Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

janakavitarko nāma sargaḥ |
daśamaḥ sargaḥ |
vasiṣṭhaḥ |
iti cintayatastasya puraḥ sampraviveśa ha |
pratīhāraḥ prage bhānoḥ syandanāgramivāruṇaḥ || 1 ||
[Analyze grammar]

pratīhāraḥ |
deva dosstambhaviśrāntasamastavasudhābhara |
sampādayottiṣṭha dinavyāpāraṃ nṛpatocitam || 2 ||
[Analyze grammar]

etāḥ kusumakarpūrakuṅkumāmbughaṭāḥ striyaḥ |
snānabhūmau sthitāḥ sajjā nadyo mūrtiyutā iva || 3 ||
[Analyze grammar]

eṣā kamalakalhārakānanabhrāntaṣaṭpadā |
kṛtā kamalinī stryarthaṃ racitāṃśukamaṇḍapā || 4 ||
[Analyze grammar]

etāḥ kamalinītīrabhuvaśchattraiḥ prapūritāḥ |
sacāmararathebhāśvaiḥ snānāvasarasevinām || 5 ||
[Analyze grammar]

samagrasumanaḥpūrṇai ratnauṣadhipariplutaiḥ |
sajjīkṛtāḥ paṭalakairdevārcanabhuvastava || 6 ||
[Analyze grammar]

snātaḥ pavitrahastaśca parijaptāghamarṣaṇam |
tvāmeva prekṣate deva dakṣiṇārho dvijavrajaḥ || 7 ||
[Analyze grammar]

calaccāmarahastābhiḥ pālyante parameśvara |
sajjīkṛtāstu kāntābhiśśītā bhojanabhūmayaḥ || 8 ||
[Analyze grammar]

śīghramuttiṣṭha bhadraṃ te niyataṃ kāryamācara |
na kālamativartante mahāntaḥ sveṣu karmasu || 9 ||
[Analyze grammar]

pratīhārapatāvitthamuktavatyatha pārthivaḥ |
tathaiva cintayāmāsa citrāṃ saṃsārasaṃsthitim || 10 ||
[Analyze grammar]

kiyanmātramidaṃ nāma rājyaṃ sukhamiti sthitam |
na prayojanametena mameha kṣaṇabhaṅginā || 11 ||
[Analyze grammar]

sarvameva parityajya mithyāḍambarasambhramam |
ekānta eva tiṣṭhāmi saṃśānta iva vāridhiḥ || 12 ||
[Analyze grammar]

alamebhirasatprāyairmama bhogavijṛmbhitaiḥ |
tyaktvā sarvāṇi karmāṇi sukhaṃ tiṣṭhāmi kevalaḥ || 13 ||
[Analyze grammar]

citta cāturyametasmādbhogābhyāsakusambhramāt |
tyaja janmajarājāḍyajālajambālaśāntaye || 14 ||
[Analyze grammar]

daśāsu yāsu yāsveva sambhramaṃ citta paśyasi |
tābhya evātivirataṃ paramaṃ sukhameṣyasi || 15 ||
[Analyze grammar]

pravṛttaṃ sannivṛttaṃ sadbhūyo bhūyaściraṃ ciram |
bhogabhūmiṣu sarvāsu citta tṛptiṃ na gacchasi || 16 ||
[Analyze grammar]

tasmāttavālamanayā tucchayā bhogacintayā |
bhavatyakṛtrimā tṛptiryenābhipata tattatam || 17 ||
[Analyze grammar]

iti sañcintya janakastūṣṇīmeva babhūva ha |
śāntacāpalacetastvāl lipikarmārpitopamaḥ || 18 ||
[Analyze grammar]

pratīhāro'pi novāca gauraveṇa bhayena ca |
punarvākyaṃ mahīpānāṃ cittavṛttiṣvaśīlitam || 19 ||
[Analyze grammar]

tūṣṇīmatha kṣaṇaṃ sthitvā janako janajīvitam |
punaḥ sañcintayāmāsa manasā śamaśālinā || 20 ||
[Analyze grammar]

kimupādeyamastīha yatnātsaṃsādhayāmi yat |
kasminvastuni badhnāmi dhṛtiṃ nāśavivarjite || 21 ||
[Analyze grammar]

kiṃ me kriyāparatayā kiṃ niṣkriyatayāpi vā |
na tadasti vināśena varjitaṃ yatkiloditam || 22 ||
[Analyze grammar]

kriyāvānakriyo vāstu kāyo'yamasadutthitaḥ |
sataḥ sthirasya śuddhasya citaḥ kā nāma me kṣatiḥ || 23 ||
[Analyze grammar]

nābhivāñchāmyasamprāptaṃ samprāptaṃ na tyajāmyaham |
svastha ātmani tiṣṭhāmi yanmamāsti tadastu me || 24 ||
[Analyze grammar]

na mameha kṛtenārtho nākṛteneha kaścana |
kriyayākriyayā vāpi yatprāpyaṃ sadasatsataḥ || 25 ||
[Analyze grammar]

akurvataḥ kurvato vā yuktāyuktāḥ kriyā mama |
nābhivāñchitamastīha yadupādeyatāṃ gatam || 26 ||
[Analyze grammar]

tadutthāya kramaprāptāṃ kāyo'yaṃ prakṛtāṃ kriyām |
karotvaspanditāṅgastu kimayaṃ sādhayiṣyati || 27 ||
[Analyze grammar]

sthite manasi niṣkāme same vigatarañjane |
kāyāvayavajau kāryaspandāspandau phale samau || 28 ||
[Analyze grammar]

karmajāsu phalaśrīṣu manasaḥ kartṛbhoktṛte |
tasminpraśamamāyāte kṛtamapyakṛtaṃ nṛṇām || 29 ||
[Analyze grammar]

yo niścayo'ntaḥ puruṣasya rūḍhaḥ kriyāsvasau tanmayatāmupaiti |
anāmayaṃ me padamāgatā dhīradhīratāmantaralaṃ tyajāmi || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 10

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: