Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

janakaniścayo nāma sargaḥ |
ekādaśaḥ sargaḥ |
vasiṣṭhaḥ |
iti sañcintya janako yathāprāptāṃ kriyāmasau |
asaktaḥ kartumuttasthau dinaṃ dinapatiryathā || 1 ||
[Analyze grammar]

iṣṭāniṣṭāḥ parityajya cetasā vāsanāḥ svayam |
yathāprāptaṃ cakārāsau jāgradeva suṣuptavat || 2 ||
[Analyze grammar]

sampādya tadahaḥkāryamāryāvarjanapūrvakam |
anayaccharvarīmekastathaiva dhyānalīlayā || 3 ||
[Analyze grammar]

manaḥ samarasaṃ kṛtvā saṃśāntaviṣayabhramam |
śarvaryāṃ kṣīyamāṇāyāmitthaṃ cittamabodhayat || 4 ||
[Analyze grammar]

citta cañcalavistāra ātmano na sukhāya te |
śamamehi śamāttāta sukhaṃ sāramavāpya te || 5 ||
[Analyze grammar]

yathā yathā vikalpaughaṃ saṅkalpayasi helayā |
tathā tathaiti sphāratvaṃ saṃsārastava cittaka || 6 ||
[Analyze grammar]

śataśākhatvamāyāti sekena viṭapī yathā |
anantādhitvamāyāsi śaṭha bhogecchayā tathā || 7 ||
[Analyze grammar]

cintājālavilāsotthā imāḥ saṃsārasṛṣṭayaḥ |
tasmāttyaktvā vicitrāṃ tvaṃ cintāmupaśamaṃ vraja || 8 ||
[Analyze grammar]

saṃsārasṛṣṭiṃ taralāmimāṃ tulaya sundara |
asyāścetsāramāpnoṣi tadenāmeva saṃśraya || 9 ||
[Analyze grammar]

āsthāmasmātparityajya dṛśyāddarśanalālasa |
maitadgṛhāṇa mā muñca śuddhayā viharecchayā || 10 ||
[Analyze grammar]

idaṃ dṛśyamasatsadvāpyudetvastamupaitu vā |
sādho vivaśatāṃ gaccha maitadīyairguṇāguṇaiḥ || 11 ||
[Analyze grammar]

manāgapi na sambandhastava dṛśyena vastunā |
avidyamānarūpeṇa sambandhaḥ kila kīdṛśaḥ || 12 ||
[Analyze grammar]

asattvametacca na saddvayorevāsatoḥ satoḥ |
sambandha iti citreyamapūrvaivākṣarāvalī || 13 ||
[Analyze grammar]

asadetadbhavatsaccettathāpi kila sundara |
saṅgaḥ sadasatoḥ kīdṛgvada tvaṃ mṛtajīvatoḥ || 14 ||
[Analyze grammar]

citta tvamatha dṛśyaṃ ca dve eva yadi sanmaye |
sadā sthite tatprasaraḥ kuto harṣaviṣādayoḥ || 15 ||
[Analyze grammar]

tasmānmā bhava mūḍhaṃ tvaṃ mā samullāsamāhara |
akṣubdhāṃ buddhimātiṣṭha bhavya tyaja bhavasthitim || 16 ||
[Analyze grammar]

tindukālātavadvyarthamātmanyeva parijvalat |
mā mohamalamāsādya mandatāṃ gaccha durmate || 17 ||
[Analyze grammar]

na tadihāsti samunnatamuttamaṃ vrajasi yena parāṃ paripūrṇatām |
tadavalambya balādatidhīratāṃ jahihi cañcalatāṃ śaṭha re manaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 11

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: