Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

upadeśakaraṇaṃ nāma sargaḥ |
ekaviṃśaḥ sargaḥ |
rāmaḥ |
bhagavannevaṃguṇaviśiṣṭe pare brahmaṇyeva vidyamāne kuta evāvidyācitrarūpāyāḥ sṛṣṭerāgama iti kathaya mahātman || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
rājaputra brahmatattvamevedamāvartate | yasmātsarvaśakti tattasmātsarvaśaktayo brahmaṇi dṛśyante | sattvamasattvaṃ dvitvamekatvamādyatvamantatvamiti | tataśca nānyat || 2 ||
[Analyze grammar]

yathā jalarāśau jalarāśaya ullāsapratyullāsairnānākāratāṃ darśayantaḥ prakaṭatāṃ gacchanti | tathā cidghana eva cidghanaścitaṃ cinvānaḥ sarvāśśaktīḥ karmamayīrvāṅmayīrmanomayīścinoti bibharti janayati kṣapayati ceti || 3 ||
[Analyze grammar]

sarveṣāmeva jīvānāṃ sarvāsāmabhito dṛśām |
samagrāṇāṃ padārthānāmutpattirbrahmaṇo'niśam || 4 ||
[Analyze grammar]

lokāḥ parādupāyānti tasmin sthitvā viśantyalam |
tanmayā eva satataṃ taraṅgā iva sāgare || 5 ||
[Analyze grammar]

rāmaḥ |
bhagavaṃstavātigahaneyaṃ vacanavyaktiḥ | na khalu vākyārthamavagacchāmi | kva kilātītamanaṣṣaṣṭhendriyavṛtti brahmatattvaṃ | kva bhaṅgureyaṃ tajjā padārthaśrīriti vacanaracanā || 6 ||
[Analyze grammar]

yadi cāyamārambho brahmaṇa āpatitastadanena tatsadṛśenaiva bhavitavyam | yo yasmājjāyate sa tatsadṛśo bhavati | yathā puruṣaḥ puruṣāt | dīpāddīpaḥ | sasyātsasyam | ato nirvikārād yadāgataṃ nirvikāreṇaiva tena bhavitavyam | athedaṃ vyatiriktaṃ cedātmanastanniṣkalaṅkasya kuta iyaṃ kalaṅkāpattiḥ || 7 ||
[Analyze grammar]

ityākarṇya bhagavānbrahmarṣiruvāca || 8 ||
[Analyze grammar]

vasiṣṭhaḥ |
brahmaivedaṃ sthitaṃ nānā malamastīha nānagha |
taraṅgormigaṇairambhaḥ sindhau sphurati no rajaḥ || 9 ||
[Analyze grammar]

dvitīyā kalpanaiveha na raghūdvaha vidyate |
brahmamātrādṛte vahnāvauṣṇyamātrādṛte yathā || 10 ||
[Analyze grammar]

rāmaḥ |
nirduḥkhaṃ brahma nirdharma tajjaṃ duḥkhamidaṃ jagat |
aspaṣṭārthamidaṃ brahmanna vedmi vacanaṃ tava || 11 ||
[Analyze grammar]

vālmīkiḥ |
ityukte tatra rāmeṇa cintayāmāsa cetasā |
vasiṣṭho muniśārdūlo rāghavasyopadeśane || 12 ||
[Analyze grammar]

paraṃ vikāsamāyātā nāsya tāvadiyaṃ matiḥ |
kiñcinnirmalatāṃ prāptā prohyate veha vastuni || 13 ||
[Analyze grammar]

vyutpannamanasastvasya jñātajñeyasya dhīmataḥ |
mokṣopāyagirāṃ pāraṃ prayātasya vivekataḥ || 14 ||
[Analyze grammar]

na kaścitkasyaciddoṣo nāstyavidyātmanītyalam |
yāvannoktaṃ na viśrāntiṃ tāvad yātyeva rāghavaḥ || 15 ||
[Analyze grammar]

ardhavyutpannabuddhestu naitat vaktuṃ hi śobhanam |
dṛṣṭyānayā bhogadaśāṃ bhāvayanneṣa naśyati || 16 ||
[Analyze grammar]

parāṃ dṛṣṭiṃ prayātasya bhogecchā nābhijāyate |
sarvaṃ brahmeti siddhāntakāle rāmasya yujyate || 17 ||
[Analyze grammar]

ādau śamadamaprāyairguṇaiśśiṣyaṃ viśodhayet |
paścātsarvamidaṃ brahma śuddhastvamiti bodhayet || 18 ||
[Analyze grammar]

ajñasyārdhaprabuddhasya sarvaṃ brahmeti yo vadet |
mahānarakajāleṣu sa tena viniyojitaḥ || 19 ||
[Analyze grammar]

prabuddhabuddheḥ prakṣīṇabhogecchasya nirāśiṣaḥ |
nāstyavidyāmalamiti yuktaṃ vaktuṃ mahātmanaḥ || 20 ||
[Analyze grammar]

iti sañcintya bhagavānajñānatimirāpahaḥ |
samuvāca muniśreṣṭho vasiṣṭho bhūmibhāskaraḥ || 21 ||
[Analyze grammar]

vasiṣṭhaḥ |
kalaṅkakalanā brahmaṇyasti nāstīti rāghava |
siddhāntakāle vaktavyaṃ svayaṃ jñāsyasi vānagha || 22 ||
[Analyze grammar]

brahma tu sarvaśakti sarvavyāpi sarvagataṃ sarvehaṃ sarvaṃ ceti || 23 ||
[Analyze grammar]

yathendrajālinaḥ paśyasi vicitrarūpāḥ kriyā janayataḥ sadasattāṃ nayanti | asacca sattāṃ nayanti te | tathaivātmā | na māyāmayo'pi māyāmaya iva |
paramaindrajāliko ghaṭaṃ paṭaṃ karoti | śakaṭamavaṭaṃ karoti | upale latāmutpādayati | meroḥ kanakataṭe nandanamiva || 24 ||
[Analyze grammar]

latāyāmupalamutpādayati | kalpapādapeṣu ratnastabakamiva | vyomni kānanamadhyāropayati | gāndharvamudyānamiva | kānanaṃ gaganatāṃ nayati | naṣṭacchāyaṃ janamiva | vyoma dharātalaṃ nayati | gandharvanagararājagṛhavipulājiramiva | bhūtale vyoma niveśayati | ratnakuṭṭimeṣvākāśapratibimbamiva || 25 ||
[Analyze grammar]

kiṃ tadasti jagati babhūva bhaviṣyati vā yadīśvaro'vyaktarūpo'pi cittatāmupetya na darśayati | sarvameva sarvathā sarvatra sarvadā sambhavatyeva || 26 ||
[Analyze grammar]

ekameveha vastu vidyate iti | tasmāddharṣāmarṣavismayānāṃ ka ivāvasaro rāma | samatayaiva satataṃ matimatā sthātavyam || 27 ||
[Analyze grammar]

smayavismayasammohaharṣāmarṣavikāritām |
samatācalitastajjño na kadācana gacchati || 28 ||
[Analyze grammar]

aparyavasānadeśakālavati citrā hi jagati yuktayo dṛśyante | etāśca yuktīrnāsāvātmā yatnena racayati | na hi samudraḥ prayatnena taraṅgaracanāṃ karoti | na cotpannāstiraskaroti sāgara iva vīcīḥ || 29 ||
[Analyze grammar]

kiṃ tarhi kṣīra iva ghṛtaṃ | ghaṭa ivāṇavaḥ | paṭa iva tantavaḥ | vaṭā iva vaṭadhānāyāmātmanyeva sthitā etāśśaktayaḥ prakaṭatāmāgatā hriyante'viratameva taraṅgavat || 30 ||
[Analyze grammar]

nātra kaścitkartā na bhoktā na vināśayiteti | kevalamātmatattve sākṣiṇi nirāmaye samatayātmani nityamakṣubdhaṃ tiṣṭhati satyevaṃ sampadyate || 31 ||
[Analyze grammar]

sati dīpa ivālokaḥ satyarka iva vāsaraḥ |
sati puṣpa ivāmodaḥ svataḥ sampadyate jagat || 32 ||
[Analyze grammar]

ābhāsamātramevedaṃ paridṛśyata eva vā |
spandaḥ samīraṇasyeva na sannāsadiva sthitam || 33 ||
[Analyze grammar]

na kāsāñcideva jāgatīnāṃ dṛṣṭīnāṃ paramārthato bhagavānbhūtavinaṣṭānāṃ punaḥkartā kṛtānāṃ vā vināśayitā | kevalaṃ kadācitprakaṭāḥ kadācidalpaprakaṭāḥ kadācidatiprakaṭā vana iva kusumarāśayaḥ || 34 ||
[Analyze grammar]

naśyatīha hi tadvastu nātmabhūtaṃ yadātmanaḥ |
kathaṃ naśyati tadvastu svātmabhūtaṃ yadātmanaḥ || 35 ||
[Analyze grammar]

tasmādasamyagjñānavaśādbrahmaṇaḥ sarvapadārthānāmāgamaḥ | avatīrṇānāṃ ca teṣāmavataraṇasamakālamevāvidyodeti | tayājñānaṃ dṛdhatāmeti | tadataśśatasahasraskandho vicitraśubhāśubhavalito bhuvanabhūriśākhaḥ sphāratāmeti saṃsāradrumaḥ || 36 ||
[Analyze grammar]

āśāmañjaritākṛtiṃ vivalitaṃ duḥkhāhibhirdāruṇairbhogaiḥ pallavitaṃ jarākusumitaṃ tṛṣṇālatābhāsuram |
saṃsāraṃ viṣavṛkṣamātmanigaḍaṃ chittvā vivekāsinā muktastvaṃ vihareha vāraṇapatiḥ stambhādivonmocitaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 21

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: