Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

siddhagītā nāma sargaḥ |
navamaḥ sargaḥ |
vasiṣṭhaḥ |
iti siddhagaṇodgītā gītāśśrutvā mahīpatiḥ |
viṣādamājagāmāśu bhīrū raṇaravādiva || 1 ||
[Analyze grammar]

jagāma parivāraṃ svamākarṣan svagṛhaṃ prati |
svatīravṛkṣānusṛtaḥ prāvṛḍogha ivārṇavam || 2 ||
[Analyze grammar]

parivāramaśeṣeṇa visarjyātra svamālayam |
eka evārurohāgryaṃ gṛhamarka ivācalam || 3 ||
[Analyze grammar]

tataḥ proḍḍayanālolakhagapakṣaticañcalāḥ |
ālokayaṃl lokagatīrvilalāpedamāturaḥ || 4 ||
[Analyze grammar]

hā kaṣṭamatikaṣṭāsu lokaloladaśāsvayam |
pāṣāṇeṣviva pāṣāṇa āluṭhāmi balādalam || 5 ||
[Analyze grammar]

aparyantasya kālasya ko'pyaṃśo jīvyate mayā |
tasminbhāvaṃ nibadhnāmi dhiṅ māmadhamacetasam || 6 ||
[Analyze grammar]

kiyanmātramidaṃ nāma rājyamājīvitaṃ mama |
kimetena vinā duḥkhaṃ tiṣṭhāmi hatadhīryathā || 7 ||
[Analyze grammar]

ādāvante'pyananto'haṃ madhye pelavajīvitaḥ |
bālaścitrendunevāhaṃ kiṃ mudhā dhṛtimān sthitaḥ || 8 ||
[Analyze grammar]

prapañcaracitenāyamindrajālena jālinā |
hā kaṣṭamabhimuhyāmi kenāsmi parimohitaḥ || 9 ||
[Analyze grammar]

yadvastu yacca vā ramyaṃ yadudāramakṛtrimam |
kiñcittadiha nāstyeva kiṃniṣṭheyaṃ dhṛtirmama || 10 ||
[Analyze grammar]

dūrasthamapyadūrasthaṃ yanme manasi vartate |
iti nirṇīya bāhye'rthe bhāvanāṃ santyajāmyaham || 11 ||
[Analyze grammar]

lokājavañjavībhāvaḥ salilāvartabhaṅguraḥ |
dṛṣṭo'dyāpi hi duḥkhāya keyamāsthā sukhaṃ prati || 12 ||
[Analyze grammar]

pratyabdaṃ pratimāsaṃ ca pratyahaṃ ca pratikṣaṇam |
sukhāni duḥkhaviddhāni duḥkhāni tu punaḥ punaḥ || 13 ||
[Analyze grammar]

punaḥ punaḥ parāmṛṣṭaṃ dṛṣṭaṃ pṛṣṭaṃ nibhālitam |
atucchaṃ na tadastīha satāṃ yatrāstu saṃsthitiḥ || 14 ||
[Analyze grammar]

adya ye mahatāṃ mūrdhni te dinairnipatantyadhaḥ |
hatacitta mahattāyāṃ kaiṣā viśvastatā tava || 15 ||
[Analyze grammar]

arajjureva baddho'hamapaṅko'smi kalaṅkitaḥ |
patito'smyuparistho'pi hā mamātman hatā sthitiḥ || 16 ||
[Analyze grammar]

kasmādakasmānmoho'yamāgato dhīmato'pi me |
asitaḥ pihitāloko bhāskarāgramivāmbudaḥ || 17 ||
[Analyze grammar]

ka ime me mahābhogāḥ ka ime mama bandhavaḥ |
bālo bhūtabhayeneva śaṅke kenāhamākulaḥ || 18 ||
[Analyze grammar]

svayameva nibadhnāmi jarāmaraṇakāriṇīm |
kimimāmahamartheṣu dhṛtimudvegabhāriṇīm || 19 ||
[Analyze grammar]

yātu tiṣṭhatu vā sampanmamaināṃ prati ko grahaḥ |
budbudaśrīrivaiṣā hi mithyaivetthamupasthitā || 20 ||
[Analyze grammar]

te mahāvibhavā bhogāste santaḥ snigdhabāndhavāḥ |
sarvaṃ smṛtipathaṃ prāptaṃ vartamāne'pi kā dhṛtiḥ || 21 ||
[Analyze grammar]

kva dhanāni mahīpānāṃ brahmaṇāṃ kva jaganti vā |
prāktanāni prayātāni keyaṃ viśvastatā mama || 22 ||
[Analyze grammar]

galitānīndralakṣāṇi budbudānīva vāriṇi |
māṃ jīvitanibaddhāśaṃ vihasiṣyanti sādhavaḥ || 23 ||
[Analyze grammar]

koṭayo brahmaṇāṃ yātā gatāḥ sargaparamparāḥ |
prayātāḥ pāṃsuvadbhūpāḥ kā dhṛtirmama jīvite || 24 ||
[Analyze grammar]

saṃsārarātridussvapne śūnye dehamaye bhrame |
āsthāṃ cedanubadhnāmi tanmāmastu dhigasthitim || 25 ||
[Analyze grammar]

ayaṃ so'hamiti vyarthamutthitāsatsvarūpiṇā |
ahaṅkārapiśācena kimajñavadahaṃ hataḥ || 26 ||
[Analyze grammar]

hṛtaṃ hṛtamidaṃ kasmādāyurāyatayānayā |
paśyannapi na paśyāmi sūkṣmayā kālalekhayā || 27 ||
[Analyze grammar]

pādapīṭhīkṛteśānāśśārṅgikrīḍanakandukāḥ |
kālakāpālinā grastāḥ kimāsthe mayi valgasi || 28 ||
[Analyze grammar]

ajasramupayāntyete yānti cādyāpi vāsarāḥ |
avinaṣṭaikasadvasturdṛṣṭo nādyāpi vāsaraḥ || 29 ||
[Analyze grammar]

sārasāḥ sarasīvaite sarvasmiñjanacetasi |
bhogā eva sphurantyantarnātucchapadadṛṣṭayaḥ || 30 ||
[Analyze grammar]

kaṣṭātkaṣṭataraṃ prāpto duḥkhādduḥkhataraṃ gataḥ |
adyāpi na virakto'smi hā dhiṅ māmadhamāśayam || 31 ||
[Analyze grammar]

yeṣu yeṣu dṛḍhābaddhā bhāvanā dṛḍhavastuṣu |
tāni tāni vinaṣṭāni dṛṣṭāni kimihottamam || 32 ||
[Analyze grammar]

yanmadhye yacca paryante yadāpāte manoramam |
sarvamevāpavitraṃ tadvināśāmedhyadūṣitam || 33 ||
[Analyze grammar]

yeṣu yeṣu padārtheṣu dhṛtiṃ badhnāti mānavaḥ |
teṣu teṣveva tasyāśu dṛṣṭo duḥkhodayo bhṛśam || 34 ||
[Analyze grammar]

śvaśśvaḥ pāpīyasīmeva śvaśśvaḥ krūratarāmapi |
śvaśśvaḥ khedakarīmeti daśāmiha jaḍo janaḥ || 35 ||
[Analyze grammar]

ajñānopahato bālye yauvane madanāhataḥ |
śeṣe kalatracintārtaḥ kiṃ karotu kadā jaḍaḥ || 36 ||
[Analyze grammar]

āgamāpāyavirasaṃ daśāvaiṣamyadūṣitam |
asārasāraṃ saṃsāraṃ kiṃ na paśyati manmatiḥ || 37 ||
[Analyze grammar]

rājasūyāśvamedhādyairiṣṭvā yajñaśatairapi |
mahākalpātkamapyaṃśaṃ svargaṃ āpnoti nādhikam || 38 ||
[Analyze grammar]

ko'sau svarge'sti bhūmau vā pātāle vā pradeśakaḥ |
na yatrābhidravantyetā durbhramarya ivāpadaḥ || 39 ||
[Analyze grammar]

nijacetobilavyālāśśarīrasthalapallavāḥ |
ādhayo vyādhayaścaite nivāryante kathaṃ kila || 40 ||
[Analyze grammar]

satye'sattā sthitā mūrdhni mūrdhni ramyeṣvaramyatā |
sukheṣu mūrdhni duḥkhāni kimekaṃ saṃśrayāmyaham || 41 ||
[Analyze grammar]

jāyante ca mriyante ca prākṛtāḥ kṣudrajantavaḥ |
dharā taireva nīrandhrā durlabhāḥ sādhusādhavaḥ || 42 ||
[Analyze grammar]

nīlotpalālinayanāḥ paramapremabhūṣaṇāḥ |
hāsāyaiva vilāsinyaḥ kṣaṇabhaṅgitayā sthitāḥ || 43 ||
[Analyze grammar]

yeṣāṃ nimeṣaṇonmeṣairjagatāṃ pralayodayau |
tādṛśāḥ puruṣā yātā mādṛśāṃ gaṇanaiva kā || 44 ||
[Analyze grammar]

santi ramyatarād ramyāḥ susthirādapi ca sthirāḥ |
cintāparyavasāneyaṃ padārthaśrīḥ kimīdṛśī || 45 ||
[Analyze grammar]

sampadaśca vicitrā yāstāśceccittena sammatāḥ |
tattā api mahārambhā manye nūnaṃ mahāpadaḥ || 46 ||
[Analyze grammar]

āpado'pi vicitrā yāstāścenmanasi sammatāḥ |
tattā api mahārambhā manye sakalasampadaḥ || 47 ||
[Analyze grammar]

manomātravivarte'smiñjagatyabbindubhaṅgure |
mamedamityapūrvaiva kutastvakṣaramālikā || 48 ||
[Analyze grammar]

kākatālīyayogena sampannāyāṃ jagatsthitau |
dhūrtena kalpitā vyarthaṃ heyopādeyabhāvanāḥ || 49 ||
[Analyze grammar]

iyattācchinnarūpāsu sukhanāmnīṣu dṛṣṭiṣu |
kāsvetāsvanuṣakto'smi pataṅgo'gniśikhāsviva || 50 ||
[Analyze grammar]

varamekāntadāheṣu luṭhitaṃ rauravāgniṣu |
na tvālūnaviśīrṇāsu sthitiḥ saṃsāravṛttiṣu || 51 ||
[Analyze grammar]

saṃsāra eva duḥkhānāṃ sīmāntaḥ kila kathyate |
tanmadhyapatiteneha sukhamāsādyate katham || 52 ||
[Analyze grammar]

akṛtrimamahāduḥkhe saṃsāre ye vyavasthitāḥ |
ta ete'nyāni duḥkhāni jānate madhurāṇyalam || 53 ||
[Analyze grammar]

ahamapyādhimān kaṣṭaṃ kāṣṭhaloṣṭasamasthitaiḥ |
ajñairevāgataḥ sāmyamaparāmṛṣṭavastubhiḥ || 54 ||
[Analyze grammar]

sahasrāṅkuraśākhātmaphalapallavaśālinaḥ |
asya saṃsāravṛkṣasya manomūlamayo'ṅkuraḥ || 55 ||
[Analyze grammar]

saṅkalpameva taṃ manye saṅkalpopaśamena tat |
śoṣayāmi yathā śoṣameti saṃsārapādapaḥ || 56 ||
[Analyze grammar]

ākāramātraramyāsu manomarkaṭavṛttiṣu |
parijñātāsvihādyaiva na rame nīrasāsvaham || 57 ||
[Analyze grammar]

āśāpāśaśataprotāḥ pātotpātopatāpadāḥ |
saṃsāravṛttayo bhuktā idānīṃ viramāmyaham || 58 ||
[Analyze grammar]

hā hato'smi vinaṣṭo'smi mṛto'smīti punaḥ punaḥ |
śocite gata evāhamidānīṃ nānurodimi || 59 ||
[Analyze grammar]

prabuddho'smi prahṛṣṭo'smi dṛṣṭaścauro mayātmanaḥ |
manonāmā nihanmyenaṃ manasāsmi ciraṃ hataḥ || 60 ||
[Analyze grammar]

etāvantamimaṃ kālaṃ manomuktāphalaṃ mama |
aviddhamāsīdadhunā viddhaṃ tu guṇamarhati || 61 ||
[Analyze grammar]

manastuṣārakaṇako vivekārkātapena me |
ciranirvṛtaye nūnamacirāl layameṣyati || 62 ||
[Analyze grammar]

vibudhaiḥ sādhubhiḥ siddhairahaṃ sādhu prabodhitaḥ |
ātmānamanugacchāmi paramānandasādhanam || 63 ||
[Analyze grammar]

ātmānaṃ maṇimekānte labdhvaivālokayan sukham |
tiṣṭhāmyastamitānyehaśśaradīvāmalo'mbudaḥ || 64 ||
[Analyze grammar]

ayamahamidameva tanmameti sphuritamapāsya balādasatyamantaḥ |
ripumatimalinaṃ mano nihanmi praśamamupaimi namo'stu te viveka || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 9

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: