Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vāsanābhāvapratipādanaṃ nāma sargaḥ |
saptatriṃśaduttaradviśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
iti te sarva āyātā brahmalokanivāsinaḥ |
adṛśyatāmeva gatā dīpāḥ kṣīṇadaśā iva || 1 ||
[Analyze grammar]

atha te dvādaśādityā brahmaṇi brahmatāṃ gate |
jagadvadbrahmalokaṃ tamadahanbhāsurārciṣaḥ || 2 ||
[Analyze grammar]

vairiñcanagaraṃ dagdhvā dhyānaṃ kṛtvā viriñcavat |
te'pi nirvāṇamājagmurnissnehadaśadīpavat || 3 ||
[Analyze grammar]

tata ekārṇavāpūro viriñcanagarāntaram |
rātrau bhuvamiva dhvāntaṃ pūrayāmāsa sūrmimān || 4 ||
[Analyze grammar]

ābrahmalokamabhavajjagadāpūrṇamarṇasā |
tulyaṃ rasaikapūrṇena pakvadrākṣāphalena tat || 5 ||
[Analyze grammar]

tata ūrmigirivrātavegairāvalitākhilaiḥ |
vicchinnāḥ kalpajaladā jala eva vililyire || 6 ||
[Analyze grammar]

etasminnantare tatra dṛṣṭavānahamambarāt |
yāvadabhyutthitaṃ bhīmaṃ bhūtaṃ kiñcinnabho'ntarāt || 7 ||
[Analyze grammar]

kalpāntajaladākāraṃ kṛṣṇamāpūritāmbaram |
ākalpaṃ sambhṛtaṃ naiśaṃ dehenevotthitaṃ tamaḥ || 8 ||
[Analyze grammar]

taruṇādityalakṣāṇāṃ teja ābhāsuraṃ dadhat |
ādityatrayasaṅkāśaiḥ sthiravidyuttrayolbaṇaiḥ || 9 ||
[Analyze grammar]

netrairābhāsuramukhaṃ jvālāpuñjān samudgirat |
pañcānanaṃ daśabhujaṃ trinetraṃ śūlapāṇikam || 10 ||
[Analyze grammar]

amāntamantamukte'pi vyomnīva vitatākṛtim |
khamivāsivaraśyāmaṃ dehamādāya saṃsthitam || 11 ||
[Analyze grammar]

sthitamekārṇavāpūrṇādbrahmāṇḍādbahirambare |
vyomeva hastapādādisanniveśena lakṣitam || 12 ||
[Analyze grammar]

ghoṇānilaparāvṛttividhutaikamahārṇavam |
govindamiva dordaṇḍakṣobhitakṣīrasāgaram || 13 ||
[Analyze grammar]

kalpārṇavajalāpūraṃ puṃstveneva samutthitam |
mūrtiyuktamahaṅkāramakāraṇakamāgatam || 14 ||
[Analyze grammar]

kulācalabṛhadvṛndamivoḍḍayanaḍambaraiḥ |
pakṣaughairutthitaṃ vyoma samastamabhipūrayat || 15 ||
[Analyze grammar]

tatastriśūlanayanairmayā rudro'yamityasau |
dūrādeva parijñāya parameśo namaskṛtaḥ || 16 ||
[Analyze grammar]

rāmaḥ |
kiṃ sa tādṛgvidho rudraḥ kiṃ kṛṣṇaḥ kiṃ mahākṛtiḥ |
kiṃ pañcavadanaḥ kasmāddaśabāhuḥ kva tiṣṭhati || 17 ||
[Analyze grammar]

kiṃ trinetraḥ kimugrātmā kimekaḥ kiṃprayojanaḥ |
keneritaḥ kimakarotkvāyāsīdvada me mune || 18 ||
[Analyze grammar]

vasiṣṭhaḥ |
kākutstha rudranāmāsāvahaṅkārastathotthitaḥ |
viṣamaikābhimānātmā mūrtirasyāmalaṃ nabhaḥ || 19 ||
[Analyze grammar]

vyomākṛtiḥ sa bhagavānvyomavarṇāmalo mahān |
cidvyomamātrasāratvādākāśātmā sa ucyate || 20 ||
[Analyze grammar]

sarvabhūtātmabhūtatvātsarvagatvānmahākṛtiḥ |
yāni tasyānuṣaktāni pañcajñānendriyāṇyalam || 21 ||
[Analyze grammar]

tāni tasya mukhānyāhustapadrūpāṇi sarvataḥ |
karmendriyāṇi viṣayāste hi tasya bhujā daśa || 22 ||
[Analyze grammar]

sarvabhūtabharaiḥ sārdhaṃ brahmaṇā parameyuṣā |
yadāsau samparityaktastadāsau mūrtimāgataḥ || 23 ||
[Analyze grammar]

sa cākāśaikarūpātmā nāsti tasya hi sākṛtiḥ |
tathā dṛśyata evāsau bhrāntimātraṃ na mūrtimān || 24 ||
[Analyze grammar]

cidākāśagate sphāre bhūtākāśe sa tiṣṭhati |
dehe ca sarvabhūtānāṃ nityaṃ vāyuriveśvaraḥ || 25 ||
[Analyze grammar]

sarvabhūtaparityaktastasmin kāle khamūrtimān |
kṣobhametya kṣaṇaṃ kṣīṇaḥ paramāṃ śāntimeṣyati || 26 ||
[Analyze grammar]

ye guṇā ye trayaḥ kālāścittāhaṅkārabuddhayaḥ |
praṇavasya ca ye varṇā ye ca vedāstathā trayaḥ || 27 ||
[Analyze grammar]

rudrasya tasya te netrasanniveśena saṃsthitāḥ |
triśūlaṃ tena trailokyaṃ gṛhītaṃ karakoṭare || 28 ||
[Analyze grammar]

yasmāttadvyatirekeṇa sarvabhūtagaṇeṣvapi |
anyanna vidyate kiñciddehātmaiva tataḥ sthitaḥ || 29 ||
[Analyze grammar]

sargasattopalambhātmā svabhāvo'sya prayojanam |
īritaśśivarūpeṇa cinmātrākāśarūpiṇā || 30 ||
[Analyze grammar]

tenaiva ca nigīrṇaḥ sanparamāṃ śāntimeṣyati |
nirmalākāśarūpātmā kṛṣṇa ityeṣa īśvaraḥ || 31 ||
[Analyze grammar]

kṛtvākalpaṃ jagatsarvaṃ tatpītvaikārṇavaṃ tadā |
samprayāti parāṃ śāntimabhūyassannivṛttaye || 32 ||
[Analyze grammar]

anantaraṃ mayā dṛṣṭastatrāsau yāvadudyamāt |
pravṛttaḥ prāṇavegena tamākraṣṭuṃ mahārṇavam || 33 ||
[Analyze grammar]

atha tasya mukhaṃ sphāraṃ jvālāmālākulāntaram |
prāṇakṛṣṭo mahāmbhodhirvāḍavāgnimivāviśat || 34 ||
[Analyze grammar]

sa eva vāḍavo bhūtvā vahnirākalpamarṇave |
ahaṅkāraḥ pibatyambu rudraḥ sarvaṃ tu tattadā || 35 ||
[Analyze grammar]

pātālamiva pānīyaṃ sarpo bilamiva kṣaṇāt |
caṇḍavāyurivākāśamaviśattanmukhaṃ javāt || 36 ||
[Analyze grammar]

samudetyāpibad rudraḥ sa muhūrtena tatpayaḥ |
kṛṣṇāṅgo'rka iva dhvāntaṃ satsamparka ivāguṇam || 37 ||
[Analyze grammar]

ābrahmalokapātālaṃ śāntaṃ śūnyamathābhavat |
rajodhūmānilāmbhodabhūtamuktaṃ samaṃ nabhaḥ || 38 ||
[Analyze grammar]

kevalaṃ tatra dṛśyante catvāro vyomanirmalāḥ |
ime padārthā nisspandāśśṛṇu tān raghunandana || 39 ||
[Analyze grammar]

ekastāvadasau madhye rudraḥ kṛṣṇāmbarākṛtiḥ |
nirādhāraḥ sthito vyomni nisspando'mbhodhibimbavat || 40 ||
[Analyze grammar]

dvitīyo'vasthito dūre pṛthvyākāśatalopamaḥ |
bhāgo brahmāṇḍasadanasyādhaḥ pātālasaptakāt || 41 ||
[Analyze grammar]

pātālabhūtaladivāṃ saśailendradivaukasām |
vyāptiḥ pārthivabhāgena paṅkamātrātmanā manāk || 42 ||
[Analyze grammar]

tṛtīyo'tra padārtho'bhūdūrdhvaṃ brahmāṇḍabhāgabhūḥ |
dṛṣṭikṣayātsa dūratvāl lakṣyate gaganāsitaḥ || 43 ||
[Analyze grammar]

dūraviśliṣṭayormadhyaṃ yattadbrahmāṇḍakhaṇḍayoḥ |
tadākāśamanādyantaṃ brahma nirmalamātatam || 44 ||
[Analyze grammar]

caturtho'sau padārthastu tadā saṃlakṣito mayā |
catuṣṭayādṛte nānyadetasmādeva kiñcana || 45 ||
[Analyze grammar]

rāmaḥ |
bahiḥ kiṃ vidyate brahmanbrahmasadmakavāṭataḥ |
kāstatrāvaraṇā brūhi kiyatyaḥ saṃsthitāḥ katham || 46 ||
[Analyze grammar]

vasiṣṭhaḥ |
brahmāṇḍakhaṇḍayoḥ pāre tato daśaguṇaṃ jalam |
sandhyākāśamanantaṃ taṃ varjayitvātataṃ sthitam || 47 ||
[Analyze grammar]

tatastathaiva jvālātma tejo daśaguṇaṃ sthitam |
tatastathaiva pavanaḥ pāvano nirmalaḥ sthitaḥ || 48 ||
[Analyze grammar]

tatastathaiva vimalaṃ nabho daśaguṇaṃ sthitam |
tataḥ paramamatyacchaṃ brahmākāśamanantakam || 49 ||
[Analyze grammar]

anyatrānyatra tasyātha dṛṣṭayo'nyāstathaiva khe |
kacantyasaṅkhyā dūrasthā mitho'dṛṣṭātmasṛṣṭayaḥ || 50 ||
[Analyze grammar]

rāmaḥ |
ūrdhve brahmāṇḍakhaṇḍasya tasyādhastānmunīśvara |
tajjalādi mahākāraṃ kva kathaṃ kena dhāryate || 51 ||
[Analyze grammar]

vasiṣṭhaḥ |
sa pārthivaḥ padārthānāṃ sthitaḥ kaḍḍhakaratnavat |
bhāgāstameva dhāvanti te sutā mātaraṃ yathā || 52 ||
[Analyze grammar]

ato yadeva nedīyo brahmāṇḍākhyaṃ mahīvapuḥ |
tatpadārthāḥ pradhāvanti tṛṣitāḥ salilaṃ yathā || 53 ||
[Analyze grammar]

avalambya tadevātaḥ saṃsthitāste jalādayaḥ |
na sthitiṃ pravimuñcanti svāṃ yathāvayavā iva || 54 ||
[Analyze grammar]

rāmaḥ |
brahmanbrahmāṇḍakhaṇḍe te tiṣṭhataḥ kathamucyatām |
kimākṛtī dhṛte kena kathaṃ vā parinaśyataḥ || 55 ||
[Analyze grammar]

vasiṣṭhaḥ |
adhṛtaṃ dhṛtamevoccairapataccaiva vā patat |
anākṛtyeva sākāraṃ jagatsvapnapuraṃ yathā || 56 ||
[Analyze grammar]

kimasya nāma patati kiṃ vā kenāsya dhāryate |
yathā saṃvittikacanaṃ tathaitadavatiṣṭhate || 57 ||
[Analyze grammar]

yathā keśoṇḍukaṃ vyomni yathā vyomani śūnyatā |
yathā vā pavane spando jagaccidgagane tathā || 58 ||
[Analyze grammar]

citau saṅkalpanagaraṃ brahmāṇḍākhyaṃ jagadgṛham |
khe khamevātyanākāramatyākāramiva sthitam || 59 ||
[Analyze grammar]

pātasaṃvitsamudbhūtaṃ patadāste divāniśam |
utpatantyā vidodbhūtamutpataccaiva tiṣṭhati || 60 ||
[Analyze grammar]

sthitisaṃvitsamudbhūtaṃ sthitamāste divāniśam |
gacchantyā saṃvidodbhūtaṃ gacchadāste divāniśam || 61 ||
[Analyze grammar]

eti nāśavidā nāśaṃ mahākalpādivedanaiḥ |
jāyate janmasaṃvittyā vyomni sargādivedanaiḥ || 62 ||
[Analyze grammar]

ābhāti mauktikagaṇaśśaradambarāntardṛṣṭāvasatya udito'pyatisatyarūpaḥ |
bhrāntyā yathā nabhasi visphuratāṃ tathaiṣāṃ saṅkhyāṃ vidhātumiha ko jagatāṃ samarthaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 237

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: