Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kirāṭopākhyānaṃ nāma sargaḥ |
aṣṭāśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
tataśśikhidhvajo rājā tattvajñānapadaṃ vinā |
ājagāma paraṃ mohaṃ yāmāndhyamiva bhūtalam || 1 ||
[Analyze grammar]

duḥkhāgnidīpitamanā manāgapi vibhūtiṣu |
tāsvapīṣṭopanītāsu na reme'gniśikhāsviva || 2 ||
[Analyze grammar]

ekānteṣu diganteṣu nirjhareṣu guhāsu ca |
ājagāma ratiṃ jantumukteṣu vyasanī yathā || 3 ||
[Analyze grammar]

rāghava tvamivāśeṣāḥ sāntvānunayacodanaiḥ |
prārthitaḥ kāryate bhṛtyairmahīpo divasakriyāḥ || 4 ||
[Analyze grammar]

nityamuddāmavairāgyaḥ parivrāḍiva śāntadhīḥ |
nindanneva mahābhogānabhoktaiva śriyāṃ sthitaḥ || 5 ||
[Analyze grammar]

dadāvatitarāṃ dānaṃ gobhūmikanakādikam |
devebhyo brāhmaṇebhyaśca svajanebhyaśca mānadaḥ || 6 ||
[Analyze grammar]

cacāra ca tapaḥ kartuṃ kṛcchracāndrāyaṇādikam |
paribabhrāma tīrthāni vanānyāyatanāni ca || 7 ||
[Analyze grammar]

sa tathāpi viśokatvaṃ manāgapi na labdhavān |
anidhānāṃ khananbhūmiṃ nidhānārthī nidhiṃ yathā || 8 ||
[Analyze grammar]

rātrindinamanantena śuṣyañchokakṛśānunā |
cintayā cintayāmāsa saṃsāravyādhibheṣajam || 9 ||
[Analyze grammar]

cintāparavaśo dīno rājyaṃ paśyanviṣopamam |
mahāvibhavamapyagre nāpaśyatkhinnayā dhiyā || 10 ||
[Analyze grammar]

athaikadaikāntagatāṃ cūḍālāmaṅkamāgatām |
idaṃ madhurayā vācā samuvāca śikhidhvajaḥ || 11 ||
[Analyze grammar]

śikhidhvajaḥ |
bhuktaṃ rājyaṃ ciraṃ kālaṃ bhuktā vibhavabhūmayaḥ |
adhunāsmi virāgeṇa yukto gacchāmi kānanam || 12 ||
[Analyze grammar]

na sukhāni na duḥkhāni nāpado na ca sampadaḥ |
kroḍīkurvanti bhūtāni muniṃ vananivāsinam || 13 ||
[Analyze grammar]

na deśabhaṅgasammoho na saṅgrāmajanakṣayaḥ |
rājyādapyadhikaṃ manye sukhaṃ vananivāsinaḥ || 14 ||
[Analyze grammar]

stabakastanadhāriṇyo raktapallavapāṇayaḥ |
mañjarījālahāsinyo lolaśubhrāmbudāṃśukāḥ || 15 ||
[Analyze grammar]

svaparāgāṅgahāriṇyaḥ kṛtakausumamaṇḍanāḥ |
susevyakāñcanaśilānitambataṭaśobhanāḥ || 16 ||
[Analyze grammar]

taraṅgamauktikaprotasarinmuktālatāvṛtāḥ |
latāvayasyāvalitā mugdhamugdhamṛgātmajāḥ || 17 ||
[Analyze grammar]

svabhāvoddāmasaugandhyā vitīrṇaphalabhojanāḥ |
ṣaṭpadaśreṇinayanāḥ puṣpāpūranatāṅgikāḥ || 18 ||
[Analyze grammar]

āśvāsāspadatāṃ yātāśśītalāmalagātrikāḥ |
ramayanti tvamiva māṃ vanavīthyo varānane || 19 ||
[Analyze grammar]

yathā viviktamekānte mano bhavati nirvṛtam |
na tathā śaśibimbeṣu na ca brahmendrasadmasu || 20 ||
[Analyze grammar]

asminmatpraṇaye tanvi na vighnaṃ kartumarhasi |
bharturvighaṭayantīcchāṃ na svapne'pi kulastriyaḥ || 21 ||
[Analyze grammar]

cūḍālā |
prāptakālaṃ kṛtaṃ kāryaṃ rājate nātha netarat |
vasante rājate puṣpaṃ phalaṃ śaradi rājate || 22 ||
[Analyze grammar]

jarājaraḍhadehānāṃ yuktaṃ vanasamāśrayaḥ |
na yūnāṃ tvādṛśāmeva tenaitanme na rocate || 23 ||
[Analyze grammar]

yauvanena mahārāja na yāvadvayamujjhitāḥ |
puṣpaugheneva taravastāvacchobhāmahe gṛhe || 24 ||
[Analyze grammar]

puṣpābhayā puṣpasitaṃ jarasā saha kānanam |
samaṃ gṛhādgamiṣyāmo haṃsā iva taroḥ saraḥ || 25 ||
[Analyze grammar]

aprāptakālaṃ nṛpateḥ prajāpālanamujjhataḥ |
rājayakṣmeva candrasya mahadeno na naśyati || 26 ||
[Analyze grammar]

aprāptakāriṇaṃ bhūpaṃ rodhayanti ca vai prajāḥ |
rodhayanti hyakāryebhyaḥ prabhubhṛtyāḥ parasparam || 27 ||
[Analyze grammar]

śikhidhvajaḥ |
alamutpalamālākṣi vighnenābhimatasya me |
viddhi māṃ gatameveto dūramekāntakānanam || 28 ||
[Analyze grammar]

bālā tvamanavadyāṅgī nāgantavyaṃ vanaṃ tvayā |
puṃsāmapi hi mṛdvaṅgi durviṣahyo vanāśrayaḥ || 29 ||
[Analyze grammar]

na samarthā vanāvāse yoṣitaḥ kaṭhinā api |
kā nāma puṣpamañjaryaḥ soḍhumarkātapaṃ kṣamāḥ || 30 ||
[Analyze grammar]

bhavatyā pālayantyeha rājyaṃ sthātavyamuttame |
kuṭumbabhārodvahanaṃ patyau yāte vrataṃ striyaḥ || 31 ||
[Analyze grammar]

ityuktvā dayitāṃ rājā tāminduvadanāṃ vaśī |
uttasthau snātumakhilaṃ dinakāryaṃ cakāra ha || 32 ||
[Analyze grammar]

athojjhitaprajāceṣṭo ravirastācalaṃ yayau |
śikhidhvajo vanamiva samastajanadurgamam || 33 ||
[Analyze grammar]

saṃhṛtya vitataṃ rūpaṃ tamevānuyayau prabhā |
nāthaṃ bhavananiṣkrāntaṃ cūḍālevānurāgiṇī || 34 ||
[Analyze grammar]

āyayau yāminī śyāmā bhuvanaṃ bhasmadhūsaram |
dhṛtavyomāpagaṃ śarvamīrṣyayeva yamasvasā || 35 ||
[Analyze grammar]

dikṣu sandhyābhrahastāsu sthitāsu kṛtakuṇḍalam |
tamolavālakāṅkāsu jyotsnāhāsodayāṅkitam || 36 ||
[Analyze grammar]

gacchatoraparaṃ pāraṃ dampatyormairavaṃ vanam |
devodyānamayaṃ rantuṃ dinaśrīdinanāthayoḥ || 37 ||
[Analyze grammar]

āgacchatorimaṃ pāraṃ hṛdyaṃ tīkṣṇakarojjhitam |
niśāniśānāthayośca dampatyormairavaṃ punaḥ || 38 ||
[Analyze grammar]

tārāgaṇo'pi dadṛśe viśīrṇo vyomakuṭṭime |
mukto maṅgalalājānāṃ digvadhūbhirivāñjaliḥ || 39 ||
[Analyze grammar]

candrānanā tamaśśyāmā śītā kumudahāsinī |
yāminī yauvanaṃ prāpa sarojamukulastanī || 40 ||
[Analyze grammar]

kṛtasandhyāsamācāraḥ saha cūḍālayeṣṭayā |
suṣvāpa śayane bhūpo maināka iva sāgare || 41 ||
[Analyze grammar]

athārdharātrasamaye deśe niśśabdatāṃ gate |
ghananidrāśilākośanilīne sakale jane || 42 ||
[Analyze grammar]

sa tasyāṃ samprasuptāyāṃ śayane komalāṃśuke |
bhṛśaṃ nidrāvimūḍhāyāṃ bhramaryāmiva paṅkaje || 43 ||
[Analyze grammar]

tatyāja dayitāṃ suptāmaṅkād rājā śikhidhvajaḥ |
svairaṃ svairaṃ mukhaṃ rāho ravicandraprabhāmiva || 44 ||
[Analyze grammar]

uttasthau śayanāl līnavadhūkāddhavalāṃśukāt |
salakṣmīkādvilolormerhariḥ kṣīrārṇavādiva || 45 ||
[Analyze grammar]

nirjagāmāṅganaṃ mattasuptabhṛtyajanaṃ gṛhāt |
vanaṃ suptamṛgavyūhaṃ kesarī kandarādiva || 46 ||
[Analyze grammar]

khaḍgamātrasahāyo'sau paṭadvayaparāvṛtaḥ |
ardhasuptadvārapālaṃ dvāradeśamavāpa ca || 47 ||
[Analyze grammar]

vīrakramārthaṃ yāmīti tatraiva dvārapavrajam |
yojayitvā jagāmāsau purānnirgatya pūrṇadhīḥ || 48 ||
[Analyze grammar]

rājyalakṣmyai namastubhyamityuktvā maṇḍalādgataḥ |
viveśogrāmaraṇyānīmeko nada ivārṇavam || 49 ||
[Analyze grammar]

ghanāndhakāragulmāḍhyā kṣudrabhūtaughakarkaśā |
sāraṇyānīniśā sā ca samaṃ tenātivāhitā || 50 ||
[Analyze grammar]

prātaśśūnyamaraṇyānīkhaṃ tīrtvā vitataṃ dinam |
samamarkeṇa kasyāñcidviśaśrāma vanāvanau || 51 ||
[Analyze grammar]

bhānāvadṛśyatāṃ yāte tatra snānādipūrvakam |
kiñcitphalādikaṃ bhuktvā tāṃ nināya tamasvatīm || 52 ||
[Analyze grammar]

punaḥ prātaḥ purāṇyuccairmaṇḍalāni girīnnadīḥ |
balādullaṅghayāmāsa rāma dvādaśaśarvarīḥ || 53 ||
[Analyze grammar]

tato mandaraśailasya taṭasthaṃ janadurgamam |
prāpa kānanamatyantadūrasthajanatāpuram || 54 ||
[Analyze grammar]

raṭatpraṇālasalilavāpīvalitapādapam |
śīrṇavedyādivijñātabhūtapūrvadvijāśramam || 55 ||
[Analyze grammar]

kṣudraprāṇivinirmuktaṃ siddhasevyalatālayam |
āpūrṇapādapalataṃ prāṇavṛttikaraiḥ phalaiḥ || 56 ||
[Analyze grammar]

tatraikasmin sthale śuddhe same salilamālite |
śītale śādvalaśyāme snigdhe saphalapādape || 57 ||
[Analyze grammar]

samañjarībhirvallībhiḥ sa cakāroṭajālayam |
prāvṛṭkālaḥ savidyudbhirnīlābhrairiva pañjaram || 58 ||
[Analyze grammar]

masṛṇaṃ vaiṇavaṃ daṇḍaṃ phalabhojanabhājanam |
arghapātraṃ puṣpabhāṇḍamakṣamālāṃ kamaṇḍalum || 59 ||
[Analyze grammar]

kanthāṃ śītāpanodāya bṛsīṃ caiva mṛgājinam |
ānīyāyojayattasminmaṭhikāmandire nṛpaḥ || 60 ||
[Analyze grammar]

yatkiñcidanyadvā vastu yogyaṃ tāpasakarmaṇi |
tattatra sthāpayāmāsa jagatīva kramaṃ vidhiḥ || 61 ||
[Analyze grammar]

sandhyāpūrvaṃ japaṃ prātaḥpraharaṃ sa tadākarot |
puṣpoccayaṃ dvitīyaṃ tu snānaṃ devārcanaṃ tataḥ || 62 ||
[Analyze grammar]

paścādvanaphalaṃ kiñcidvanakandaṃ bisādikam |
bhuktvā japyaparo bhūtvā nināyaiko niśāṃ vaśī || 63 ||
[Analyze grammar]

iti divasamakhedaṃ mandaropāntakacche viracita uṭaje'ntarmālaveśo nināya |
na ca nṛpativilāsaṃ taṃ sa sasmāra kaṃ vā sphurati hṛdi viveke rājyalakṣmyo haranti || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 88

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: