Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

nirvāṇabhāvanāpratipādanaṃ nāma sargaḥ |
saptāśītyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
ahantaiva parāvidyā nirvāṇapadarodhinī |
tayaivānviṣyate mūḍhaistadityunmattaceṣṭitam || 1 ||
[Analyze grammar]

ahantaivālamajñānāmajñatvasya nidarśanam |
na hi tajjñasya śāntasya mamāhamiti vidyate || 2 ||
[Analyze grammar]

ahantāmalamutsṛjya nirvāṇaḥ khamivāmalam |
sadehamapadehaṃ vā jñastiṣṭhati gatajvaram || 3 ||
[Analyze grammar]

na tathā śaradākāśaṃ na tathā stimito'rṇavaḥ |
pūrṇendumadhyaṃ na tathā yathā jñaḥ parirājate || 4 ||
[Analyze grammar]

citre saṅgarasainyasya yuddhasyākṣubdhatā yathā |
tathaikā samatā jñasya vyavahāravato'pi ca || 5 ||
[Analyze grammar]

nirvāṇaikatayā jñasya vāsanaiva na vāsanā |
lekhā dāmopamāstvabdherūrmyādi na jaletarat || 6 ||
[Analyze grammar]

tarattaraṅgo jaladhirjalameva yathākhilam |
dṛśyocchūnamapi brahma tathā brahmaiva netarat || 7 ||
[Analyze grammar]

antarastaṅgato'kṣubdho bahirastaṅgataśśamī |
vidyate codito yaśca sa mukta iti kathyate || 8 ||
[Analyze grammar]

ahantvasargarūpeṇa saṃvitsaṃvinmaye pare |
sphuratyambho'mbhasīvāto nānāteyaṃ kimātmikā || 9 ||
[Analyze grammar]

dhūmasya sphurato vyomni yathāgājagajādayaḥ |
vyūhā dhūmānna te bhinnāstathā sargāḥ pare pade || 10 ||
[Analyze grammar]

saṃvidbhrāntivicāreṇa bhrāntyalābhavilāsinā |
vijayadhvaṃ viṣādaṃ mā gatājñāstajjñatāsti vaḥ || 11 ||
[Analyze grammar]

aṅkuro'nubhavatyantarvṛkṣaṃ puṣpaṃ phalaṃ yathā |
tathā jagadahantve jñaḥ khātmā khātma khamapyakham || 12 ||
[Analyze grammar]

rūpālokamanassattā jalārciṣṣviva daṇḍatāḥ |
satyo'pi na ca santyetā bhrānteścittācalā iva || 13 ||
[Analyze grammar]

yathāsukhaṃ yathārambhaṃ yathānāśaṃ yathodayam |
yathādeśaṃ yathākālamajarāśśāntamāsyatām || 14 ||
[Analyze grammar]

iṣṭāniṣṭopalambheṣu śāntaṃ vyavaharannapi |
śavavannānyatāmantarnirvāṇo'nubhavatyalam || 15 ||
[Analyze grammar]

amanovāsanāhantā dhatte yasya jagacciram |
jīvato'jīvataścaiva cijjīvaḥ sa paraṃ padam || 16 ||
[Analyze grammar]

mattaiva jaḍavāhena duḥkhabhārāya kevalam |
nṛṇāṃ pāśāvabaddhānāṃ potakānāmivārṇave || 17 ||
[Analyze grammar]

mokṣasattāṃ śrayati tāṃ nājño'nanubhavādiva |
mṛtena kila yatprāptaṃ jīvanprāpnoti tatkatham || 18 ||
[Analyze grammar]

yad yatsaṅkalpyate tattatsaṅkalpādeva nāśabhāk |
na sambhavati yatraitattatsatyaṃ padamakṣayam || 19 ||
[Analyze grammar]

nānyo na cāhamastīti bhāvanānnirbhayo bhava |
satyaṃ yuktyā bhavatyetadviṣamapyamṛtaṃ yathā || 20 ||
[Analyze grammar]

jaḍaṃ dehādicittāntaṃ vicārya sakalaṃ vapuḥ |
labhyate nāhamasmīti tasmānnāsmīti satyatā || 21 ||
[Analyze grammar]

śāntāśeṣaviśeṣāṇāmahantāntaṃ vicāriṇām |
kevalaṃ muktatodeti na tu kiñcidvinaśyati || 22 ||
[Analyze grammar]

bhogatyāgavicārātmapauruṣānnānyadatra hi |
upayujyata ityajñāḥ svātmaivāśu praṇamyatām || 23 ||
[Analyze grammar]

nirvāsanaṃ mananamevamudāharanti mokṣaṃ vinā bhavati tacca na jātu bodhāt |
sanno jagadbhrama itīha paraḥ prabodho na pratyayo'tra yadataḥ sa cirāya bandhaḥ || 24 ||
[Analyze grammar]

jagadahamasadityavetya samyaksutadhanadāraśarīranirvyapekṣaḥ |
bhavati hi sahacetano dṛṣad yaḥ sa paramitaḥ khalu nānyathāsti muktiḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 187

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: