Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṃsāravikalpayorvicārayogo nāma sargaḥ |
ṣaṭtriṃśaḥ sargaḥ |
putraḥ |
kīdṛśastāta saṅkalpaḥ kathamutpadyate prabho |
kathaṃ vā vṛddhimāyāti kathaṃ caiva vinaśyati || 1 ||
[Analyze grammar]

dāśūraḥ |
anantasyātmatattvasya sattāsāmānyarūpiṇaḥ |
citaścetyonmukhatvaṃ yattatsaṅkalpāṅkuraṃ viduḥ || 2 ||
[Analyze grammar]

leśataḥ prāptasattākaḥ sa eva ghanatāṃ gataḥ |
yāti cittaṃ khamāpūrya dṛḍhajāḍyāya meghavat || 3 ||
[Analyze grammar]

bhāvayantī citiścetyaṃ vyatiriktamivātmanaḥ |
saṅkalpatāmihāyāti bījamaṅkuratāmiva || 4 ||
[Analyze grammar]

saṅkalpanaṃ hi saṅkalpaḥ svayameṣa prajāyate |
vardhate svata evāśu duḥkhāya na sukhāya tu || 5 ||
[Analyze grammar]

saṅkalpamātraṃ hi bhavāñjalamātraṃ yathārṇavaḥ |
ṛte saṅkalpato'nyā te nāsti saṃsāritā ṛtā || 6 ||
[Analyze grammar]

kākatālīyayogena sañjāto'si mudhaiva hi |
mṛgatṛṣṇādvicandratvavadasatyaṃ ca vardhase || 7 ||
[Analyze grammar]

nigīrṇamātulāṃśasya kanakapratyayo yathā |
svayamabhyetyasatyo'ntaḥ saṅkalpaste tathā bhavet || 8 ||
[Analyze grammar]

asatyameva jātastvamasatyamabhivardhase |
asmiñjāte ca vijñāne asatyaḥ sanvilīyase || 9 ||
[Analyze grammar]

ayaṃ so'hamime bhāvāḥ sukhaduḥkhamayā mama |
vyarthameveti sāsthastvaṃ tenāntaḥ paritapyase || 10 ||
[Analyze grammar]

asannevāsyajāto'si kuto janma kilāsataḥ |
vyarthamevāvamūḍho'si saṅkalpavaśataḥ svataḥ || 11 ||
[Analyze grammar]

mā saṅkalpaya saṅkalpaṃ bhāvaṃ bhāvaya mā sthitau |
etāvataiva bhāvena bhavyo bhavasi bhūtaye || 12 ||
[Analyze grammar]

saṅkalpanāśane yatno na bhūyāṃstava gacchati |
bhāvanābhāvamātreṇa saṅkalpaḥ kṣīyate hṛdi || 13 ||
[Analyze grammar]

sumanaḥkusumāmarde kiñcidvyatikaro bhavet |
susādhe'bhāvamātreṇa na tu saṅkalpanāśane || 14 ||
[Analyze grammar]

puṣpākrāntau karaspandayatnaḥ putropayujyate |
tadapyupakarotyasminna saṅkalpaparikṣaye || 15 ||
[Analyze grammar]

saṅkalpo yena hantavyastena bhāvaviparyayāt |
apyardhena nimeṣeṇa līlayaiva vihanyate || 16 ||
[Analyze grammar]

bhāvamātropaśamane svātmani svasthamāsthite |
sādhyate yadasādhyaṃ tatkasya syātkimivāmateḥ || 17 ||
[Analyze grammar]

saṅkalpenaiva saṅkalpaṃ manasā svamano mune |
bhittvā svātmani tiṣṭha tvaṃ kimetāvati duṣkaram || 18 ||
[Analyze grammar]

upaśānte hi saṅkalpe upaśāntamidaṃ bhavet |
saṃsāraduḥkhamatulaṃ mūlādapi mahāmate || 19 ||
[Analyze grammar]

saṅkalpo hi mano jīvaścittaṃ dhīratha vāsanā |
nāmnaivānyatvamapyeṣāṃ nārthenārthavidāṃ vara || 20 ||
[Analyze grammar]

saṅkalpāṃśādṛte neha kiñcidapyasti kutracit |
tameva hṛdayācchinddhi kimanyatpariśocasi || 21 ||
[Analyze grammar]

yathaivedaṃ nabhaśśūnyaṃ jagacchūnyaṃ tathaiva hi |
asanmayavikalpotthe ubhe ete tate yataḥ || 22 ||
[Analyze grammar]

asiddhaṃ sarvamevaitad yadasiddhena sādhitam |
saṅkalpena jagattasmādbhāvanā kvāvatiṣṭhatām || 23 ||
[Analyze grammar]

satyāsthāyāmasatyāṃ tu kiṃniṣṭhā vāsanā bhavet |
vāsanākṣayataḥ siddhistataḥ prāpyaṃ na śiṣyate || 24 ||
[Analyze grammar]

tasmādasadidaṃ sarvaṃ draṣṭavyaṃ helayeddhayā |
na tu bhāvanayā tena sukhaduḥkhairna lipyate || 25 ||
[Analyze grammar]

avastvitīdaṃ nirṇīya nehāsthā sampravartate |
āsthākṣaye na jāyete harṣāmarṣau bhavābhavau || 26 ||
[Analyze grammar]

mano mithyā karotīdaṃ sukhaduḥkhābhravibhramam |
mano jīvaḥ sphuratyuccairmānasaṃ nagaraṃ jagat || 27 ||
[Analyze grammar]

bhaviṣyadvartamānaṃ ca bhūtaṃ ca parivartayat |
vāsanāvaśato loke sphuracchakti manaḥ sthitam || 28 ||
[Analyze grammar]

karoti svāśayenemāṃ vyavasthāṃ malinaścalaḥ |
ātmanaḥ sadṛśīṃ lolāṃ jīvo hṛdvanamarkaṭaḥ || 29 ||
[Analyze grammar]

dīrghamākāramādāya nimeṣād yānti hrasvatām |
grahītuṃ ca na yujyante saṅkalpā jaḍavīcayaḥ || 30 ||
[Analyze grammar]

manāgdṛṣṭā vivardhante dahanti saparicchadam |
tṛṇamātreṇa dīpyante saṅkalpā vahniśeṣavat || 31 ||
[Analyze grammar]

jagatprakaṭanākārāḥ pradīptāḥ kṣaṇabhaṅgurāḥ |
bhramadā jaḍasaṃsthānāḥ saṅkalpāstaḍidagnayaḥ || 32 ||
[Analyze grammar]

yadaivāsannayaṃ putra tadaivāśu cikitsitum |
śakyate nātra sandeho nāsatsadbhavati kvacit || 33 ||
[Analyze grammar]

san sthito yadi saṅkalpo duścikitsastato bhavet |
kiṃ tvasadbhūta evaiṣa sucikitsastadā bhṛśam || 34 ||
[Analyze grammar]

akṛtrimaṃ cetsaṃsāramalamaṅgārakārṣṇyavat |
tadetatkṣālane sādho kaḥ pravarteta durmatiḥ || 35 ||
[Analyze grammar]

kiṃ tvetattaṇḍule śūkatuṣakambukavatsthitam |
yadā tadā prayatnena pauruṣeṇa vinaśyati || 36 ||
[Analyze grammar]

akṛtrimamapi prāptaṃ bhṛśaṃ kṛtrimatāṃ suta |
sukhocchedyatayā jñasya saṃsāramalamātatam || 37 ||
[Analyze grammar]

taṇḍulasya yathā carma yathā tāmrasya kālimā |
naśyati kriyayā putra puruṣasya tathā malam || 38 ||
[Analyze grammar]

jīvasya taṇḍulasyeva malaṃ sahajamapyalam |
naśyatyeva na sandehastasmādudyamavānbhava || 39 ||
[Analyze grammar]

asatkalpairvikalpairyaḥ saṃsāro janito mudhā |
stokenāsau layaṃ yāti kvāsadvastu kila sthiram || 40 ||
[Analyze grammar]

asattāmeti saṃsāraḥ svāṃ vyavasthāṃ vicinvataḥ |
dīpālokādivāndhatvaṃ dvīndutvaṃ svīkṣitādiva || 41 ||
[Analyze grammar]

nedaṃ tava na cāsya tvaṃ bhrāntiṃ putra parityaja |
asatye satyavaddṛṣṭe bhāvanāṃ mā nyavīviśaḥ || 42 ||
[Analyze grammar]

mama guruvibhavojjvalā vilāsā iti tava māstu vṛthaiva vibhramo'ntaḥ |
tvayi sati vitatāśca te vilāsā vilasati sarvamidaṃ tadātmatattvam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 36

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: