Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

brahmaivedaṃ sarvaṃ jagaditi pratipādanopadeśo nāma sargaḥ |
trayoviṃśaḥ sargaḥ |
rāmaḥ |
kṣīrodakukṣitulyābhiśśītalāmaladīptibhiḥ |
tavoktibhirvicitrābhirgambhīrābhirihābhitaḥ || 1 ||
[Analyze grammar]

kṣaṇamāndhyamivāpnomi kṣaṇaṃ yāmi prakāśatām |
śāntātapabalaḥ prāvṛḍlolābhra iva vāsaraḥ || 2 ||
[Analyze grammar]

anantasyāprameyasya sarvasyaikasya bhāsvataḥ |
anastamitasārasya kalanā kathamāgatā || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
yathābhūtārthavākyārthāḥ sarvā eva mamoktayaḥ |
nāsamarthavirūpārthāḥ pūrvāparavirodhadāḥ || 4 ||
[Analyze grammar]

jñānadṛṣṭau prasannāyāṃ prabodhe pratatodaye |
yathāvajjñāsyasi svastho madvāgdṛṣṭimimāmalam || 5 ||
[Analyze grammar]

upadeśyopadeśārthaṃ śāstrārthapratipattaye |
śabdārthavākyaracanā bhramāyeyaṃ kṣaṇaṃ tava || 6 ||
[Analyze grammar]

yadādhunā jñāsyasi tatsatyamatyantanirmalam |
vācyavācakaśabdārthabhedaṃ jñāsyasi vai tadā || 7 ||
[Analyze grammar]

bhedakṛdvākprapañco'yamupadeśyeṣu kalpitaḥ |
sa cājñeṣveva na jñeṣu vidyate pāramārthikaḥ || 8 ||
[Analyze grammar]

kalanāmalamīhādi kiñcinnātmani vidyate |
nīrāgaṃ brahma nirdvandvaṃ tadevedaṃ jagatsthitam || 9 ||
[Analyze grammar]

etadvicitrarūpābhiruktibhirbahuśaḥ punaḥ |
vistāreṇaiva vaktavyaṃ siddhāntāvasare'nagha || 10 ||
[Analyze grammar]

vākprapañcaṃ vinā tvetadajñānamatulaṃ tamaḥ |
bhettumanyo'nyamuditaṃ yatnaṃ kartuṃ na śakyate || 11 ||
[Analyze grammar]

avidyayaivottamayā svātmanāśodyamotkayā |
vidyā samprāpyate rāma sarvadoṣātihāriṇī || 12 ||
[Analyze grammar]

śāmyati hyastramastreṇa malena kṣālyate malam |
śamaṃ viṣaṃ viṣeṇaiti ripuṇā hanyate ripuḥ || 13 ||
[Analyze grammar]

īdṛśī bhūtamāyeyaṃ yā svanāśena harṣadā |
na lakṣyate svabhāvo'syāḥ prekṣyamāṇaiva naśyati || 14 ||
[Analyze grammar]

vivekamācchādayati jaganti janayatyalam |
na ca vijñāyate kaiṣā paśyāścaryamidaṃ mahat || 15 ||
[Analyze grammar]

aprekṣyamāṇā sphurati prekṣitā tu vinaśyati |
māyeyamaparijñāyamānarūpaiva valgati || 16 ||
[Analyze grammar]

aho nu khalu citreyaṃ māyā saṃsārabandhanī |
asatyaivātisatyeva prājñānapi hinasti yā || 17 ||
[Analyze grammar]

atyabhinne pade tasmiṃstanvānā bhedamātatam |
saṃsāramāyā vijñātā yenāsau puruṣottamaḥ || 18 ||
[Analyze grammar]

nāstyeṣā paramārthenetyevambhāvanayeddhayā |
jño bhūtvā jñeyasamprāptyā jñāsyasyasyāstvamāśayam || 19 ||
[Analyze grammar]

yāvattu na prabuddhastvaṃ tāvanmadvacasaiva te |
niścayo bhavatūddāmo nāstyavidyeti niścalaḥ || 20 ||
[Analyze grammar]

yadidaṃ dṛśyatāṃ yātaṃ mānasaṃ mananaṃ mahat |
asattaditi yasyāntarniścayo mokṣabhāgasau || 21 ||
[Analyze grammar]

yadidaṃ dṛśyatāṃ prāptaṃ manomātravijṛmbhitam |
sattadbrahmeti yasyāntarniścayaḥ so'pi mokṣabhāk || 22 ||
[Analyze grammar]

calācalā tṛtīyā yā dṛṣṭirābaddhabhāvanā |
sā samagrajagadbhūtakhagabandhanavāgurā || 23 ||
[Analyze grammar]

yaḥ svapnabhramavadbhrāntamasatsadvaikaniścayaḥ |
jagatpaśyatyasaktātmā na sa duḥkhe nimajjati || 24 ||
[Analyze grammar]

yasyemāḥ svasvarūpāsu bhāvanāsvātmabhāvanāḥ |
asvarūpasvarūpasya tasyāvidyaiva vidyate || 25 ||
[Analyze grammar]

vikāritādayo doṣā na kecana mahātmani |
paramātmani vidyante payasīveha pāṃsavaḥ || 26 ||
[Analyze grammar]

bhāvanā śabdaśabdārtharañjaneyaṃ jagadgatā |
vyavahārārthamutpannā vyatiriktā na cātmanaḥ || 27 ||
[Analyze grammar]

anena vyavahāreṇa vinaitāśśāstradṛṣṭayaḥ |
saṃsthitiṃ nādhigacchanti paṭā iva vitantavaḥ || 28 ||
[Analyze grammar]

uhyamāno hyavidyādhvanyātmā nehopalabhyate |
ātmajñānādṛte tacca śāstrārthātsamavāpyate || 29 ||
[Analyze grammar]

avidyāsaritaḥ pāramātmalābhādṛte kila |
rāma nāsādyate taddhi padamakṣayamacyutam || 30 ||
[Analyze grammar]

yataḥ kutaścijjāteyamavidyā bhramadāyinī |
nūnaṃ sthitimupāyātā samācchādya padaṃ sthitā || 31 ||
[Analyze grammar]

kuto jāteyamiti te rāma māstu vicāraṇā |
imāṃ kathamahaṃ hanmītyeṣā te'stu vicāraṇā || 32 ||
[Analyze grammar]

astaṅgatāyāṃ kṣīṇāyāmasyāṃ jñāsyasi rāghava |
yata eṣā yathā caiṣā yathā naṣṭetyakhaṇḍitam || 33 ||
[Analyze grammar]

vastutaḥ khalu nāstyeṣā vibhātyevānavekṣitā |
asato bhrāntibhātasya rūpaṃ jānāti kaḥ kutaḥ || 34 ||
[Analyze grammar]

jāteyaṃ prauḍhimāpannā doṣāyaivātatākṛtiḥ |
balātpraṇāśayitvaināṃ parijñāsyasi vai tataḥ || 35 ||
[Analyze grammar]

api śūrā api prājñāste na santi jagattraye |
avidyayā ye puruṣā na nāma vivaśīkṛtāḥ || 36 ||
[Analyze grammar]

tadasyāṃ rogaśālāyāṃ yatnaṃ kuru cikitsane |
yathaiṣā janmaduḥkhena na bhūyastvāṃ niyokṣyati || 37 ||
[Analyze grammar]

sarvāpadāmekasakhīmajñānatarumañjarīm |
anarthasārthajananīmavidyāmalamuddhara || 38 ||
[Analyze grammar]

bhayaviṣādadurādhivipatpradāṃ hṛdayamohamahāpaṭalākulām |
bhṛśamapāsya kudṛṣṭimimāṃ balādbhava bhavārṇavapāramupāgataḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 23

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: