Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sarvaikatvapratipādanopadeśo nāma sargaḥ |
dvāviṃśaḥ sargaḥ |
rāmaḥ |
utpattiḥ kathameteṣāṃ jīvānāṃ brahmaṇaḥ padāt |
kiyatī kīdṛśī veti vistareṇa vada prabho || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
utpadyante yathā citrā brahmaṇo bhūtajātayaḥ |
yathā nāśaṃ prayāntyetā yathā muktā bhavanti ca || 2 ||
[Analyze grammar]

yathā ca parivardhante tiṣṭhantyantarhitā yathā |
tatkrameṇa mahābāho śṛṇu vakṣyāmi te'nagha || 3 ||
[Analyze grammar]

brāhmī cicchaktiramalā kalayantī yadṛcchayā |
sarvaśaktiḥ svayaṃ cetyaṃ bhavatyākalanātmakam || 4 ||
[Analyze grammar]

kalanā ghanatāmetya yatkiñcidapi sā svayam |
saṅkalpayati paścāttattattāmeti manaḥpadam || 5 ||
[Analyze grammar]

manaḥ saṅkalpamātreṇa gandharvapuravatkṣaṇāt |
tanotīdamasaddṛśyaṃ brāhmīṃ dṛṣṭimiva tyajat || 6 ||
[Analyze grammar]

citsvarūpaṃ parikacacchūnyamevāvatiṣṭhate |
yattaddṛśyaṃ sthitaṃ tasmāddṛśyamākāśameva naḥ || 7 ||
[Analyze grammar]

kṛtvā padmajasaṅkalpaṃ rūpaṃ paśyati pādmajam |
tato jagatkalpayati svaprajāpatipūrvakam || 8 ||
[Analyze grammar]

caturdaśavidhānantabhūtajātasaghuṅghumam |
jñaptirevamiyaṃ rāma cittānnirmitimāgatā || 9 ||
[Analyze grammar]

cittamātramayī śūnyā vyomamātraśarīrikā |
saṅkalpamātranagarī bhrāntimātrātmikāsatī || 10 ||
[Analyze grammar]

iha kāścinmahāmohā bhūtānāṃ jātayaḥ sthitāḥ |
kāścidabhyuditajñānāḥ kāścinmadhye skhalanti hi || 11 ||
[Analyze grammar]

bhuvi sambudhyamānānāṃ yāntīnāmupadeśyatām |
sarvāsāṃ bhūtajātīnāṃ yā etā narajātayaḥ || 12 ||
[Analyze grammar]

bahvādhayo duḥkhamayyastā hi dveṣabhayāturāḥ |
tāsāṃ madhyātpravakṣyāmi tāvad rājasasāttvikīm || 13 ||
[Analyze grammar]

yattadastyamṛtaṃ brahma sarvavyāpi nirāmayam |
cidābhāsamanantākhyamanādi vigatabhramam || 14 ||
[Analyze grammar]

nisspandavapuṣastasya spandasattaikadeśataḥ |
ghanatāmeti somye'bdhau calatvāccakratāmiva || 15 ||
[Analyze grammar]

rāmaḥ |
anantasyātmatattvasya ekadeśaḥ ka ucyate |
kathaṃ vikāritā vā syātkathaṃ cāvayavikramaḥ || 16 ||
[Analyze grammar]

vasiṣṭhaḥ |
tena jātaṃ tato jātamitīyaṃ racanā girām |
śāstrasaṃvyavahārārthaṃ na rāma paramārthataḥ || 17 ||
[Analyze grammar]

vikāritāvayavitādiṅmattādeśitādayaḥ |
kramā na sambhavantīśe dṛśyamānodayā api || 18 ||
[Analyze grammar]

taṃ vinā kalpanaivānyā nāsti nāpi bhaviṣyati |
kutastyau kramaśabdārthāv uktayo vyavahārajāḥ || 19 ||
[Analyze grammar]

yehā yā kalpanā yo'rtho yaśśabdo yo'ṅgināṃ gaṇaḥ |
tajjatvāttanmayatvācca tattattanmayamiṣyate || 20 ||
[Analyze grammar]

tajjaḥ sa eva bhavati vahnervahnirivotthitaḥ |
janyo'yaṃ janakaścāyamityuktau bhedakalpanā || 21 ||
[Analyze grammar]

ayamasmātsamutpanna itīyaṃ yā jagatsthitiḥ |
ādhikyaṃ tatkriyāśaktau janyaṃ janakameva tat || 22 ||
[Analyze grammar]

idamanyadidaṃ cānyaditi śabdārthavibhramaḥ |
uktāveva na devo'sti pramite bhinnatā yataḥ || 23 ||
[Analyze grammar]

tajjayaiva manaśśaktyā svataḥ sañjñā pravartate |
dṛḍhabhāvanayā tasyā iṣṭo'rthaḥ pratipadyate || 24 ||
[Analyze grammar]

agneśśikhāyā ekasyā dvitīyā janiketi yā |
uktivaicitryamevaitannoktyarthe'trāsti satyatā || 25 ||
[Analyze grammar]

na janyajanakādyāstāḥ sambhavantyuktayaḥ pare |
ekameva tvanantaṃ yatkiṃ kathaṃ tajjaniṣyate || 26 ||
[Analyze grammar]

uktereṣa svabhāvo yaduktaivoktiranantaram |
pratiyogivyavacchedasaṅkhyādyarthena yujyate || 27 ||
[Analyze grammar]

ūrmijālamivāmbhodhau pare yaḥ paridṛśyate |
śabdārthakalanākārastadbrahmaiva vidurbudhāḥ || 28 ||
[Analyze grammar]

brahma cidbrahma ca mano brahma jñānamavastu ca |
brahmārtho brahma śabdaśca brahma digbrahma dhātavaḥ || 29 ||
[Analyze grammar]

ayamanyo'yamanyo'yaṃ bhāga ityantarātmanoḥ |
mithyājñānavikalpoktau vāci satyārthatātra kā || 30 ||
[Analyze grammar]

vahneśśikhāyā jāteyaṃ śikheti manaso hi yā |
cāpalotthā vikalpaśrīrvastutaḥ sā na sidhyati || 31 ||
[Analyze grammar]

asatyaiva vikalpoktiḥ satyabhāvena kalpyate |
mohopahatadṛṣṭitvāddvicandrajñānadoṣavat || 32 ||
[Analyze grammar]

sarvasmātsarvagāttasmādanantādbrahmaṇaḥ padāt |
nānyatkiñcitsambhavati taduktaṃ yattadeva tat || 33 ||
[Analyze grammar]

brahmatattvaṃ vinā neha kiñcidevopapadyate |
sarvaṃ ca khalvidaṃ brahmetyeṣaiva paramārthatā || 34 ||
[Analyze grammar]

evamprāyaśca he prājña siddhāntaste bhaviṣyati |
atraivodāhariṣyāmaḥ siddhāntārthoktipañjaram || 35 ||
[Analyze grammar]

ihāvidyādikāḥ kecidvidyante netare kramāḥ |
jñāsyasyalamaśeṣārthametadajñānasaṅkṣaye || 36 ||
[Analyze grammar]

avastusaṅkṣaye vastu yathāvastu prasīdati |
yathāvaddṛśyate dṛśyaṃ jagannaiśatamaḥkṣaye || 37 ||
[Analyze grammar]

yadidamakhilamātataṃ kudṛṣṭyā tadupaśame tava rāma nirmalābhe |
avitathavaradarśane bhaviṣyatyavitathameva na saṃśayo'tra kaścit || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 22

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: