Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

samyagjñānalakṣaṇaṃ nāma sargaḥ |
aśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
idamantaḥ kalayato bhogānprati vivekinaḥ |
purassthitānapi sadā spṛhaivāṅga na jāyate || 1 ||
[Analyze grammar]

cakṣurālokanāyaiva jīvastu sukhaduḥkhayoḥ |
bhārāyaiva balīvardo bhoktā dravyasya nāyakaḥ || 2 ||
[Analyze grammar]

nayane rūpanirmagne kṣobhaḥ ka iva dehinaḥ |
gardabhe palvalonmagne kaiva senāpateḥ kṣatiḥ || 3 ||
[Analyze grammar]

rūpakardamametanmānaya nāsvādayādhama |
naśyatyetannimeṣeṇa bhavantamapi hiṃsati || 4 ||
[Analyze grammar]

yenaiva sakhyaṃ kriyate ya evābhyanugamyate |
tadīyaiḥ karmabhiḥ kṣipraṃ prājñaśśūro'pi badhyate || 5 ||
[Analyze grammar]

utpannadhvaṃsi sampātamātrahṛdyamasanmayam |
rūpamāśraya mā netra vināśāyāvināśine || 6 ||
[Analyze grammar]

sākṣivattvaṃ sthitaṃ netra rūpaṃ ātmani tiṣṭhati |
ālokaḥ kālavaśatastvamekaḥ kiṃ pratapyase || 7 ||
[Analyze grammar]

salilaspandavaddṛṣṭiḥ piñchikevāmbarotthitā |
svajātibandhātsphurati tava citta kimāgatam || 8 ||
[Analyze grammar]

svalpāmbhasīva śaphare citte sphuraṇadharmiṇi |
svayaṃ sphuratyahaṅkāra tvamayaṃ protthitaḥ kutaḥ || 9 ||
[Analyze grammar]

ālokarūpayornityaṃ jaḍayoḥ sphuratormithaḥ |
ādhārādheyayościtta vyarthamākulatā tava || 10 ||
[Analyze grammar]

rūpālokamanaskārāḥ parasparamasaṅginaḥ |
saṃsaktā iva lakṣyante vadanādarśabimbavat || 11 ||
[Analyze grammar]

ajñānajantunā hyete śliṣṭā jātā nirantarāḥ |
ajñāne jñānagalite pṛthaktiṣṭhantyasanmayāḥ || 12 ||
[Analyze grammar]

manaḥkalanayā hyete susambaddhāḥ parasparam |
rūpālokamanaskārā dārūṇi jatunā yathā || 13 ||
[Analyze grammar]

svamanomanane tantau mano'bhyāsena yatnataḥ |
vicārācchedamāyāte chinnaivājñānabhāvanā || 14 ||
[Analyze grammar]

ajñānasaṅkṣayātkṣīṇe manasyete punarmithaḥ |
rūpālokamanaskārāḥ saṅghaṭante na kecana || 15 ||
[Analyze grammar]

sarveṣāṃ cittamevāntarindriyāṇāṃ prabodhakam |
tadeva tasmāducchedyaṃ piśāca iva mandirāt || 16 ||
[Analyze grammar]

citta valgasi mithyaiva dṛṣṭo'nto bhavato mayā |
ādyanteṣu sutucchastvaṃ vartamāne'pi na hyasi || 17 ||
[Analyze grammar]

mudhā pañcabhirākāraiḥ kimantaḥ parivalgasi |
yastvāṃ tvāmiti jānāti tasyaitatparivalgyate || 18 ||
[Analyze grammar]

tvadvalganaṃ me kumano na manāgapi tuṣṭaye |
māyānaraspanda iva vyarthaṃ vṛttiṣu dahyase || 19 ||
[Analyze grammar]

tiṣṭha vā gaccha vā citta nāsi me śaṭha jīvasi |
prakṛtyāsi mṛtaṃ nityaṃ vicārātsumṛtaṃ sthitam || 20 ||
[Analyze grammar]

nistattvaṃ tvaṃ jaḍaṃ bhrātaśśaṭha nityamṛtākṛte |
mūḍha eva tvayājñena vañcyate na vicāravān || 21 ||
[Analyze grammar]

vayamājñātavantastvāṃ maurkhyeṇānusṛtaṃ bhavet |
mṛtamasmākamadyāsi dīpānāṃ timiraṃ yathā || 22 ||
[Analyze grammar]

śaṭhena bhavatā dīrghaṃ kālaṃ dehagṛhaṃ mama |
uparuddhamabhūtpūrvaṃ sādhusaṃsargavarjitam || 23 ||
[Analyze grammar]

jaḍe pretasamākāre gate tvayi manaśśaṭhe |
sarvasajjanasaṃsevyaṃ idaṃ dehagṛhaṃ sthitam || 24 ||
[Analyze grammar]

pūrvamevāsi nāsyeva sampratyapi jaḍaṃ śaṭham |
na bhaviṣyasi cedānīṃ kiṃ vetāla na lajjase || 25 ||
[Analyze grammar]

saha tṛṣṇāpiśācībhiḥ saha kopādiguhyakaiḥ |
nirgaccha cittavetāla śarīrasadanānmama || 26 ||
[Analyze grammar]

diṣṭyā vivekamantreṇa nirgato dehamandirāt |
pramattacittavetālaḥ kuvṛkaḥ kandarādiva || 27 ||
[Analyze grammar]

aho nu citraṃ sumahajjaḍena kṣaṇabhaṅginā |
manaśśaṭhena sarvo'yaṃ nīto vivaśatāṃ janaḥ || 28 ||
[Analyze grammar]

kaste parākramaḥ kiṃ te balaṃ kaste samāśrayaḥ |
yadi valgasi māmeva janatāṃ bādhase tathā || 29 ||
[Analyze grammar]

śaṭhātmaivāsi na mayā dīnacittaka māryase |
mṛtamityavabuddhaṃ tvamadya kevalamajña he || 30 ||
[Analyze grammar]

etāvantamahaṃ kālaṃ tvāṃ jñātvā jīvadāsthitam |
kliṣṭaḥ prabhūtabhaṅgāsu ciraṃ saṃsṛtirātriṣu || 31 ||
[Analyze grammar]

cittaṃ mṛtaṃ hi nāstīha tvityadyāvagataṃ mayā |
tena tvadāśāṃ santyajya tiṣṭhāmyātmani kevalaḥ || 32 ||
[Analyze grammar]

diṣṭyā cittaṃ mṛtamiti jñātamadya mayā svayam |
na śaṭhena samaṃ nītaṃ samagraṃ jīvitaṃ nijam || 33 ||
[Analyze grammar]

utsārya dehasadanānmanaśśaṭhamahaṃ kṣaṇāt |
ayaṃ svasthaḥ sthito'smyantarvetālaparivarjitaḥ || 34 ||
[Analyze grammar]

cittavetālalabdhena ciraṃ kālaṃ mayoddhatāḥ |
kṛtā vikārā vividhāḥ svayaṃ kṛtvā hasāmi yān || 35 ||
[Analyze grammar]

cirānnipatito diṣṭyā vicārāsivarāṅkitaḥ |
hṛdgehāccittavetālastālottālasamunnatiḥ || 36 ||
[Analyze grammar]

praśāntacittavetāle pavitrāṃ padavīṃ gate |
diṣṭyā śarīranagare sukhaṃ tiṣṭhāmi kevalaḥ || 37 ||
[Analyze grammar]

mṛtaṃ mano mṛtāścintā mṛto'haṅkārarākṣasaḥ |
vicāramantreṇa samaḥ svasthastiṣṭhāmi kevalaḥ || 38 ||
[Analyze grammar]

kiṃ mano me mamāśāḥ kāḥ ko me'haṅkārako bhavet |
diṣṭyā vyarthaṃ kalatraṃ me naṣṭametadaśeṣataḥ || 39 ||
[Analyze grammar]

ekasmai kṛtakṛtyāya nityāya vimalātmane |
nirvikalpacidākhyāya mahyameva namo namaḥ || 40 ||
[Analyze grammar]

na mamāśā na karmāṇi na saṃsāro na kartṛtā |
na bhoktṛtā na deho me mahyameva namo namaḥ || 41 ||
[Analyze grammar]

nāhamātmā na cākāśo na caivāyamahaṃ svayam |
mama nāsti vyavacchedo mahyameva namo namaḥ || 42 ||
[Analyze grammar]

nīrūpāya nirākhyāya prakāśāyāmalātmane |
svayamātmaikasaṃsthāya mahyameva namo namaḥ || 43 ||
[Analyze grammar]

nirvikārāya nityāya niraṃśāya nirātmane |
sarvasmai sarvakāryāya mahyameva namo namaḥ || 44 ||
[Analyze grammar]

samāṃ sarvagatāṃ sūkṣmāṃ jagadekaprakāśinīm |
sattāmupāgato'smyantarmahyameva namo namaḥ || 45 ||
[Analyze grammar]

sādridyūrvīnadīśāṅgaṃ nāhamevāhameva vā |
jagatsarvapadārthāḍhyaṃ mahyameva namo namaḥ || 46 ||
[Analyze grammar]

vyapagatamananaṃ śamābhirāmaṃ prakaṭitaviśvamaviśvamapyanantam |
svayamajamajaraṃ guṇādatītaṃ vapurahamacyutamaiśvaraṃ namāmi || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 80

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: