Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagadākāśaikyapratipādanaṃ nāma sargaḥ |
ṣaṭcatvāriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
yathā pustamayaṃ sainyaṃ mahārambhamapi sphuṭam |
vidyamānamanantaṃ ca sahasrāṅgāyudhādikam || 1 ||
[Analyze grammar]

svarūpaṃ prati tajjāḍyānnityāsambhavadīhanam |
arūpālokamananamadikkālakalādikam || 2 ||
[Analyze grammar]

kevalaṃ kevalaṃ śāntaṃ samanirvāṇamātmani |
dṛṣṭairanumitairjñātairitareṇa daśābhramaiḥ || 3 ||
[Analyze grammar]

manāgapyaparāmṛṣṭaṃ vidyamānamasanmayam |
ahamāditvamādyaṃ ca tathaivākhaṇḍitaṃ jagat || 4 ||
[Analyze grammar]

brahmapustamayaṃ sarvaṃ vidyamānamasanmayam |
rūpālokamanaskāraśabdārthaparivarjitam || 5 ||
[Analyze grammar]

anyenānumitairarthairmuktamātmani saṃsthitam |
na ca satyaṃ na cāsatyamātmanyadvayatāvaśāt || 6 ||
[Analyze grammar]

rāmaḥ |
anyo'sti pustasainyānāmasmadādirmunīśvara |
asmadādestu ko'nyaḥ syādanantādbrahmaṇaḥ padāt || 7 ||
[Analyze grammar]

vasiṣṭhaḥ |
nāstyeva yaḥ sa no'nyo'sti brahmapustamayātmakaḥ |
asannabhyudito mohaḥ prekṣito yo na labhyate || 8 ||
[Analyze grammar]

sa etānasato'nanyāndūrādbhāvavikārakān |
paśyatyunmattako janturjīvannātmamṛtiṃ yathā || 9 ||
[Analyze grammar]

sa eṣo'prekṣaṇātmaiva śuktau rajatadhīriva |
na vidyate prekṣitaḥ sañchuktau rajatadhīriva || 10 ||
[Analyze grammar]

asmābhiḥ prekṣitastena nūnaṃ nirmūlatāṃ gataḥ |
anālokaḥ puro rūḍhaṃ vastu neti vilokanāt || 11 ||
[Analyze grammar]

yaistu na prekṣyate teṣāṃ śataśākhaṃ vijṛmbhate |
asatya eva satyena bālavetālasainyavat || 12 ||
[Analyze grammar]

rāmaḥ |
āsṛṣṭikaramārudramiyaṃ bhrāntirupasthitā |
tathāpyanantaduḥkhāya kiṃ śubhaṃ jñātayānayā || 13 ||
[Analyze grammar]

vasiṣṭhaḥ |
asannivartate rāma kṣaṇādeva nirīkṣitam |
satyaṃ tu vastu kṛcchreṇa kṣīyate naiva vānagha || 14 ||
[Analyze grammar]

avidyā jñātamātraiva śāmyatyāśu na bādhate |
na vipralambhayatyantarmṛgatṛṣṇāmbudhīriva || 15 ||
[Analyze grammar]

yadevāsyāḥ parijñānaṃ sa evāsyāḥ parikṣayaḥ |
śreyase paramāyaiva mitre śatrudhiyo yathā || 16 ||
[Analyze grammar]

parijñātaiva galati lagatyajñānarūṣitā |
svabhāvataśca nāstyeva mithyā yakṣamatiryathā || 17 ||
[Analyze grammar]

nāstyavidyālamityeva pratyayo jñānamucyate |
rūḍhiṃ gatājñe jñe tveṣā brahma mokṣaḥ sa eva ca || 18 ||
[Analyze grammar]

asatprekṣitamevāsatsattu naiva nivartate |
yadāsatyajagadbhrāntistadaiṣāśu nivartate || 19 ||
[Analyze grammar]

kalpanāmātrasampattirakalpanavilāyinī |
manassatteva mṛdvaṅgī narāyattabhavābhavā || 20 ||
[Analyze grammar]

puruṣāyattajananamaraṇāyāmakhindataḥ |
yathāvadasyāṃ buddhāyāṃ mokṣa evāvaśiṣyate || 21 ||
[Analyze grammar]

adridyūrvīnadīśādikalpanāmātrakātmakām |
pītvākalpanamātreṇa nirvāti nipuṇaṃ pumān || 22 ||
[Analyze grammar]

yadi śailādi satyaṃ syāttatkena vinivāryate |
nāsato vidyate bhāvo nābhāvo vidyate sataḥ || 23 ||
[Analyze grammar]

yathā prasarati spandāccakravṛndamasajjale |
tathollasati saṅkalpāccitkhe saṃsāramaṇḍalam || 24 ||
[Analyze grammar]

nijaspandavaśādekaṃ śatāvartaṃ payo yathā |
nijaspandavaśādekaṃ jagadātma paraṃ tathā || 25 ||
[Analyze grammar]

pravicāritamanviṣṭaṃ yāvaccakrādi nāmbhasi |
asti nāpi ca sargādi cidvyomni na ca kalpanā || 26 ||
[Analyze grammar]

svayatnamātrasaṅkalpaprāpyau sargāpavargakau |
ya eva rocate yasmai tayostaṃ so'nugacchati || 27 ||
[Analyze grammar]

avittvādapavargatvaṃ vittvājjanmacamatkṛtiḥ |
vedyamasti ca no satyaṃ yathecchasi tathā kuru || 28 ||
[Analyze grammar]

asadvedyaṃ vinirmāya bhuṅkte ka iva duḥkhadam |
prakṣālanāddhi paṅkasya dūrādasparśanaṃ varam || 29 ||
[Analyze grammar]

ka īdṛśo'sti muktātmā yo vinirmāya yakṣakam |
tenaiva ghaṭṭayatyārtaṃ svayamātmānamakṣatam || 30 ||
[Analyze grammar]

yasmai vā sargavetālasamutthānaṃ virocate |
ātmanāśāya saṅkalpādutthāpayatu so'ṅga tam || 31 ||
[Analyze grammar]

dṛśyaṃ nirmāya draṣṭṛtvametyātmānaṃ nibadhya ca |
ya icchati sukhaṃ sa svaṃ vidadhātu yathepsitam || 32 ||
[Analyze grammar]

yathābhūtārthakathane vayaṃ nāma samudyatāḥ |
śrutvā satyamasatyaṃ tu gṛhṇātu svecchayā janaḥ || 33 ||
[Analyze grammar]

sargārthī sargayuktīho mokṣārthī mokṣayuktimān |
bhavatvatra mahābāho na naḥ kaścidapi grahaḥ || 34 ||
[Analyze grammar]

sargādvyāvṛttasaṃvid yaḥ sabāhyābhyantarātmanaḥ |
sargāsattāvabodhātmā so'mṛtatvāya kalpate || 35 ||
[Analyze grammar]

sargāsattāpratyayena sargasaṃvinnivartate |
sāhantā samanaskārā śiṣyate yadanāma tat || 36 ||
[Analyze grammar]

suvicāritamanviṣṭaṃ yāvatsargo na vidyate |
sāhantādimanaskāraḥ kimanyadbhramakāraṇam || 37 ||
[Analyze grammar]

pātālamāviśasi yāsi nabho vilaṅghya diṅmaṇḍalaṃ bhramasi cettadanātmatātmā |
bhrāntītaro'hamiti nāsti na sargavargaḥ spandetaro'nila ivāmbvitareva dhārā || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 146

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: