Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

svotthavibhavavarṇanaṃ nāma sargaḥ |
pañcatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
athāpṛcchatsutastatra jambudvīpe mahāniśi |
kadambāgrāvacūlasthaṃ pitaraṃ pāvanāśayaḥ || 1 ||
[Analyze grammar]

putraḥ |
ko'sau svottha iti khyāto bhūpastātottamākṛtiḥ |
kathitaṃ ca kimetanme tvayaitadbrūhi tattvataḥ || 2 ||
[Analyze grammar]

kva bhaviṣyati nirmāṇaṃ vartamāne kva gamyatām |
ubhayārthaviruddhatvānmohārthāya vacastava || 3 ||
[Analyze grammar]

dāśūraḥ |
śṛṇu putra yathābhūtametatte kathayāmyaham |
yena saṃsāracakrasya tattvamasyāvabudhyase || 4 ||
[Analyze grammar]

asadabhyutthitārambhamavastumayamātatam |
saṃsārasaṃsthānamidamevamākathitaṃ mayā || 5 ||
[Analyze grammar]

paramānnabhaso jātaḥ saṅkalpaḥ svottha ucyate |
jāyate svayamevāsau svayameva vilīyate || 6 ||
[Analyze grammar]

tatsvarūpamidaṃ sarvaṃ jagadābhogi vidyate |
jāyate tena jātena tasminnaṣṭe vinaśyati || 7 ||
[Analyze grammar]

brahmaviṣṇvindrarudrādīṃstasyaivāvayavānviduḥ |
viṭapāniva vṛkṣasya śṛṅgāṇīva mahībhṛtaḥ || 8 ||
[Analyze grammar]

śūnye vyomani tenedaṃ nirmitaṃ trijagatpuram |
pratibhāsānusandhānamātreṇaitya viriñcatām || 9 ||
[Analyze grammar]

yatreme vitatālokā lokakośāścaturdaśa |
vanopavanapālyaśca yatrodyānaparamparāḥ || 10 ||
[Analyze grammar]

krīḍāśikhariṇo yatra sahyamandarameravaḥ |
śītoṣṇadīptī candrārkau dīpau yatrānilākṣatau || 11 ||
[Analyze grammar]

sūryāṃśukacadālolataraṅgottuṅgamauktikāḥ |
vahantyaḥ sarito yatra sanmuktāvalayaścalāḥ || 12 ||
[Analyze grammar]

ikṣukṣīrādisalilā maṇiratnabisāṅkurāḥ |
aurvānalāmbujā yatra vāpyaḥ sapta mahārṇavāḥ || 13 ||
[Analyze grammar]

adha urvyāṃ tathordhve khe puṇyāpuṇyadhanaśriyaḥ |
narāmarakirāṭānāṃ yatrātikrayavikrayau || 14 ||
[Analyze grammar]

tasminneva jagatyasminpure saṅkalpabhūbhujā |
krīḍārthamātmanaścitrā dehāvavarakāḥ kṛtāḥ || 15 ||
[Analyze grammar]

kecidgīrvāṇanāmāna ūrdhva eva niyojitāḥ |
naroragādayaḥ kecidadha eva niveśitāḥ || 16 ||
[Analyze grammar]

vātayantrapravāheṇa calanto māṃsamṛṇmayāḥ |
sitāsthidāravaścitrāstvaglepamasṛṇāmalāḥ || 17 ||
[Analyze grammar]

keciccireṇa naśyanti kecicchīghravināśinaḥ |
kacakṛṣṇolapollāsaracitācchādanaśriyaḥ || 18 ||
[Analyze grammar]

karṇākṣināsāpramukhairdvārairnavabhiranvitāḥ |
anāratavahatprāṇapavanenoṣṇaśītalāḥ || 19 ||
[Analyze grammar]

karṇanāsāsyatālvādivātāyanagaṇānvitāḥ |
bhujādyaṅgapratolīkāḥ pañcendriyakudīpakāḥ || 20 ||
[Analyze grammar]

māyayā racitāsteṣu saṅkalpena mahāmate |
ahaṅkāramahāyakṣāḥ paramālokabhīravaḥ || 21 ||
[Analyze grammar]

dehāvavarakeṣvantarmahāhaṅkārayakṣakaiḥ |
sa hi saṅkrīḍate'tyarthamasadevāsadutthitaiḥ || 22 ||
[Analyze grammar]

yathā kusūle mārjāro bhastrāyāṃ bhujago yathā |
muktāphalaṃ yathā veṇāvahaṅkārastanau tathā || 23 ||
[Analyze grammar]

kṣaṇamabhyudayaṃ yāti kṣaṇaṃ śāmyati dīpavat |
dehageheṣu saṅkalpastaraṅgaḥ sāgareṣviva || 24 ||
[Analyze grammar]

bhaviṣyannavanirmāṇamapyāpnoti tadā puram |
yadā saṅkalpitaṃ vastu pura eva prapaśyati || 25 ||
[Analyze grammar]

asaṅkalpanamātreṇa svenaivāśu vinaśyati |
śreyase paramāyāsya nāśaḥ svo na tu sambhavaḥ || 26 ||
[Analyze grammar]

svayaṃ saṅkalpanāmātrājjāyate bālayakṣavat |
anantāyātmaduḥkhāya nānandāya kadācana || 27 ||
[Analyze grammar]

idaṃ sphāraṃ jagadduḥkhaṃ pratanotyātmasattayā |
asattayā nāśayati kṣaṇamāndhyaṃ yathā tamaḥ || 28 ||
[Analyze grammar]

svayaiva duḥkhadāyinyā ceṣṭayā pariroditi |
kāṣṭhāvaṣṭabdhavṛṣaṇaḥ kīlotpāṭī kapiryathā || 29 ||
[Analyze grammar]

saṅkalpitānandalavastiṣṭhatyuddhurakandharam |
akasmātkhacyutamadhubindubhukkarabho yathā || 30 ||
[Analyze grammar]

svayaṃ viratimāyāti kṣaṇameti ratiṃ kṣaṇam |
kṣaṇaṃ vikāramāyāti saṅkalpo'bhavyabālavat || 31 ||
[Analyze grammar]

enaṃ sakalabhāvebhyaḥ kṛtvā nirmalamādarāt |
matimantaḥ padaṃ yātā yathā putra tathā kuru || 32 ||
[Analyze grammar]

trayastvasyā materdehā uttamādhamamadhyamāḥ |
tamassattvarajassañjñāḥ kāraṇaṃ jagataḥ sthiteḥ || 33 ||
[Analyze grammar]

tamorūpo hi saṅkalpo nityaṃ prākṛtaceṣṭayā |
parāṃ kṛpaṇatāmetya prayāti krimikīṭatām || 34 ||
[Analyze grammar]

sattvarūpo hi saṅkalpo dharmajñānaparāyaṇaḥ |
adūrakevalībhāvaḥ sāmrājyamadhitiṣṭhati || 35 ||
[Analyze grammar]

rajorūpo hi saṅkalpo lokasaṃvyavahāravān |
paritiṣṭhati saṃsāre putradārānurañjitaḥ || 36 ||
[Analyze grammar]

trividhaṃ tu parityajya rūpametanmahāmate |
saṅkalpaḥ paramāyāti padamātmaparikṣaye || 37 ||
[Analyze grammar]

sarvā dṛṣṭīḥ parityajya niyamya manasā manaḥ |
sabāhyābhyantarārthasya saṅkalpasya kṣayaṃ kuru || 38 ||
[Analyze grammar]

yadi varṣasahasrāntaṃ tapaścarasi dāruṇam |
yadi vā līlayātmānaṃ śilayā cūrṇayasyalam || 39 ||
[Analyze grammar]

yadyambudhiṃ praviśasi vaḍavāgnimathāpi vā |
yadi vā patasi śvabhre khaḍgadhārājale'tha vā || 40 ||
[Analyze grammar]

haro yadyupadeṣṭā te hariḥ kamalajo'pi vā |
atyantakaruṇākrānto lokanātho'tha vākpatiḥ || 41 ||
[Analyze grammar]

pātālasthasya bhūsthasya svargasthasyāpi tattava |
nānyaḥ kaścidupāyo'sti saṅkalpopaśamādṛte || 42 ||
[Analyze grammar]

anādāvavikāre ca sukhe paramapāvane |
saṅkalpopaśame yatnaṃ pauruṣeṇa paraṃ kuru || 43 ||
[Analyze grammar]

saṅkalpatantāvakhilā bhāvāḥ protāḥ kilānagha |
bhinne tantau na jāne te kva yānti viśarāravaḥ || 44 ||
[Analyze grammar]

asatsatsadasatsarvaṃ saṅkalpādeva nānyataḥ |
saṅkalpātsadasaccaivamiha satyaṃ kimucyatām || 45 ||
[Analyze grammar]

saṅkalpyate yathā yad yattattathā bhavati kṣaṇāt |
mā kiñcidapi tattvajña saṅkalpaya kadācana || 46 ||
[Analyze grammar]

nissaṅkalpo yathāprāptavyavahāraparo bhava |
cidacetyonmukhatvaṃ hi yāti saṅkalpasaṅkṣaye || 47 ||
[Analyze grammar]

utthāyāsatyarūpeṇa yenāsatyamayātmakam |
tataṃ jagadduḥkhamidaṃ vyarthaṃ sadṛśamātmanaḥ || 48 ||
[Analyze grammar]

tena duḥkhāya mahate kiṃ śritena kilānagha |
yadaduḥkhāya tatprājñāḥ saṃśrayantīha netarat || 49 ||
[Analyze grammar]

adhigataparamārthatāmupetya prasabhamapāsya vikalpajālamuccaiḥ |
adhigamaya padaṃ tadadvitīyaṃ vitatasukhāya suṣuptacittavṛttiḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 35

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: