Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dṛśyadarśanasambandhavicāro nāma sargaḥ |
ekāśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃ vicārya buddhyāntaḥ punaritthaṃ vicāryate |
tattvavidbhirmahābāho jñeya ātmā mahātmabhiḥ || 1 ||
[Analyze grammar]

ātmaivedaṃ jagaditi satyaṃ cittena mārjitam |
utthitaṃ syātkutaścittamaho citramavastu yat || 2 ||
[Analyze grammar]

avidyātvādacittvācca samāyātvātsadaiva hi |
mṛtaṃ nāstyeva vā cittaṃ bhramādanyatkhapuṣpavat || 3 ||
[Analyze grammar]

siddhaḥ sthāṇuparispando naugatasya yathā śiśoḥ |
abuddhasya na buddhasya tathā cittamasanmayam || 4 ||
[Analyze grammar]

maurkhyamohabhrame śānte cittaṃ nopalabhāmahe |
cakrārohabhramasyānte parvataspandanaṃ yathā || 5 ||
[Analyze grammar]

evaṃ hi cittaṃ nāstyeva brahmaivāsti tatātmakam |
padārthabhāvanāścitrāstenāsatyā mayojjhitāḥ || 6 ||
[Analyze grammar]

jāto'smi śāntasandehaḥ sthito'smi vigatajvaraḥ |
yathā tiṣṭhāmi tiṣṭhāmi tathaiva vigataiṣaṇam || 7 ||
[Analyze grammar]

cittābhāve parikṣīṇā balāttṛṣṇādayo guṇāḥ |
ālokoparame citrā varṇākhyā iva saṃvidaḥ || 8 ||
[Analyze grammar]

mṛtaṃ cittaṃ gatāstṛṣṇāḥ prakṣīṇaṃ mohapañjaram |
nirahaṅkāratā jātā jagatyasmi prabuddhavān || 9 ||
[Analyze grammar]

ekameva jagacchāntaṃ nānātvaṃ na sadityapi |
kimanyadvimṛśāmyantaḥ kathayaivālametayā || 10 ||
[Analyze grammar]

nirābhāsamanādyantaṃ padaṃ pāvanamāgataḥ |
somyaḥ sarvagataḥ sūkṣmaḥ sthita ātmāsmi śāśvataḥ || 11 ||
[Analyze grammar]

yadasti yacca nāstīha cittādyātmādyavastu vā |
tatkhādacchataraṃ śāntamanantāgrāhyamātatam || 12 ||
[Analyze grammar]

cittaṃ bhavatu vā māntarniyatāṃ smṛtimetu vā |
ko vicāraṇayārtho me niraṃśasyoditātmanaḥ || 13 ||
[Analyze grammar]

vicārakārako maurkhyādahamāsamiti sthitiḥ |
vicāreṇāmitākāraḥ kvādhunāhaṃ vicārakaḥ || 14 ||
[Analyze grammar]

mṛte'pi manasīyaṃ me vikalpaśrīrnirarthakā |
manovetālavṛttyarthaṃ kimarthamupajāyate || 15 ||
[Analyze grammar]

tadimāṃ prajahāmyantarvikalpakalanāmalam |
nirṇīyomiti śāntātmā tiṣṭhāmyātmani maunavān || 16 ||
[Analyze grammar]

aśnan gacchan svapaṃstiṣṭhanniti rāghava cetasā |
sarvatra prajñayā tajjñaḥ pratyahaṃ pravicārayet || 17 ||
[Analyze grammar]

pravicārya svasaṃsthena svasthena svena cetasā |
tiṣṭhanti vigatodvegaṃ santaḥ prakṛtakarmasu || 18 ||
[Analyze grammar]

vigatamānamadā muditāśayāśśaradupoḍhaśaśāṅkasamatviṣaḥ |
prakṛtasaṃvyavahāravihāriṇastviha sukhaṃ viharanti mahādhiyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 81

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: