||
[Analyze grammar]

ekārṇavapayaḥpūre ghargharārāvaraṃhasi |
trailokyakhaṇḍasambhāre prohyamāne mahāmbhasi || 26 ||
[Analyze grammar]

nāsītkaścitparitrātā dātā vā vacaso'pi ca |
śaknoti kaḥ paritrātuṃ kālena kavalīkṛtam || 27 ||
[Analyze grammar]

nākāśamāsīnna digantamāsīdadho'pi nāsīnna tadordhvamāsīt |
bhūtaṃ na cāsīnna ca sarga āsīdāsītparaṃ kevalameva vāri || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 235

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: