Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śikhidhvajapravrajyāvarṇanaṃ nāma sargaḥ |
ekonanavatitamaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃ śikhidhvajaḥ parṇamaṭhikāyāṃ vane sthitaḥ |
idānīṃ śṛṇu cūḍālā sā kiṃ kṛtavatī gṛhe || 1 ||
[Analyze grammar]

tatrārdharātrasamaye dūraṃ yāte śikhidhvaje |
hariṇī grāmasupteva cūḍālā bubudhe bhayāt || 2 ||
[Analyze grammar]

apaśyatpatinirhīnaṃ śayanaṃ śūnyatāṃ gatam |
abhāskaramapūrṇenduṃ śāntaśobhamivāmbaram || 3 ||
[Analyze grammar]

uttasthau kiñcidāmlānavadanā khedaśālinī |
kusikteva mahāvallī nirutsāhāṅgapallavā || 4 ||
[Analyze grammar]

na prasannā na vimalā babhūvākulatāṃ gatā |
dinaśrīriva nīhāradhūsarā sā vyatiṣṭhata || 5 ||
[Analyze grammar]

kṣaṇaṃ śayyopaviṣṭaiva cintayāmāsa cintayā |
kaṣṭaṃ rājyaṃ prabhustyaktvā vanaṃ yāto gṛhāditi || 6 ||
[Analyze grammar]

tanmayehādya kiṃ kāryaṃ tatsamīpaṃ vrajāmyaham |
bhartaiva gatiruddiṣṭā vidhinā prakṛtā striyaḥ || 7 ||
[Analyze grammar]

iti sañcintya bhartāramanugantuṃ samutthitā |
cūḍālā vātarandhreṇa nirgatyāmbaramāyayau || 8 ||
[Analyze grammar]

babhrāmāmbaramārgeṇa vātaskandhena yoginī |
kurvatī siddhasārthasya mukhenānyenduvibhramam || 9 ||
[Analyze grammar]

dadarśātha pathā yāntaṃ rātrau khaḍgakaraṃ patim |
bhramantamekamekānte vetāleśamivotthitam || 10 ||
[Analyze grammar]

tādṛśaṃ patimālokya ruddhā gaganakoṭare |
bhaviṣyaccintayāmāsa sarvaṃ bharturakhaṇḍitam || 11 ||
[Analyze grammar]

yathā tena yadā yatra yāvatkāryaṃ yathodayam |
yathā ca nirvṛtiḥ sphārā gantavyā tena rāghava || 12 ||
[Analyze grammar]

avaśyabhavitavyaṃ tadbharturdṛṣṭvā purassthitam |
tadeva sampādayituṃ gamanātsā nyavartata || 13 ||
[Analyze grammar]

āstāṃ mamādya gamanaṃ kālenāticireṇa hi |
mayāsya pārśvaṃ gantavyaṃ niyatereṣa niścayaḥ || 14 ||
[Analyze grammar]

iti sañcintya cūḍālā praviśyāntaḥpuraṃ punaḥ |
suṣvāpa śayane śambhośśirasīvaindavī kalā || 15 ||
[Analyze grammar]

kenacitkāraṇenāsau gataḥ samprati bhūpatiḥ |
iti paurajanaṃ sarvamāśvāsyātiṣṭhadaṅganā || 16 ||
[Analyze grammar]

rājyaṃ rarakṣa bhartustatkrameṇa samadarśanā |
yathā kalamakedāraṃ pakvaṃ kalamagopikā || 17 ||
[Analyze grammar]

tayostadāvahatkālo dampatyoḥ sthitayostathā |
adṛṣṭānyo'nyamukhayo rājyakānanapālayoḥ || 18 ||
[Analyze grammar]

jagāmātha dinaṃ pakṣo māso'thartuśca vatsaraḥ |
śikhidhvajasya vipine cūḍālāyāḥ svamandire || 19 ||
[Analyze grammar]

bahunātra kimuktena varṣāṇyaṣṭādaśāṅganā |
cūḍālovāsa sadane vanakacche śikhidhvajaḥ || 20 ||
[Analyze grammar]

atha yāteṣu bahuṣu varṣeṣu jarasā vṛte |
śikhidhvaje mahāśailataṭakoṭaravāsini || 21 ||
[Analyze grammar]

bhartuḥ kaṣāyapākaṃ tadālakṣya phalitaṃ cirāt |
tadā tasyātmakāryasya bhavitavyatayā tayā || 22 ||
[Analyze grammar]

bhartuḥ samīpagamane mama kālo'yamityapi |
sañcintya mandaropāntaṃ gantuṃ buddhiṃ cakāra sā || 23 ||
[Analyze grammar]

cacālāntaḥpurād rātrau tatāra ca nabhaḥpatham |
jagāma vātaskandhena gacchantī khe dadarśa ca || 24 ||
[Analyze grammar]

kalpavṛkṣāṃśukacchannā ratnastabakabhūṣitāḥ |
nandanodyānanilayā raktāḥ siddhābhisārikāḥ || 25 ||
[Analyze grammar]

parāmṛṣṭenduśakalānprāleyakaṇakarṣiṇaḥ |
siddhottaṃsāttasaugandhyān sparśayāmāsa mārutān || 26 ||
[Analyze grammar]

candrabimbāmṛtāmbhodhimahāvīciparamparām |
apaśyannirmalāṃ jyotsnāmambarāmbaratāṃ gatām || 27 ||
[Analyze grammar]

meghāntareṇa gacchantī meghalagnāśca vidyutaḥ |
abhiyuktā svabhartrā sā bhūyo bhūyo vyalokayat || 28 ||
[Analyze grammar]

uvāca cātmanaivāho yāvajjīvaṃ śarīriṇām |
na svabhāvaśśamaṃ yāti mamāpyutkaṇṭhate manaḥ || 29 ||
[Analyze grammar]

kadā mṛgendraskandhaṃ taṃ praṇayapravaṇaṃ puraḥ |
paśyāmi kāntamityantarmamāpyutkaṇṭhitaṃ manaḥ || 30 ||
[Analyze grammar]

mañjarītvaṃ latātvaṃ vā varametāstaruṃ patim |
na muñcanti kṣaṇamapi mamāpyutkaṇṭhitaṃ manaḥ || 31 ||
[Analyze grammar]

yatheyamagragaṃ kāntameti siddhābhisārikā |
tathā kadāhameṣyāmi mamāpīti manaḥ sthitam || 32 ||
[Analyze grammar]

ime mandāramaruta ete ca śaśinaḥ karāḥ |
vanarājaya etāśca māmapyutkaṇṭhayantyaho || 33 ||
[Analyze grammar]

he cittājñavadevāntaḥ kiṃ tvaṃ tāṇḍavitaṃ sthitam |
sā vyomanirmalā sādho kva te yātā vivekitā || 34 ||
[Analyze grammar]

atha vā citta bhartāraṃ svaṃ pratyutkaṇṭhase sakhe |
tiṣṭhotkaṇṭhāvivalitaṃ kimanutkaṇṭhitena te || 35 ||
[Analyze grammar]

kiṃ kilotkaṇṭhase vāpi bhartā yāto jarāṃ bhavet |
tapasvī kṛśagātraśca bhavennirvāsanastathā || 36 ||
[Analyze grammar]

matto rājyācca bhogebhyo manye'syāmūlatāṃ gatā |
vāsanā latikā prāvṛṇnadītaṭagatā yathā || 37 ||
[Analyze grammar]

ekāntamatirekātmā nīrasaśśāntavāsanaḥ |
manye bhavati me bhartā śuṣkavṛkṣasamasthitiḥ || 38 ||
[Analyze grammar]

tathāpi citta kotkaṇṭhā bhava votkaṇṭhayānvitam |
patimudbodhya yogena śleṣayiṣyāmyahaṃ gale || 39 ||
[Analyze grammar]

pramṛṣṭavāsanaṃ bhartuḥ samīkṛtya mano muneḥ |
rājya eva niyokṣyāmi nivatsyāvaḥ sukhaṃ ciram || 40 ||
[Analyze grammar]

aho nu cirakālena manorathamimaṃ śubham |
ahamāsādayiṣyāmi yadbhartrā samacittatā || 41 ||
[Analyze grammar]

samagrānandavṛndānāmetadevopari sthitam |
yatsamānamanovṛttisaṅgamāsvādane sukham || 42 ||
[Analyze grammar]

iti cintāvatī vyomnā cūḍālollaṅghya parvatān |
deśānabdāndigantāṃśca prāpa mandarakandaram || 43 ||
[Analyze grammar]

adṛśyaiva nabhassthaiva praviveśa vanāntaram |
vātyeva pādapalatāspandacihnagamāgamā || 44 ||
[Analyze grammar]

vanaikadeśe kasmiṃścitkṛtaparṇoṭaje patim |
dṛṣṭvā yogena bubudhe dehāntaramivāsthitam || 45 ||
[Analyze grammar]

hārakeyūrakaṭakakuṇḍalādivibhūṣitaḥ |
abhavanmerukāntiryastamevātra dadarśa sā || 46 ||
[Analyze grammar]

kṛśāṅgaṃ kṛṣṇavarṇaṃ ca jīrṇaparṇamiva sthitam |
kajjalāmbubharasnātaṃ bhṛṅgīśamiva nissaham || 47 ||
[Analyze grammar]

cīrāmbaradharaṃ śāntamekākinamavasthitam |
sthale niṣaṇṇaṃ puṣpāṇi grathayantaṃ jarāṃ gatam || 48 ||
[Analyze grammar]

tamālokyānavadyāṅgī cūḍālā pīvarastanī |
kiñcijjātaviṣādedamuvācātmani cetasā || 49 ||
[Analyze grammar]

aho nu viṣamaṃ maurkhyaṃ yadanātmajñatātmakam |
evaṃvidhāḥ samāyānti daśā maurkhyaprasādataḥ || 50 ||
[Analyze grammar]

ayaṃ sa rājā lakṣmīvānyo mamāpi priyaḥ patiḥ |
hṛdi mohaghuṇakṣuṇṇāmimāmadyāgato daśām || 51 ||
[Analyze grammar]

tadavaśyamihaivādya nāthaṃ viditavedyatām |
nayāmyenaṃ na sandeho bhogamokṣaśriyaṃ tathā || 52 ||
[Analyze grammar]

idaṃ rūpaṃ parityajya rūpeṇānyena kenacit |
sakāśamasya gacchāmi bodhaṃ dātumanuttamam || 53 ||
[Analyze grammar]

bāleyaṃ mama kānteti maduktaṃ na karotyayam |
tasmāttāpasarūpeṇa bodhayāmi patiṃ kṣaṇāt || 54 ||
[Analyze grammar]

bhartā kaṣāyapākena paripakvamatiḥ sthitaḥ |
cetasyasyādya vimale svaṃ tattvaṃ pratibimbati || 55 ||
[Analyze grammar]

iti sañcintya cūḍālā babhūva dvijadārakaḥ |
īṣaddhyānādgatānyatvaṃ kṣaṇādambutaraṅgavat || 56 ||
[Analyze grammar]

papāta vipine tasmindvijaputrakarūpiṇī |
bharturabhyājagāmāgraṃ mandasmitalasanmukhī || 57 ||
[Analyze grammar]

dadarśa dvijaputraṃ taṃ puro yātaṃ śikhidhvajaḥ |
vanāntarādupagataṃ tapomūrtimivāsthitam || 58 ||
[Analyze grammar]

dravatkanakagaurāṅgaṃ muktāhāravibhūṣitam |
śuklayajñopavītāṅgaṃ śuklāmbarayugāvṛtam || 59 ||
[Analyze grammar]

kamaṇḍaludharaṃ kāntaṃ śāntaṃ dāntamanāmayam |
vyāptaprakoṣṭhaṃ dviguṇenākṣasūtreṇa cāruṇā || 60 ||
[Analyze grammar]

bhūmāvalagnacaraṇaṃ kiṣkumātropari sthitam |
kuntalavyāptamūrdhānaṃ sālimālamivāmbujam || 61 ||
[Analyze grammar]

bhāsayantaṃ pradeśaṃ taṃ śārīrairdīptimaṇḍalaiḥ |
kuṇḍalābhūṣitamukhaṃ navamarkamivoditam || 62 ||
[Analyze grammar]

śikhāsamprotamandāraṃ śṛṅgasthendumivācalam |
kāntopaśāntavapuṣamūrjitaṃ vijitendriyam || 63 ||
[Analyze grammar]

himābhabhasmatilakabhūṣitālikasundaram |
meruṃ hemataṭālīnapūrṇendumiva cañcalam || 64 ||
[Analyze grammar]

tamālokya dvijasutaṃ samuttasthau śikhidhvajaḥ |
devaputrāgamadhiyā samparityaktapādukaḥ || 65 ||
[Analyze grammar]

devaputra namaskāra idamāsanamāsyatām |
ityasya darśayāmāsa pāṇinā pattraviṣṭaram || 66 ||
[Analyze grammar]

dadau ca dvijaputrasya puṣpavṛṣṭiṃ karodare |
candraḥ kumudaṣaṇḍasya prāleyamiva pallave || 67 ||
[Analyze grammar]

he rājarṣe namastubhyamiti dvijasuto vadan |
gṛhītvā kusumānyasmādviveśa dalaviṣṭare || 68 ||
[Analyze grammar]

śikhidhvajaḥ |
devaputra mahābhāga kuta āgamanaṃ kṛtam |
divasaḥ saphalo'yaṃ me yattvāmadyāsmi dṛṣṭavān || 69 ||
[Analyze grammar]

idamarghyamidaṃ pādyaṃ puṣpānīmāni mānada |
imāḥ pragrathitā mālā gṛhyantāṃ bhadramastu te || 70 ||
[Analyze grammar]

ityuktvā pādyamarghyaṃ ca mālāḥ puṣpāṇi cānagha |
śikhidhvajastadiṣṭāyai dadau devyai yathākhilam || 71 ||
[Analyze grammar]

cūḍālā |
subahūni paribhrānto bhūtalāyatanānyaham |
tvattaḥ pūjā yathā prāptā mayeyaṃ na tathānyataḥ || 72 ||
[Analyze grammar]

peśalenānurūpeṇa praśrayeṇāmunānagha |
manye'haṃ nūnamatyantacirajīvī bhaviṣyasi || 73 ||
[Analyze grammar]

śāntena manasodāramārādunmuktakalpanam |
nirvāṇārhaṃ tapaḥ sādho kaccitsambhṛtavānasi || 74 ||
[Analyze grammar]

asidhārāsamaṃ somya śāntaṃ vratamidaṃ tava |
sphītaṃ yad rājyamutsṛjya mahāvananiṣevaṇam || 75 ||
[Analyze grammar]

śikhidhvajaḥ |
jānāsi bhagavan sarvaṃ devastvaṃ ko'tra vismayaḥ |
śriyaiva lokottarayā jñāyase cihnabhūtayā || 76 ||
[Analyze grammar]

etānyaṅgāni te candrādghaṭitānīti me matiḥ |
anyathā kiṃ samālokādamṛteneva siñcasi || 77 ||
[Analyze grammar]

asti me dayitā kāntā pāti me rājyamadya tat |
taveva tasyā dṛṣṭāni tānyaṅgānyadya sundara || 78 ||
[Analyze grammar]

upaśāntaṃ ca kāntaṃ ca vapurāpādamastakam |
śṛṅgaṃ śubhrāmbudeneva puṣpeṇācchādayāmunā || 79 ||
[Analyze grammar]

niṣkalaṅkendusaṅkāśamaṅgamādityatejasā |
manye te mlānimāyāti sumanaḥpattrapelavam || 80 ||
[Analyze grammar]

devārcanāyāvacitamidaṃ yatkusumaṃ mayā |
aṅga tvadaṅgasaṅgena tatprayātu kṛtārthatām || 81 ||
[Analyze grammar]

jīvitaṃ yāti sāphalyaṃ mamābhyāgatapūjayā |
devādapyadhikaṃ pūjyaḥ satāmabhyāgato janaḥ || 82 ||
[Analyze grammar]

tatkastvaṃ kasya putrastvaṃ kimāyāto'syanugrahāt |
etaṃ me saṃśayaṃ chinddhi vimalendusamānana || 83 ||
[Analyze grammar]

cūḍālā |
rājarṣe śṛṇu vakṣyāmi yathāpṛṣṭamakhaṇḍitam |
avarṇanaṃ hi jihmatvaṃ tatsatāmatininditam || 84 ||
[Analyze grammar]

astyasmiñjagataḥ kośe śuddhātmā nārado muniḥ |
puṇyalakṣmyā mukhe kānte karpūratilakopamaḥ || 85 ||
[Analyze grammar]

sa kadācinmunirmerorguhāyāṃ dhyānamāsthitaḥ |
adhityakāyāṃ bhūtānāmadṛśyaśśāntamānasaḥ || 86 ||
[Analyze grammar]

tatra hemataṭe gaṅgā vahatyurutaraṅgiṇī |
merulakṣmyāḥ sphuradrūpā bhāti hāralateva yā || 87 ||
[Analyze grammar]

ekadā nāradamunirdhyānānte saritastaṭe |
dhvanadvalayamaśrauṣīl līlākalakalāravam || 88 ||
[Analyze grammar]

kimetadityasau kiñcijjātaprāyakutūhalaḥ |
helayālokayannadyāmapaśyal lalanāgaṇam || 89 ||
[Analyze grammar]

rambhātilottamāprāyaṃ niryātaṃ jalalīlayā |
krīḍantaṃ tyaktavasanaṃ deśe puruṣavarjite || 90 ||
[Analyze grammar]

kāñcanāmbhojamukulasundaraiḥ stanamaṇḍalaiḥ |
parivellitamanyo'nyaṃ phalaiḥ kāntadrumaṃ yathā || 91 ||
[Analyze grammar]

drutahemarasāpūranirjharābhogabhāsuraiḥ |
kurvantamūrubhiḥ kāmamandirastambhavibhramam || 92 ||
[Analyze grammar]

nirmalīkṛtacandreṇa vyāptavyomnā vilāsinā |
lāvaṇyarasapūreṇa tarjayantamivāpagām || 93 ||
[Analyze grammar]

prākārairamarodyāne rathacakrairmanobhuvaḥ |
utpathārpitagaṅgāmbunitambataṭasetubhiḥ || 94 ||
[Analyze grammar]

sarvatra dṛṣṭasarvāṅgaṃ viśvarūpamivāsthitam |
pratibimbitasarvārthamanyo'nyādarśatāṃ gatam || 95 ||
[Analyze grammar]

kālakalpatarorvarṣaviṭapātpakṣapallavāt |
vividhartulatājālāddinaśrīkalikākulāt || 96 ||
[Analyze grammar]

ālokapuṣparajaso jātādgaganakānane |
sphurajjagatkhagavrātātsaptābdhyekālavālakāt || 97 ||
[Analyze grammar]

māsastabakavṛnteṣu vṛddhiṃ yāntaṃ rasānvitam |
uddhṛtyoddhṛtya sampūrṇaṃ cālitāmbhodapallavam || 98 ||
[Analyze grammar]

ālolālakakeśākṣitārakādimadhuvratam |
amṛtāpadvighātāya kośasañcayakāribhiḥ || 99 ||
[Analyze grammar]

duṣprāpe bhūtasaṅghānāṃ vikasatkanakāmbuje |
padmapallavasañchannaṃ guptaṃ merorguhāntare || 100 ||
[Analyze grammar]

śītale svardhunītīre yatnotsṛṣṭamalaṃ puraḥ |
candrabimbaphalāpūramekatraivopasambhṛtam || 101 ||
[Analyze grammar]

straiṇamālokya tatkāntaṃ sahasaiva mano muneḥ |
anāśritavivekāṃśaṃ babhūvānanditaṃ sphurat || 102 ||
[Analyze grammar]

ānandavalite citte kṣubdhe prāṇānile sthite |
babhūva tasya tuṣṭasya madanaskhalitaṃ tadā || 103 ||
[Analyze grammar]

phalaṃ rasāpūrṇamiva grīṣmānta iva toyadaḥ |
pratyagraḥ pādapaśchinnalatāvṛnta ivottamaḥ || 104 ||
[Analyze grammar]

avaśyāyakaṇasyandī śaśāṅka iva vā muniḥ |
bisaṃ dvidhā yātamiva galatsāraraso'bhavat || 105 ||
[Analyze grammar]

śikhidhvajaḥ |
tādṛśo'pi bahujño'pi jīvanmukto'pyasau muniḥ |
niriccho'pi nirāstho'pi nakiñcidupamo'pyalam || 106 ||
[Analyze grammar]

sabāhyābhyantaraṃ nityamākāśaviśado'pi ca |
nārado'pi kathaṃ brahmanmadanaskhalito'bhavat || 107 ||
[Analyze grammar]

cūḍālā |
sarvasyā eva rājendra bhūtajāterjagattraye |
devāderapi deho'yaṃ dvayātmaivaṃ svabhāvataḥ || 108 ||
[Analyze grammar]

ajñamastvatha vā tajjñaṃ yāvanmattaṃ śarīrakam |
sarvameva jagatyaṅga sukhaduḥkhamayaṃ smṛtam || 109 ||
[Analyze grammar]

hṛdyādinā padārthena kenacidvardhate sukham |
āloka iva dīpena mahāmbudhirivendunā || 110 ||
[Analyze grammar]

tucchādinā padārthena duḥkhaṃ kenacideti hi |
tamo meghapaṭeneva svabhāvo hyatra kāraṇam || 111 ||
[Analyze grammar]

svarūpe nirmale satye nimeṣamapi vismṛte |
dṛśyamullāsamāpnoti prāvṛṣīva payodharaḥ || 112 ||
[Analyze grammar]

anāratānusandhānādanunmeṣamavistṛte |
svarūpe nollasatyeṣa citi dṛśyapiśācakaḥ || 113 ||
[Analyze grammar]

yathā tamaḥprakāśābhyāmahorātraṃ sthitiṃ gatam |
tathaiva sukhaduḥkhābhyāṃ śarīraṃ sthitimāgatam || 114 ||
[Analyze grammar]

ete hi sukhaduḥkhe dve janmakāraṇadarśanāt |
ajñasya lagataśśuklapaṭakuṅkumavaddṛḍham || 115 ||
[Analyze grammar]

tajjñasya tvaṅga lagato manāgapi citervaśāt |
yathā śubhāśubhau rāgāvanākrāntāntarau maṇeḥ || 116 ||
[Analyze grammar]

purassthavastvabhāvena rañjanāṃ sphaṭiko yathā |
tajjñastyajati he sādho jīvanmuktamatirmuniḥ || 117 ||
[Analyze grammar]

vastu saṃśleṣamātreṇa ghanaṃ rañjitacetasaḥ |
gate'pi vastuni dṛḍhaṃ durdhiyaḥ paritāpinaḥ || 118 ||
[Analyze grammar]

gate'pi kuṅkume bhastrā tadīyamanurañjanam |
na jahāti yathā mūḍhastathā viṣayarañjanam || 119 ||
[Analyze grammar]

anenaiva krameṇaitau bandhamokṣau vyavasthitau |
bhāvanātānavaṃ mokṣo bandho hi dṛḍhabhāvanam || 120 ||
[Analyze grammar]

śikhidhvajaḥ |
svotpattikāraṇaprāptau kathaṃ duḥkhaṃ sukhaṃ ca vā |
abhyudetīti vada me dūrasthāyāmapi prabho || 121 ||
[Analyze grammar]

atyudāramatīvācchaṃ bahvarthaṃ vacanaṃ tava |
śrotuṃ tṛptiṃ na gacchāmi mayūro'bhraraveṣviva || 122 ||
[Analyze grammar]

cūḍālā |
svotpattikāraṇaṃ hṛdyaṃ vastvādāyākṣapāṇibhiḥ |
sukhasaṃvidiyaṃ bālā nūnamullasati svataḥ || 123 ||
[Analyze grammar]

hṛdgatā kṣobhamāyātā jīvaṃ kuṇḍalinīgatam |
somyamudbodhayatyantaḥ siṃhamabhraravo yathā || 124 ||
[Analyze grammar]

prāṇāvapūritā nāḍīrjīva ākramati sphuran |
samyaksekaprabuddhātmā raso drumalatā iva || 125 ||
[Analyze grammar]

sukhaprabodhasañcāre duḥkhabodhagame tathā |
jīvasya niyatā nāḍyaḥ pṛthagdehe sthitiṃ gatāḥ || 126 ||
[Analyze grammar]

sukhitaḥ prasphuratyeṣa yāsu tāsu na duḥkhitaḥ |
ye hi mārgāḥ suveṣasya kuveṣasya na te śubhāḥ || 127 ||
[Analyze grammar]

śikhidhvajaḥ |
jīvaḥ sadaiva sarvatra dehe tiṣṭhati vai kila |
tasya duḥkhe sukhe vāpi niyataṃ sphuritaṃ kutaḥ || 128 ||
[Analyze grammar]

cūḍālā |
yāvatpramāṇaṃ jīvo'yaṃ saṃśāmyatyaparisphuran |
tāvatpramāṇamevainaṃ muktaṃ muktamavaihi vai || 129 ||
[Analyze grammar]

yāvatpramāṇamadhikaṃ sphurati kṣubdhamārutam |
tāvatpramāṇamevainaṃ baddhaṃ baddhamavaihi me || 130 ||
[Analyze grammar]

sukhaduḥkhakalāspando bandho jīvasya netaraḥ |
tadabhāvo hi mokṣaḥ syādbodhātsampadyate ca saḥ || 131 ||
[Analyze grammar]

sukhaduḥkhadaśe yāvadānīte nendriyaiśśaṭhaiḥ |
tāvatsuptasamaḥ somyo jīvastiṣṭhati śāntavat || 132 ||
[Analyze grammar]

sukhamālokya vā duḥkhamakṣānītaṃ caladvapuḥ |
samutphalati jīvo'ntardṛṣṭenduriva toyadhiḥ || 133 ||
[Analyze grammar]

jīvaḥ kṣubhyati dṛṣṭena saṃvidāṅga sukhādinā |
āmiṣeṇeva mārjāro maurkhyamevātra kāraṇam || 134 ||
[Analyze grammar]

bodhena bodhyate jīva ātmajñānātmanātmanā |
sukhaduḥkhādi nāstīti tenāsau yāti somyatām || 135 ||
[Analyze grammar]

na satsukhādi naitanme mudhā cāyamahaṃ sthitaḥ |
iti jīvaḥ prabuddho'ntarnirvāṇaṃ yāti śāmyati || 136 ||
[Analyze grammar]

sukhādivastvasadrūpamityantarbodhasaṃvidā |
na tadunmukhatāṃ yāti jīvaśśāmyati kevalam || 137 ||
[Analyze grammar]

sarvameva cidākāśaṃ brahmeti ghananiścaye |
sthitiṃ yāte śamaṃ yāti jīvo nissnehadīpavat || 138 ||
[Analyze grammar]

dīpavacchamamāyāti sukhādisnehasaṅkṣaye |
sarvamekamiti jñātvā jīvo dvitvāvibhāvanāt || 139 ||
[Analyze grammar]

sarvamākāśameveti buddhvā ksobhaṃ na gacchati |
jīvaśśūnyena śūnyasya kaḥ kila kṣobhavibhramaḥ || 140 ||
[Analyze grammar]

jīvenedṛgvidhenaivaṃ yadā prathamasargataḥ |
svayaṃ saṃvidito mārgastenaivādyāpi gacchati || 141 ||
[Analyze grammar]

śikhidhvajaḥ |
sukhasañcārayogyāsu jīve sarati nāḍiṣu |
devaputra bhavatyetadvīryavicyavanaṃ katham || 142 ||
[Analyze grammar]

cūḍālā |
jīvaḥ kṣubdhayati kṣubdhaḥ prāṇādipavanāvalīm |
saṃvidājñāṃśamātreṇa senāmiva mahīpatiḥ || 143 ||
[Analyze grammar]

vātaspandena medo'ntarmajjāsāraśca svasthitim |
tyajatyambvabhrasaugandhyarajaḥpattratṛṇādi va || 144 ||
[Analyze grammar]

calitaṃ vastvadho yāti vāryādi dahanādi kham |
dehānnāḍīpraṇālena śukraṃ yāti bahissthitim || 145 ||
[Analyze grammar]

śikhidhvajaḥ |
devaputra mahājño'si vetsi pūrvāparaṃ sthiteḥ |
jñāyase vacanādeva svabhāvo hi kimucyate || 146 ||
[Analyze grammar]

cūḍālā |
ādisarge yathā yad yatsphuritaṃ brahma brahmaṇi |
ghaṭāvaṭapaṭādyātma tathaivādyāpi ca sthitam || 147 ||
[Analyze grammar]

kākatālīyavadvāribudbudotpattināśavat |
ghuṇākṣaravaducchūnaṃ taṃ svabhāvaṃ vidurbudhāḥ || 148 ||
[Analyze grammar]

asmin svabhāvavaśato jagati prarūḍhe dehāḥ sphuranti vividhā vividhāvikārāḥ |
prakṣīṇavāsanatayā na bhavanti kecidbhūyo bhavanti ca punastvitare ghanāsthāḥ || 149 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 89

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: