Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ardhābhyastabhūmikāmaraṇavicāro nāma sargaḥ |
catuścatvāriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
pratyekamevamuditaḥ pṛthaksaṃsāraṣaṇḍakaḥ |
sasurāsurapātālalokāntaradharāmbaraḥ || 1 ||
[Analyze grammar]

brahmaviṣṇvindrarudrādyā evameva gatāḥ sthitim |
saṅkalpātmāna evemaṃ sargasaṅkalpamāśritāḥ || 2 ||
[Analyze grammar]

brahmaviṣṇvindrarudrādiḥ pūrvameva manomayī |
māyeyamuditā mithyā sargatā kalpanātmikā || 3 ||
[Analyze grammar]

yad yadālokyate kiñcinmāyāyāstadasannabhaḥ |
antarantarasārātmarambhāstambhā ivoditāḥ || 4 ||
[Analyze grammar]

saṅkalpapuruṣā ete brahmarudrendrakādayaḥ |
asatyāścaiva satyāśca cittvācittvairiha sthitāḥ || 5 ||
[Analyze grammar]

bhūtaṃ prati pṛthagbhūtaḥ sargo vikasitaḥ svayam |
saṅkalpasvapnapuravanmanorājyavadātataḥ || 6 ||
[Analyze grammar]

sarvagatvācca ciddhātormithaścānubhavabhramāt |
sargeṣveteṣu sadrūpāḥ samastā bhūtajātayaḥ || 7 ||
[Analyze grammar]

sammilanti mithaḥ kecinnirāvaraṇasaṃvidaḥ |
sargāḥ pariṇamantyanye tvaparasparavedinaḥ || 8 ||
[Analyze grammar]

kākatālīyavatkecitsargāḥ sarge patantyapi |
deśamanyamimaṃ prāptā vayamityeva bhāvitāḥ || 9 ||
[Analyze grammar]

krameṇānena he rāma te svapnapuruṣā api |
saṅkalpapuruṣāścaiva satyāścittvādakhaṇḍitāt || 10 ||
[Analyze grammar]

cidghanaṃ cittvasāratvāccittvamevāvatiṣṭhate |
nāsya vighno na vedho'sti nānyatā na ca nāśitā || 11 ||
[Analyze grammar]

saṅkalpapuruṣāḥ satyāḥ satyāśca svapnavibhramāḥ |
vartamānārthakāritvānneha kiñcidasanmayam || 12 ||
[Analyze grammar]

parasparamalabhyatvād yannārthāya na vastu tat |
satyamasmākamapyeṣa deśāntaranaro yathā || 13 ||
[Analyze grammar]

yad yathā yena yatrāsti tattathā tena tatra tat |
nātra satye sadasatī tenālaṃ maunavānbhava || 14 ||
[Analyze grammar]

jagatsvabhāvato nāsti yaccedaṃ paridṛśyate |
tatsarvaṃ brahmasattaiva prekṣitaṃ vā na kiñcana || 15 ||
[Analyze grammar]

bravīmyabhyupagamyāpi sargādi yadi vidyate |
tadetajjaṭharaṃ brāhmaṃ viddhi tatkacanātmakam || 16 ||
[Analyze grammar]

yathāntarikṣormādhuryaṃ taikṣṇyaṃ ca maricādiṣu |
tathāntarbrahmaṇo dṛśyamahantādi jagattrayam || 17 ||
[Analyze grammar]

ahaṃ jagaddṛśyamiti śabdārthaiḥ parivarjitam |
akhaṇḍitamidaṃ satyamidaṃśabdārthavarjitam || 18 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
sato'navayavasyāpi bhāgā bahiravasthitāḥ || 19 ||
[Analyze grammar]

puruṣaṃ prati saṅkalpātsargo hṛdi vijṛmbhate |
sādridyūrvīnadīśāṃśaḥ kauśe rasa ivāṅkure || 20 ||
[Analyze grammar]

saṃvitsvodarasaṃlīnaṃ khātmakā khātmakaṃ jagat |
yathābhirucitenāntarbhogenāsvādayatyalam || 21 ||
[Analyze grammar]

na svapne gamyate deśo na deśo hṛdameti vā |
na jāgrati bahirdeśo na jāgraddeśavarti vā || 22 ||
[Analyze grammar]

nāntastvaṃ vidyate kiñcinna bahiṣṭvaṃ ca vānagha |
nākalpanā nāpi ca vā kalpanākalanāsti vā || 23 ||
[Analyze grammar]

saṃvinmukulitātmānaṃ trijaganmaṇḍalīmiyam |
yatsvādayati tasyaitannāma svapnābhidhaṃ sthitam || 24 ||
[Analyze grammar]

yadātmānaṃ vikasitā trijaganmaṇḍalīmiyam |
yatsvādayati tasyaitaccihnaṃ jāgraditi sthitam || 25 ||
[Analyze grammar]

yanna saṃvitsvamātmānaṃ kañcitkālaṃ śramādiva |
āsvādayati śānteva tatsuṣuptābhidhaṃ smṛtam || 26 ||
[Analyze grammar]

nirvāṇe vāpunarbhrāntyai yadātmānaṃ na vindate |
saṃvitsthirasamābhāsā tatturyaṃ mokṣa ucyate || 27 ||
[Analyze grammar]

antaścetanapadmasya jagadgandho'styasau bahiḥ |
sphurati prasṛte tasminnantarasphuritātmani || 28 ||
[Analyze grammar]

na sargasaṃvidorbhedaḥ pavanaspandayoriva |
vāta eva yathā spandaḥ saṃvideva tathā jagat || 29 ||
[Analyze grammar]

spandaśabdārthadhītyāge yādṛśī pavanasthitiḥ |
sargaśabdārthadhītyāge tādṛśī sargasaṃsthitiḥ || 30 ||
[Analyze grammar]

spandaśabdārthadhīrvāyau kalpitākalanākṣayā |
sargaśabdārthadhīśśānte kalpitākalanākṣayā || 31 ||
[Analyze grammar]

yatsaṅkalpasamutthānaṃ tadasaṅkalpanaṃ kṣayi |
etaccānubhavātsiddhaṃ kimetāvati duṣkaram || 32 ||
[Analyze grammar]

na sargo'sti vidastyacchā sā ca satyeva khopamā |
vicchabdārthākalpanena tadetadbudhyate svayam || 33 ||
[Analyze grammar]

na sargasargaśabdārthamatirastīti niścayaḥ |
sargasaṅkalpasaṃśāntāvātmanaivāśu budhyate || 34 ||
[Analyze grammar]

asargapratipattirhi sargaśabdārthavismṛtau |
sphuṭībhavatyaśeṣeṇa śiṣyate yadanāma tat || 35 ||
[Analyze grammar]

vedanaṃ sargasaṃvittiravedanamasargakam |
na vedanāvedanayorbhedaśśabdādṛte'sti ca || 36 ||
[Analyze grammar]

sarvasyānantarūpatvātkva bhedaḥ kva ca bhedanam |
kva vismṛtirataśśāntaṃ tūṣṇīmevāsanaṃ śivam || 37 ||
[Analyze grammar]

nirastasaṅkalpavikalpajālamālānakalpaṃ suciroṣitaṃ yat |
praśāntaśāstrārthavicārasattamaśaṅkamādyaṃ śivamavyayaṃ tat || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 144

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: