Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sarganirvāṇaikyapratipādanaṃ nāma sargaḥ |
pañcacatvāriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
khātmānaḥ sakalāḥ sargāḥ sargātma sakalaṃ ca kham |
na nabhassargayorbhedaḥ pavanaspandayoriva || 1 ||
[Analyze grammar]

pūritānantagaganāḥ prabhā vyomni gamāgamam |
na yathā rodhayantyetāstathā sargāḥ parasparam || 2 ||
[Analyze grammar]

milanti na milantyantaryathaite paramāṇavaḥ |
khe sūkṣmatvādalakṣyatvāttathā sargāḥ parasparam || 3 ||
[Analyze grammar]

manāgapi na bhedo'sti militānāṃ yathāmbhasām |
tathā cidghanarūpāṇāṃ sargāṇāṃ śliṣyatāmapi || 4 ||
[Analyze grammar]

nīhārāṇāṃ vimiśrāṇāṃ lakṣyante nāṇavo yathā |
pṛthagjīvairna sargāṇāṃ lakṣyante jantavastathā || 5 ||
[Analyze grammar]

yathā yāti sarityambu majjanonmajjanābilam |
tathā sphurati sargaughaḥ pṛthaṅ miśraśca ciddhṛdi || 6 ||
[Analyze grammar]

avāyavo yathāmodā miśrībhūtāḥ parasparam |
na rodhakā na paśyanti tathā sargāḥ kharūpiṇaḥ || 7 ||
[Analyze grammar]

āvartāḥ parivartante yathā rajasi rājasāḥ |
aspaṣṭogrānile sphāre tathā sargāḥ parasparam || 8 ||
[Analyze grammar]

saṅkalpātmatayānyo'nyaṃ na draṣṭāro na rodhakāḥ |
nabhasīva nabhobhāgāḥ svaprabhāsviva ca prabhāḥ || 9 ||
[Analyze grammar]

kecinmithaḥ sammilitā ekatāmupayāntyalam |
nīhāreṣviva nīhārāḥ svaprabhāsviva ca prabhāḥ || 10 ||
[Analyze grammar]

kecinmithaḥ sammilitā api bhānti vilakṣaṇāḥ |
ghṛtodā iva dugdhābdhau ratnadīptāvivārkabhāḥ || 11 ||
[Analyze grammar]

savikāsā yathā svapne merumandarakoṭayaḥ |
saṃvittattve tathā sargā dṛṣadādyantareṣvapi || 12 ||
[Analyze grammar]

saṃvitsarvagatā śāntā sattāsāmānyarūpiṇī |
sargaśabdārtharahitāḥ sargāstasyāḥ kilodaram || 13 ||
[Analyze grammar]

sthalaṃ jalaṃ nabhaśśailaṃ pūrvamadyādhunākhilam |
sarvaṃ sarvagataṃ śāntaṃ sarvagatvānmahāciteḥ || 14 ||
[Analyze grammar]

saṃvinmayatvādvāryantarapi santyeva sṛṣṭayaḥ |
cittākāśātmikā noḍhāḥ pratibimbānvitā iva || 15 ||
[Analyze grammar]

bhūtapañcakasattāsu sabāhyābhyāntaraṃ sadā |
santi sargasahasrāṇi na ca santi kadācana || 16 ||
[Analyze grammar]

sarvatra sarvadā sarvaṃ sārvaṃ sarveṇa sarvathā |
na tadasti na yatsatyaṃ na tadasti na yanmṛṣā || 17 ||
[Analyze grammar]

na ca kiñcinmṛṣā naiva satyaṃ kiñcinna madhyamam |
bṛhadbrahmāyate brahma śāntamantavivarjitam || 18 ||
[Analyze grammar]

sarvabhāvopamardena bhāvaḥ phalati pīvaraḥ |
tenātibhāvo jayati śliṣṭayorapi sargayoḥ || 19 ||
[Analyze grammar]

jīvaḥ parasparāprāptāv ūnabhāvena sidhyati |
saṃsāraḥ samabhāvastu samatāṃ gacchati dvayoḥ || 20 ||
[Analyze grammar]

vilakṣaṇā bṛhadbhāvāḥ samatvānmilitā mithaḥ |
vailakṣaṇyena tiṣṭhanti nānāvarṇā iva tviṣaḥ || 21 ||
[Analyze grammar]

nirargalā sargaparampareti vijṛmbhate'ntaḥ paramāṇudhātoḥ |
apyantaradrīndraśilāntare ca vahnau jale vākhilavastujāte || 22 ||
[Analyze grammar]

saṅkalparūpādrinadīdineśadikkālakalpasphuraṇākulāpi |
jaganmahāmaṇḍalapiṇḍapīṭhī vyomodaraṃ cidghanaśūnyadhātau || 23 ||
[Analyze grammar]

nabhaśca vāsyā udare'pyapāraṃ sacandratārādridivākarādi |
mithastvadṛṣṭaśrutaśabdasārā kācinmitholabdhaśarīrikāpi || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 145

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: