Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

paramārthopanyāsopadeśayogo nāma sargaḥ |
aṣṭāśītyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
sarvātmani cidābhāse tadevāśvanubhūyate |
saṃvedyate yadevāntarasatyaṃ satyavastu vā || 1 ||
[Analyze grammar]

tadevābhyāsataḥ pūrvaṃ bāhyārthānubhavātmanā |
sphuratyeva bahiṣṭvena svasvapno'tra nidarśanam || 2 ||
[Analyze grammar]

cidrūpaṃ sarvametacca ciccācchā gaganādapi |
vicca no kiñcidevāto naitatkiñcana kutracit || 3 ||
[Analyze grammar]

na nāśo nāstitā nārtho na janmamaraṇe na kham |
na śūnyatāsti no nāsti sarvaṃ brahmaiva naiva ca || 4 ||
[Analyze grammar]

nāśe jagadahantvāderna kiñcidapi naśyati |
asataḥ kila nāśe'pi svapnādreḥ kiṃ vinaśyati || 5 ||
[Analyze grammar]

mithyāvabhāse saṅkalpanagare keva naṣṭatā |
tathā jagadahantvādau nāśo nāsati vidyate || 6 ||
[Analyze grammar]

kuto jagadupālambha iti cettadavastuni |
na nirṇayaḥ sambhavati khapuṣpāṇāṃ kimumbhyate || 7 ||
[Analyze grammar]

nirṇayastveṣa evātra yadaśeṣamabhāvayan |
yathāsthitaṃ yathācāraṃ pāṣāṇa iva tiṣṭhasi || 8 ||
[Analyze grammar]

jagatsaṅkalpamātrātma tannañarthayutaṃ kṣaṇāt |
śāmyatyaśeṣeṇetyeva nirṇayaḥ sargavibhrame || 9 ||
[Analyze grammar]

sargo'nargala evāyaṃ brahmātmakatayākṣayaḥ |
anyathāpi na sargo'yamasti nāsti ca sargatā || 10 ||
[Analyze grammar]

yeṣāṃ na vidyate sargaḥ svapnapuṃsāmivāsatām |
sa sargaḥ puruṣāste ca mṛgatṛṣṇāmbuvīcivat || 11 ||
[Analyze grammar]

asatāmeva sadbhāvamiva caiṣāmupeyuṣām |
na vayaṃ nirṇayaṃ vidmo vandhyāputragirāmiva || 12 ||
[Analyze grammar]

paripūrṇārṇavaprakhyā kāpyapūrvaiva pūrṇatā |
tajjñānāṃ draṣṭṛdṛśyāṃśadṛṣṭau na hi patanti te || 13 ||
[Analyze grammar]

acalā iva nirvātā dīpā iva śamāmbviva |
sācārā vā nirācārāstiṣṭhanti svasthameva te || 14 ||
[Analyze grammar]

āpūrṇaikārṇavaprakhyā kāpyantaḥpūrṇatoditā |
antaśśītalatā jñaptirjñasyāpūrvaiva lakṣyate || 15 ||
[Analyze grammar]

vāsanaiveha puruṣaḥ prekṣitā sā na vidyate |
tāṃ ca na prekṣate kaścittataḥ saṃsāra ātataḥ || 16 ||
[Analyze grammar]

anālokanasiddhaṃ yattadālokānna vidyate |
kṛṣṇāhyanupalambho'tra dṛṣṭāntaḥ spaṣṭaceṣṭitaḥ || 17 ||
[Analyze grammar]

bhūtāni dehamāṃsādi taccāsadvibhramo jaḍaḥ |
buddhyahaṅkāracetāṃsi tanmayānyeva netarat || 18 ||
[Analyze grammar]

bhūtādimayatāṃ tyaktvā buddhyahaṅkāracetasām |
atyantaṃ sthitirabhyeti yadi tanmuktatoditā || 19 ||
[Analyze grammar]

cicchiṣṭā cetyaniṣṭhatvāttādṛśyevātra kāstitā |
tasmātkeva kutaḥ kutra vāsanā kiṃsvarūpiṇī || 20 ||
[Analyze grammar]

yasya caiṣa bhramaḥ so'sanprekṣayāsanna labhyate |
mṛgatṛṣṇāmbuvattena saṃsāraḥ kasya kaḥ kutaḥ || 21 ||
[Analyze grammar]

tadevaṃ tarhi kasya syāditi cintodayo hi yaḥ |
punaḥ sa eva saṃsāravibhramaḥ sampravartate || 22 ||
[Analyze grammar]

tasmātsarvamanāśritya vyomavatsamamāsyatām |
apunassmaraṇaṃ śreya iha vismaraṇaṃ param || 23 ||
[Analyze grammar]

neha draṣṭā na bhoktāsti nāstitā na ca nāstitā |
yathāsthitamidaṃ śāntamekaṃ spandi sadābdhivat || 24 ||
[Analyze grammar]

sarvaṃ dṛśyaṃ jagadbrahma sadityavagate sphuṭam |
jalaśoṣādivodeti bimbibimbakṣaye śivam || 25 ||
[Analyze grammar]

śāntatā vyavahāro vā rāgadveṣavivarjitaḥ |
viśrāntasya pare tattve dṛśyate samadarśinaḥ || 26 ||
[Analyze grammar]

atha vā śāntataivāsya nirvāṇasyāvaśiṣyate |
nirvāsanaḥ kila muniḥ kathaṃ vyavaharatvasau || 27 ||
[Analyze grammar]

yāvattvasya na nirvāṇaṃ paripoṣamupāgatam |
tāvadvyavaharatyastarāgadveṣabhayodayaḥ || 28 ||
[Analyze grammar]

vītarāgabhayakrodho nirvāṇaśśāntamānasaḥ |
śilevāpyaśilībhūto munirātmani tiṣṭhati || 29 ||
[Analyze grammar]

kośe'sti padmabījasya yathā sarvābjinī tathā |
ananyā svapnavibhrāntirātmanyasti na bāhyatā || 30 ||
[Analyze grammar]

bāhyatābhāvanādbāhyamātmaivātmatvabhāvanāt |
bhavatīdaṃ pare tattve bhāvanaṃ tattadeva hi || 31 ||
[Analyze grammar]

yāntassvapnādivibhrāntiḥ saiveyaṃ bāhyatoditā |
manāgapyanyatā nātra dvibhāṇḍapayasoriva || 32 ||
[Analyze grammar]

sthairyāsthairye tathaivātra bhrāntimātramaye tate |
ādhārādheyate te dve yathā jalataraṅgate || 33 ||
[Analyze grammar]

svapnādāvātmano'nyatvajñānādanyatvavedanam |
ananyabhāvabodhe tu tadananyanna codayi || 34 ||
[Analyze grammar]

kalanārahitaṃ śāntaṃ yad rūpaṃ paramātmanaḥ |
bhavatyasau tattadbhāvādatadbhāvānna tadbhavet || 35 ||
[Analyze grammar]

svapnādijñānasaṃśāntau yad rūpaṃ śuddhamaiśvaram |
na tadasti na tannāsti na vāggocarameti tat || 36 ||
[Analyze grammar]

ātyantike bhrāntilaye mukta evāvagacchati |
svarūpaṃ nopadeśasya viṣayo viduṣo'pi tat || 37 ||
[Analyze grammar]

śāntaṃ nirastabhayamānaviṣādalobhamohātma dehamananendriyacittajāḍyam |
tyaktvāhamakṣayamapāstasamastabhedaṃ nirvāṇamekamajamāsitameva yuktam || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 188

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: