Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sukhavicārayogopadeśo nāma sargaḥ |
navatitamaḥ sargaḥ |
cūḍālā |
ātmasvabhāvavaśato jātaṃ jagadidaṃ mahat |
sthitiṃ vāsanayābhyetya dharmādharmavaśe sthitam || 1 ||
[Analyze grammar]

vāsanāṃśaṃ samānīya dharmādharmairna gṛhyate |
tato na jāyate mukta iti no darśanaṃ mune || 2 ||
[Analyze grammar]

śikhidhvajaḥ |
atyudāraṃ mahārthaṃ ca vakṣi tvaṃ vadatāṃ vara |
anubhūtimupārūḍhaṃ gūḍhaṃ ca paramārthavat || 3 ||
[Analyze grammar]

tvadvākyavibhavenādya śrutenānena sundara |
pītenevendunā rāhurantaryāto'smi śītatām || 4 ||
[Analyze grammar]

tatsamāsena tāṃ tāvadātmotpattiṃ vadāśu me |
tataśśroṣyāmi yatnena jñānagarbhāṃ giraṃ tava || 5 ||
[Analyze grammar]

tena padmajaputreṇa muninā nāradena tat |
kva kṛtaṃ vīryamāryeṇa kathayārya yathāsthitam || 6 ||
[Analyze grammar]

cūḍālā |
tato nibadhnatā tena manomattamataṅgajam |
vivekavipulālāne śuddhabuddhivaratrayā || 7 ||
[Analyze grammar]

tadvīryaṃ kalpakālāgnigalitendudravopamam |
rasānāṃ pāratādīnāṃ divyānāmanujaṃ navam || 8 ||
[Analyze grammar]

muninā pārśvage kumbhe sphāṭike visaradrucau |
adrute vidrutākāraṃ candre candramivārpitam || 9 ||
[Analyze grammar]

ratnaśailairvṛtaḥ kāntaistale pārśveṣu cābhitaḥ |
gambhīrakukṣiḥ sudṛḍhaścācalāhananakṣamaḥ || 10 ||
[Analyze grammar]

saṅkalpitena kṣīreṇa sa kumbhastena pūritaḥ |
amṛtāpūrabhinnena vidhinevāmṛtārṇavaḥ || 11 ||
[Analyze grammar]

tatra māsaṃ gato vṛddhiṃ munimantrāhutikramaiḥ |
amṛtātmā śubho garbha indorindurivānujaḥ || 12 ||
[Analyze grammar]

induṃ māsa ivāpūrṇaṃ māsena suṣuve ghaṭaḥ |
garbhaṃ kamalapattrākṣaṃ prasūnamiva mādhavaḥ || 13 ||
[Analyze grammar]

paripūrṇasamastāṅgaḥ kumbhādgarbhaḥ sa niryayau |
induḥ sūkṣmādivāmbhodheraparaḥ kṣayavarjitaḥ || 14 ||
[Analyze grammar]

dinaiḥ katipayaireva vṛddhimabhyājagāma saḥ |
aprameyāṅgasaundaryaśśuklapakṣe śaśī yathā || 15 ||
[Analyze grammar]

sarvasaṃskārasampanne sa tasminnārado muniḥ |
bhāṇḍādbhāṇḍa ivāśeṣaṃ vidyādhanamayojayat || 16 ||
[Analyze grammar]

dinaiḥ katipayaireva vijñātāśeṣavāṅmayam |
cakārainaṃ munivaraḥ pratibimbamivātmanaḥ || 17 ||
[Analyze grammar]

tenārājata putreṇa muninā munināyakaḥ |
ratnādrau pratibimbena sadyodita ivoḍurāṭ || 18 ||
[Analyze grammar]

athainaṃ putramādāya brahmalokaṃ sa nāradaḥ |
jagāma tatra pitaraṃ brahmāṇaṃ cābhyavādayat || 19 ||
[Analyze grammar]

kṛtābhivādanaṃ brahmā pautramādāya taṃ tadā |
abhivāditavedādiṃ svayamaṅke nyaveśayat || 20 ||
[Analyze grammar]

athāśīrvādamātreṇa sarvajñaṃ jñānapāragam |
pautraṃ taṃ kumbhanāmānaṃ cakāra kamalodbhavaḥ || 21 ||
[Analyze grammar]

sādho so'yamahaṃ pautraḥ kumbho'haṃ padmajanmanaḥ |
putro'haṃ nāradamuneḥ kumbhanāmāsmi kumbhajaḥ || 22 ||
[Analyze grammar]

nivasāmyabjajapure pitrā saha yathāsukham |
catvāraḥ suhṛdo vedā mama līlā vilāsinī || 23 ||
[Analyze grammar]

mātṛṣvasā me gāyatrī mātā mama sarasvatī |
brahmaloke mama gṛhaṃ pautrastatrāsmi susthitaḥ || 24 ||
[Analyze grammar]

yathākāmamaśeṣāṇi jaganti viharāmyaham |
līlayā paripūrṇatvānna tu kāryeṇa kenacit || 25 ||
[Analyze grammar]

rājarṣe tena me pādau patato me na bhūtale |
rajaḥ spṛśati nāṅgāni glāniṃ nāyāti me vapuḥ || 26 ||
[Analyze grammar]

adyākāśapathā gacchandṛṣṭavāṃstvāmahaṃ puraḥ |
iha tenāgato'smyaṅga sarvaṃ kathitavāniti || 27 ||
[Analyze grammar]

eṣo'hamityakhilameva yathānubhūtaṃ te varṇitaṃ nanu mayā vanavāsatajjña |
santo hyasaṅkathanamāryasamāgameṣu nindantyalaṃ subhaga saṃvyavahāradakṣāḥ || 28 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 90

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: