Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dāśūrasutāvabodhanaṃ nāma sargaḥ |
catustriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
kadācidatha mārgeṇa tena kailāsavāhinīm |
ahaṃ snātumadṛśyātmā vyomavīthigato'gamam || 1 ||
[Analyze grammar]

nirgatya nabhasaḥ saptamunimaṇḍalakoṭarāt |
rātrau prāpto'smi sumate dāśūratarupṛṣṭhakham || 2 ||
[Analyze grammar]

yāvacchṛṇomi viṭapakuharātkānane vacaḥ |
kuṭmalāmbhojabaddhasya ṣaṭpadasyeva nissvanam || 3 ||
[Analyze grammar]

śṛṇu putra mahābuddhe vastuno'sya samāmimām |
varṇayāmi mahāścaryāmekāmākhyāyikāṃ tava || 4 ||
[Analyze grammar]

asti rājā mahāvīryo vikhyāto bhuvanatraye |
nāmnā svottha iti śrīmāñjagadākramaṇe kṣamaḥ || 5 ||
[Analyze grammar]

yasyānuśāsanaṃ sarve bhuvaneṣvapi nāyakāḥ |
śirobhirdhārayantyuccaiścūḍāmaṇimivottamam || 6 ||
[Analyze grammar]

yaḥ sāhasaikarasiko nānāścaryavihāravān |
kenacittriṣu lokeṣu na mahātmā vaśīkṛtaḥ || 7 ||
[Analyze grammar]

yasyārambhasahasrāṇi sukhaduḥkhapradānyalam |
saṅkhyātuṃ naiva śakyante kallolā jaladheriva || 8 ||
[Analyze grammar]

yasya vīryaṃ suvīryasya na śastrāstrairna pāvakaiḥ |
kenacidbhuvane krāntamākāśamiva muṣṭinā || 9 ||
[Analyze grammar]

yadīyāṃ vitatārambhāṃ līlāṃ nirmāṇabhāsurām |
na manāganukurvanti śakropendraharā api || 10 ||
[Analyze grammar]

trayastasya mahābāho dehā digbharaṇakṣamāḥ |
jagadākṛṣya tiṣṭhanti uttamādhamamadhyamāḥ || 11 ||
[Analyze grammar]

vyomanyevātivitate jāto'sau triśarīrakaḥ |
tatraiva ca sthitiṃ yātaśśabdavātakhapakṣivat || 12 ||
[Analyze grammar]

tatraivāpāragagane nagaraṃ tena nirmitam |
caturdaśamahārathyaṃ vibhāgatrayabhūṣitam || 13 ||
[Analyze grammar]

vanopavanamālāḍhyaṃ krīḍāśikharisundaram |
muktālatāvivalitaṃ vāpīsaptakabhūṣitam || 14 ||
[Analyze grammar]

śītaloṣṇātmakākṣīṇadīpadvayavirājitam |
ūrdhvādhogatirūpeṇa vaṇiṅmārgeṇa saṅkulam || 15 ||
[Analyze grammar]

tasminnevātivipule pattane tena bhūbhṛtā |
sañcāriṇo viracitā mugdhāvavarakā gaṇāḥ || 16 ||
[Analyze grammar]

ūrdhve kecidadhaḥ kecinmadhye kecinniyojitāḥ |
keciccireṇa naśyantaḥ kecicchīghravināśinaḥ || 17 ||
[Analyze grammar]

asitacchādanācchannā navadvāravibhūṣitāḥ |
anāratavahadvātā bahuvātāyanānvitāḥ || 18 ||
[Analyze grammar]

dīpapañcakasālokāstristhūṇāśśukladāravaḥ |
masṛṇālepamṛdavaḥ pratolīkulasaṅkulāḥ || 19 ||
[Analyze grammar]

māyayā racitāstena rājñā teṣu mahāmate |
rakṣitāro mahāyakṣā nityamālokabhīravaḥ || 20 ||
[Analyze grammar]

athāvavarakaugheṣu calatsu sa mahīpatiḥ |
karoti vividhāḥ krīḍā nīḍeṣviva vihaṅgamaḥ || 21 ||
[Analyze grammar]

triśarīraḥ sa teṣvantastairyakṣaiḥ saha putraka |
līlālasamuṣitvāśu punarniṣkramya gacchati || 22 ||
[Analyze grammar]

tasyecchā jāyate vatsa kadāciccalacetasaḥ |
puraṃ bhaviṣyannirmāṇaṃ kiñcid yāmīti niścalā || 23 ||
[Analyze grammar]

bhūtāviṣṭa ivāvegāttata utthāya dhāvati |
puraṃ tadapyavāpnoti gandharvairiva nirmitam || 24 ||
[Analyze grammar]

tasyecchā jāyate nāma kadācijjaḍacetasaḥ |
vināśaṃ samprayāmīti tenāśu sa vinaśyati || 25 ||
[Analyze grammar]

punarutpadyate tūrṇaṃ khānmahormirivāmbhasaḥ |
vyavahāraṃ tanotyuccaiḥ punarārambhamantharam || 26 ||
[Analyze grammar]

svayaiva vyavahṛtyātha kadācitparidūyate |
kiṃ karomīdamajño'smi duḥkhito'smīti śocati || 27 ||
[Analyze grammar]

mudametya kadācicca svayamāyāti pīnatām |
prāvṛḍvarṣajalollāsapūrādiva nadīrayaḥ || 28 ||
[Analyze grammar]

pibati valgati gacchati jṛmbhate sphurati bhāti na bhāti ca bhāsuraḥ |
suta mahāmahimā sa mahīpatiḥ patirapāmiva vātarayākulaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 34

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: