Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

nirvāṇayuktyupadeśo nāma sargaḥ |
ekonanavatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
yadā citiḥ prasarati tadāhantājagadbhramaḥ |
asadevābhyudetīva spandādapsviva dāmatā || 1 ||
[Analyze grammar]

udito'pi na khedāya brahmarūpatvavedanāt |
paramāya tvanarthāya jagacchabdārthabhāvanāt || 2 ||
[Analyze grammar]

rūpānubhavamādatte cakṣuḥ prasaraṇād yathā |
citiḥ prasaraṇāttadvajjāgradvibhramamāsthitā || 3 ||
[Analyze grammar]

māsau prasaratu vyarthaṃ cetyābhāvānna sā satī |
asatkathaṃ prasarati vandhyāputraḥ kva nṛtyati || 4 ||
[Analyze grammar]

ayaṃ tvanubhavādeva mudhaivānubhavaḥ sthitaḥ |
asadevānanubhavātsvayamarbhakayakṣavat || 5 ||
[Analyze grammar]

ayaṃ bhavāmi duḥkhārthamahamityeva vedanāt |
avedanānnāhamataḥ svāyatte bandhamuktate || 6 ||
[Analyze grammar]

taddhyānaṃ sa samādhirvo yadavedanamāsitam |
ajaḍāṇāṃ jaḍamiva samaṃ śāntamanāmayam || 7 ||
[Analyze grammar]

dvaitādvaitasamudbhedairvākyasandarbhavibhramaiḥ |
mā viṣīdata duḥkhāya vibudhā abudhā iva || 8 ||
[Analyze grammar]

asadāśrayate duḥkhaṃ svapnavadghanavāsanaḥ |
rūpālokamanaskārān saṅkalparacitāniva || 9 ||
[Analyze grammar]

duḥkhaṃ sadeva nāśnāti suptavattanuvāsanaḥ |
rūpālokamanaskārān saṅkalparahitāniva || 10 ||
[Analyze grammar]

atyantatanutāṃ yātā vāsanaivaiti muktatām |
deśakālakriyāyogātpadārtho'bhāvatāmiva || 11 ||
[Analyze grammar]

atyantatanutāṃ yātā vāsanaivaiti muktatām |
parāṇuparimāṇena khatāṃ khe'bhrāditā yathā || 12 ||
[Analyze grammar]

abhāvaṃ bhāvanā yāti bodhena ghanatānavā |
vipaścitsaṅgamābhyāsātpāṇḍityamiva mūḍhatā || 13 ||
[Analyze grammar]

nāhamasmīti sadyuktyā niścayo'ntaśśamātmakaḥ |
jīvato'jīvataścātirūḍho bodha iti smṛtaḥ || 14 ||
[Analyze grammar]

vāyau spanda ivātredaṃ jagadādyavabhāsate |
ko'haṃ kathamidaṃ ceti vicāreṇaiva śāmyati || 15 ||
[Analyze grammar]

nāhamityeva nirvāṇaṃ kimetāvati mūḍhatā |
satsaṅgamavicārābhyāmetadāśvavagamyate || 16 ||
[Analyze grammar]

kṣīyate tattvavitsaṅgādahamityeva bandhanam |
ālokeneva timiraṃ divaseneva yāminī || 17 ||
[Analyze grammar]

ko'haṃ kathamidaṃ dṛśyaṃ ko jīvaḥ kiṃ ca jīvanam |
iti tattvajñasaṃyogād yāvajjīvaṃ vicārayet || 18 ||
[Analyze grammar]

jīvitaṃ bhuvanaṃ bhāti tamo'hamiti naśyati |
tattvālokena tajjñārkasevanātsa niṣevyatām || 19 ||
[Analyze grammar]

yo yo bodhātiśayavāṃstaṃ taṃ pṛthagupāssva bhoḥ |
saṅgasaṅkathayodeti teṣāṃ vādapiśācikā || 20 ||
[Analyze grammar]

vivādayakṣe'bhyudite bālasyeva vipaścitaḥ |
muktimuktāmalaṃ mukhyamudetyahamiti bhramaḥ || 21 ||
[Analyze grammar]

ataḥ pratyekamekānte prājñaḥ seveta paṇḍitam |
ekīkṛtya taduktāṃstānarthānbuddhyā vicārayet || 22 ||
[Analyze grammar]

vicārayettaduktyarthaṃ buddhyā buddhivivṛddhaye |
sarvasaṅkalpamuktaṃ yattatsattanmayatāṃ vrajet || 23 ||
[Analyze grammar]

vipaścitsaṅgame buddhiṃ nītvā paramatīkṣṇatām |
ajñānalatikā saikā kaṇaśaḥ kriyatāmalam || 24 ||
[Analyze grammar]

eṣo'rthaḥ sambhavatyeva tenedaṃ kathayāmyaham |
anubhūtaṃ vayaṃ bālā nāsamañjasavedinaḥ || 25 ||
[Analyze grammar]

vyomno'mbuvāhādivijṛmbhayeva taraṅgabhaṅgyeva mahārṇavasya |
na yujyate nāpi ca naśyatīha nāśodaye nirmananasya kiñcit || 26 ||
[Analyze grammar]

idaṃ hi sarvaṃ mṛgatṛṣṇikāmbuvannirāmaye brahmaṇi śānta ātate |
vicārite nāhamitīva vidyate kutaḥ kva kasmānmananādivibhramaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 189

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: