Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittāsattāpratipādanaṃ nāma sargaḥ |
dvyaśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
vicāra evaṃ viduṣā saṃvartena kṛtaḥ purā |
kathito mama vindhyādrau tenaiva viditātmanā || 1 ||
[Analyze grammar]

etāṃ dṛṣṭimavaṣṭabhya vicāraparayā dhiyā |
saṃsārasāgarādasmāttāratamyena santara || 2 ||
[Analyze grammar]

athemāmaparāṃ rāma śṛṇu dṛṣṭiṃ padapradām |
muninā vītahavyena yathā sthitamaśaṅkitam || 3 ||
[Analyze grammar]

vītahavyo mahātejā babhrāmābhrāmbaraḥ purā |
vindhyaśailadarīrdīrghā ravirmerudarīriva || 4 ||
[Analyze grammar]

asmātkriyākramādghorātsaṃsārabhramadāyinaḥ |
ādhivyādhimayākārātkālenodvegamāyayau || 5 ||
[Analyze grammar]

nirvikalpasamādhyaṃśalabhyodārapadecchayā |
sañjahāra jarājīrṇaḥ svāṃ vyāpāraparamparām || 6 ||
[Analyze grammar]

viveśa rambhāracitaṃ nijaṃ parṇoṭajāntaram |
cūtagauraṃ sasaugandhyamalirnīlamivotpalam || 7 ||
[Analyze grammar]

tatrāsane same śuddhe svāstīrṇahariṇājine |
viśaśrāmācale śānte vāntavarṣa ivāmbudaḥ || 8 ||
[Analyze grammar]

baddhapadmāsanaḥ kṛtvā pārṣṇyoradhi karāñjalim |
śṛṅgivacchāntacalanamatiṣṭhaddṛḍhakandharam || 9 ||
[Analyze grammar]

sañjahārālamālokaṃ digvikīrṇaṃ śanaiśśanaiḥ |
viśanmerudarīṃ sāyaṃ bhānurbhāsāmivotkaram || 10 ||
[Analyze grammar]

bāhyānābhyantarāṃścaiva sparśānpariharan kramāt |
idamākalayāmāsa manasā vigatainasā || 11 ||
[Analyze grammar]

aho nu cañcalamidaṃ pratyāhṛtamapi kṣaṇāt |
na manaḥ sthairyamāyāti taraṅgaprauḍhaparṇavat || 12 ||
[Analyze grammar]

cakṣurādibhiruddāmai rūpairāhitasambhramaiḥ |
ajasramutphalatyeva vīṭeva talatāḍitā || 13 ||
[Analyze grammar]

tyajadevāśu gṛhṇāti vṛttīrindriyavardhitāḥ |
yasmānnivāryate tasminpronmatta iva dhāvati || 14 ||
[Analyze grammar]

ghaṭātpaṭamupāyāti paṭācchakaṭamutkaṭam |
cittamartheṣu carati pādapeṣviva markataḥ || 15 ||
[Analyze grammar]

pañcadvārāṇi manasaścakṣurādīnyamūnyalam |
dagdhendriyābhidhānāni tāvadālokayāmyaham || 16 ||
[Analyze grammar]

haṃho hatendriyagaṇāḥ kimeṣoddāmateha vaḥ |
velā vilulitāmbūnāmabdhīnāmiva cañcalā || 17 ||
[Analyze grammar]

mā kurudhvamanarthāya cāpalaṃ cañcalāśayāḥ |
smaratātītavṛttīni duḥkhajālāni bhūriśaḥ || 18 ||
[Analyze grammar]

rūpāṇi manaso yūyaṃ jaḍā eva kilādhamāḥ |
jaḍimnotsukatātyarthaṃ mṛgatṛṣṇeva valgati || 19 ||
[Analyze grammar]

asārātmasvarūpāṇāmanālokavatāṃ sadā |
andhānāmuddhatiryeyaṃ sā hāsāyaiva jāyate || 20 ||
[Analyze grammar]

cidātmā bhagavān sarvaṃ sākṣitvena karotyajaḥ |
hatendriyagaṇā yūyaṃ kiṃ nirarthakamāgatāḥ || 21 ||
[Analyze grammar]

mithyaivaite vivalganti nīrūpā nayanādayaḥ |
alātacakrapratimāḥ sarparajjubhramopamāḥ || 22 ||
[Analyze grammar]

tenātmanā bahujñena nirjñānāścakṣurādayaḥ |
manāgapi na sambaddhā dyupātālatalādrivat || 23 ||
[Analyze grammar]

bhītaḥ pāntha ivāhibhyaḥ pukkasebhya iva dvijaḥ |
dūre tiṣṭhati cinmātramindriyebhyastvanāmayam || 24 ||
[Analyze grammar]

citsattāmātrakeṇāyaṃ saṅkṣobho bhavatāṃ mithaḥ |
tiṣṭhati svairamāditye dinakāryavatāmiva || 25 ||
[Analyze grammar]

citta cāraṇacārvāka caturdikkukṣibhikṣuka |
śveva vyarthamanarthāya medaṃ vihara he jagat || 26 ||
[Analyze grammar]

ahaṃ cidvaditi vyarthamasatyā tava vāsanā |
atyantabhinnayoraikyaṃ nāsti cinmanasośśaṭha || 27 ||
[Analyze grammar]

jīvāmyevāhamityeṣā tavāhaṅkāradundubhiḥ |
mithyaiva jātā duḥkhāya na satyā satyavarjitā || 28 ||
[Analyze grammar]

ahaṅkārādahaṃ so'smītyetāṃ saṃrabdhatāṃ tyaja |
na kiñcidapi mūrkha tvaṃ kiṃ vyarthaṃ taralāyase || 29 ||
[Analyze grammar]

saṃviccittamanādyantaṃ saṃvido'nyanna vidyate |
dehe'smiṃstanmahāmūrkha kiṃ tatsyāccittanāmakam || 30 ||
[Analyze grammar]

viṣaparyavasāneyaṃ rasāyanavadutthitā |
bhoktṛtākartṛtāśaṅkā tava citta mudhaiva hi || 31 ||
[Analyze grammar]

mopahāsapadaṃ gaccha mūrkhendriyagaṇa svayam |
na kartā tvaṃ na bhoktā tvaṃ jaḍo'syanyena bodhyase || 32 ||
[Analyze grammar]

kastvaṃ bhavasi bhogānāṃ ke vā bhogā bhavanti te |
jaḍasyātmaiva te nāsti bandhumitrādi tatkutaḥ || 33 ||
[Analyze grammar]

yajjaḍaṃ taddhi nāstyeva sadevāsattayānvitam |
jñatvakartṛtvabhoktṛtvamantṛtvānāmasambhavāt || 34 ||
[Analyze grammar]

pratyakcetanarūpaṃ cettvaṃ tadātmaiva te vapuḥ |
bhāvābhāvamayī citta sattā te keva duḥkhadā || 35 ||
[Analyze grammar]

ye vā kartṛtvabhoktṛtve mithyaivādhigate tvayā |
mayā te hi pramārjyete śṛṇu yuktyā kathaṃ śaṭha || 36 ||
[Analyze grammar]

svayaṃ tāvadbhavāneṣa jaḍo nāstyatra saṃśayaḥ |
jaḍasya kīdṛkkartṛtvaṃ nṛtyanti hi kathaṃ śilāḥ || 37 ||
[Analyze grammar]

upajīvya ciraṃ tasmācchuddhaṃ tadbhāgamaiśvaram |
jīvasīcchasi haṃsi tvaṃ plavase yāsi valgasi || 38 ||
[Analyze grammar]

kriyate yattu yacchaktyā tattenaiva kṛtaṃ bhavet |
lunāti dātraṃ puṃśaktyā hantaiva procyate pumān || 39 ||
[Analyze grammar]

pīyate yattu yacchaktyā pītaṃ tenaiva tadbhavet |
pātreṇa pīyate pānaṃ pānapastūcyate naraḥ || 40 ||
[Analyze grammar]

prakṛtyaivāsi sujaḍamasakṛjjñena bodhyase |
tenātmaivātmanātmānaṃ cinotīdaṃ hi no bhavet || 41 ||
[Analyze grammar]

anārataṃ bodhayati tvāmātmā parameśvaraḥ |
bodhanīyā budhairmūḍhāḥ kilāvṛttiśatairapi || 42 ||
[Analyze grammar]

ātmasattaiva bodhaikarūpiṇī sphuratīha hi |
tayaiva citta śabdārthānaṅgīkṛtya laghu sthitam || 43 ||
[Analyze grammar]

evaṃ citta tvamajñānādātmaśakterupāgatam |
jñāne tvadyāvagalitaṃ tīvre himamivātape || 44 ||
[Analyze grammar]

tasmānmṛtaṃ tvaṃ mūḍhaṃ tvaṃ nāsi tvaṃ paramārthataḥ |
tadevāhamiti vyarthaṃ māno māstvasukhāya te || 45 ||
[Analyze grammar]

asatyāścittakalanā indrajālalatā iva |
vijñānamātrameveha brāhmamaṅga vijṛmbhate || 46 ||
[Analyze grammar]

narāmarajagadrūpairbrāhmī śaktirudetyalam |
sāmudrī kaṇakallolajālairveleva valgati || 47 ||
[Analyze grammar]

cinmayaṃ cidbhavanmūḍha tattasmātparamātpadāt |
nityamavyatiriktaṃ tvaṃ kimanyatpariśocasi || 48 ||
[Analyze grammar]

sarvagaṃ sarvabhāvasthaṃ sarvarūpaṃ hi tatpadaṃ |
tatprāptau sarvamevāśu prāptaṃ bhavati sarvadā || 49 ||
[Analyze grammar]

na tvamasti na deho'sti brahmāstīha mahatsphurat |
ahaṃ tvamiti niṣṣyandaiḥ sphuratyārtirhi kasya kā || 50 ||
[Analyze grammar]

ātmā cettvaṃ tadātmaiva sarvago'stīha netaraḥ |
ātmano'nyajjaḍaṃ tvaṃ cettattvaṃ nāstyasyavidvapuḥ || 51 ||
[Analyze grammar]

ātmaiva sarvaṃ trijagattadanyattu nakiñcana |
tannakiñcittvamātmānyad yadi tattvaṃ nakiñcana || 52 ||
[Analyze grammar]

ahaṃ tvidamidaṃ tanme iti vyarthaṃ kimīhase |
asadvapuḥ kiṃ sphurati śaśaśṛṅgeṇa ko hataḥ || 53 ||
[Analyze grammar]

tṛtīyā kalpanā nāsti cijjaḍāṃśetarā śaṭha |
chāyāhasanayormadhye tṛtīyevānurañjanā || 54 ||
[Analyze grammar]

satyāvalokanājjāte cittvajāḍyadṛśoḥ kṣaye |
sampadyate yattattvajña svasaṃvedanamātrakam || 55 ||
[Analyze grammar]

tena mūḍha na kartṛ tvaṃ na bhoktṛ tvaṃ na cāpyasi |
tadevāsi paraṃ brahma tyaja maurkhyaṃ bhavātmakam || 56 ||
[Analyze grammar]

kevalaṃ tvajñaviṣayamupadeśārthasiddhaye |
tvayā karaṇabhūtena karotyātmeti kathyate || 57 ||
[Analyze grammar]

asatsvarūpaṃ karaṇaṃ jaḍaṃ niravalambanam |
na spandate na plavate kartṛsambodhanaṃ vinā || 58 ||
[Analyze grammar]

akartuḥ karaṇasyājña śaktiḥ kācinna vidyate |
dātrasya lāvakābhāve kartuṃ kimiva śaktatā || 59 ||
[Analyze grammar]

khaḍgaprahāravicchedakriyāyāṃ puṃsi śaktatā |
na khaḍge sujaḍe kṛttasarvāṅge'pyasti śaktatā || 60 ||
[Analyze grammar]

tasmānnāsi sakhe kartṛ mā vyarthaṃ duḥkhabhāgbhava |
parārthaṃ kleśitā mūrkha prākṛteṣu na śobhate || 61 ||
[Analyze grammar]

īśvaro nedṛśaśśocyo yastvayopakṛto bhavet |
naiva tasya kṛtenārtho nākṛteneha kaścana || 62 ||
[Analyze grammar]

sarvaṃ tūpakaromyenamiti kevalamalpadhīḥ |
kliśyate ca satāṃ tvartho na kaścidupayujyate || 63 ||
[Analyze grammar]

karturbhogeśvarasyaivamatha cedanuvartase |
tadasya kācinneccheha tṛptatvātsarvadaiva hi || 64 ||
[Analyze grammar]

akṛtrimāvabhāsena sarvagena cidātmanā |
ekenaivedamāpūrṇaṃ kalpanaivāsti netarā || 65 ||
[Analyze grammar]

ekānekāvabhāsena samastena tatātmanā |
ātmanyevātmanaivāntaḥ kriyate kiṃ kimiṣyate || 66 ||
[Analyze grammar]

tvādṛśasya tu dṛṣṭyaiva kṣubdhatā jāyate mudhā |
ālokya rājamahiṣīṃ mano madamayīṃ yathā || 67 ||
[Analyze grammar]

ātmanā tava sambandhaścettatkartrasi sundara |
kiṃ tu nāsyāsi sambandhaḥ kusumasyopalo yathā || 68 ||
[Analyze grammar]

dvitīyena samaṃ yaiṣā tattā tadbhāvataikatā |
sā sambandhagatiḥ proktā prāgdvitvādadhunaikatā || 69 ||
[Analyze grammar]

nānāprakāraracanā nānārūpakriyāmukhī |
sukhaduḥkhadaśāhetuḥ sā cānekavidhā smṛtā || 70 ||
[Analyze grammar]

sambandhaḥ samayordṛṣṭastathārdhasamayorapi |
suvilakṣaṇayoścānyastasmin sati jagattraye || 71 ||
[Analyze grammar]

dravyāntaraguṇaṃ dravyāṇyāśrayanti bahūnyalam |
śaśiśaityaṃ yathauṣadhyo yathoṣmāṇaṃ mahāśilāḥ || 72 ||
[Analyze grammar]

itthaṃ yadi tu sambandho bhavataḥ paramātmanā |
astu tatsaṃsṛterbījamanyo'nyaguṇasaṅkaraḥ || 73 ||
[Analyze grammar]

manomanananirmāṇakalātītātmanātmanā |
īdṛśo'sti na sambandhastavendriyagaṇāṇunā || 74 ||
[Analyze grammar]

anyaśca dṛśyate loke sambandhaḥ samayoḥ sphuṭaḥ |
yathā jvalanayoraikye tejasoḥ payasorapi || 75 ||
[Analyze grammar]

manomanananirmāṇakalātītātmanāṇunā |
īdṛśo'pi na sambandhastavendriyagaṇātmanā || 76 ||
[Analyze grammar]

anyaśca caura sambandho dṛṣṭo'rdhasamayorapi |
ekāvayavavaicitryād yathā strīpuṃsayoriha || 77 ||
[Analyze grammar]

kiñcidanyatayā caiva salilakṣīrayoriva |
atha vā vārimadhunormadhunoriva citrayoḥ |
pāṇḍurāruṇayorvāpi tejasoraruṇārkayoḥ || 78 ||
[Analyze grammar]

manomanananirmāṇakalātītātmanātmanā |
īdṛśo'pi na sambandhastavendriyagaṇāṇunā || 79 ||
[Analyze grammar]

anyo'sti caura sambandho yo'tyantāsamayorapi |
yatheha kāṣṭhajatunostathā puruṣadantinoḥ || 80 ||
[Analyze grammar]

tādṛśo'pi na sambandhastavendriyagaṇāṇunā |
manomanananirmāṇakalātītātmanātmanā || 81 ||
[Analyze grammar]

anyo bījāṅkuranyāye pitṛputrakrame tathā |
kāryakāraṇarūpo'pi na sambandhastavātmanā || 82 ||
[Analyze grammar]

anyo'pi kalanāmātrasaṅketaracito bhavet |
tavāhaṃ tvaṃ mametyantarniścayena kila dvayoḥ || 83 ||
[Analyze grammar]

anye ca bahavo lokeṣvādhārādheyatādayaḥ |
sambhavantīha sambandhāḥ suṣṭhu sambandhakāriṇām || 84 ||
[Analyze grammar]

manomanananirmāṇakalātītātmanāṇunā |
tathāpi naiva sambandhastavendriyagaṇātmanā || 85 ||
[Analyze grammar]

ātmanā bhavataḥ ko'yaṃ ghoraḥ saṃsāraduḥkhadaḥ |
sambandhaḥ syādvadāsmābhiryo na dṛṣṭo na dṛśyate || 86 ||
[Analyze grammar]

nāsau susamanirmāṇo na cārdhasamanirmitiḥ |
na vilakṣaṇanirmāṇaḥ sambandhaḥ ka ivedṛśaḥ || 87 ||
[Analyze grammar]

śaśamastakaśṛṅgeṇa rasāyanamayaśśaśī |
kathaṃ saṃśliṣyate sādho nityaṃ sannasatā kila || 88 ||
[Analyze grammar]

nityaṃ sadasatoraikyaṃ kathamakṣagaṇātmanoḥ |
prakāśajaḍayormūrkha sakalaṅkākalaṅkayoḥ || 89 ||
[Analyze grammar]

dvayorvāpyasatorevaṃ saṅgaḥ sambhavatīha kaḥ |
śaśamastakaśṛṅgādriśilāśakalayoriva || 90 ||
[Analyze grammar]

śṛṇvimaṃ niścayaṃ citta satyameva mayocyate |
ātmanā tava sambandhaḥ svapneṣvapi na vidyate || 91 ||
[Analyze grammar]

yadanātmamayaṃ tacca na sambhavati kutracit |
ātmanaḥ sarvarūpatvāttena tvaṃ nāsi cittaka || 92 ||
[Analyze grammar]

citta cetyavimukteyaṃ jagajjālavijṛmbhitaiḥ |
ahaṃ tvamityādimayī brahmasattaiva valgati || 93 ||
[Analyze grammar]

sakalakalpanayā svasamutthayā parivṛto'pyabhitaśca vivarjitaḥ |
tava na saṅgamupaiti śaṭhākṛte hatamanaḥ sakalāmaladṛgvibhuḥ || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 82

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: