Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhārgavopākhyāne navasaṅgamo nāma sargaḥ |
triṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
iti cittavilāsena ciramutprekṣitaiḥ priyaiḥ |
praṇayairbhārgavasyāsīttuṣṭaye sasamāgamaḥ || 1 || mandāradāmākulayā vaibudhāsavamattayā |
tadā tena tayā sārdhaṃ dvitīyenāmalendunā || 2 ||
[Analyze grammar]

vihṛtaṃ mattahaṃsāsu hemapaṅkajinīṣu ca |
taṭeṣvamaravāhinyāḥ saha kinnaracāraṇaiḥ || 3 ||
[Analyze grammar]

pītamindudalasyandi devaiḥ saha rasāyanam |
pārijātalatājālanilayeṣu vilāsinā || 4 ||
[Analyze grammar]

cārucaitrarathodyānalatādolāsu līlayā |
ciraṃ vilasitaṃ vyagraiḥ saha vidyādharīgaṇaiḥ || 5 ||
[Analyze grammar]

nandanopavanābhogo mandareṇeva vāridhiḥ |
bhṛśamullolatāṃ nītaḥ pramathaiḥ saha śāmbhavaiḥ || 6 ||
[Analyze grammar]

bālahemalatājālajaṭilāsu darīṣu ca |
bhrāntamunmattarāgeṇa mairavīṣvabjinīṣviva || 7 ||
[Analyze grammar]

kailāsavanakuñjeṣu tayā saha vilāsinā |
hārendudhavalā rātriḥ kṣapitā gaṇagītibhiḥ || 8 ||
[Analyze grammar]

gandhamādanaśailasya viśramyopari sānuṣu |
sā tena kanakāmbhojairāpādamabhimaṇḍitā || 9 ||
[Analyze grammar]

lokālokataṭānteṣu vicitrāścaryahāriṣu |
krīḍitaṃ kṛtahāsena rāma tena tayā saha || 10 ||
[Analyze grammar]

mandarāntarakaccheṣu sārdhaṃ hariṇaśāvakaiḥ |
avasatsa samāṣṣaṣṭiṃ kalpitāmaramandiraḥ || 11 ||
[Analyze grammar]

kṣīrārṇavataṭeṣvasya vanitāsahacāriṇaḥ |
kṣīṇaṃ kṛtayugādardhaṃ śvetadvīpajanaiḥ saha || 12 ||
[Analyze grammar]

gandharvanagarodyānalīlāviracanairasau |
sṛṣṭānantajagatsṛṣṭeḥ kālasyānukṛtiṃ gataḥ || 13 ||
[Analyze grammar]

athāvasadasau śukraḥ purandarapure punaḥ |
sukhaṃ caturyugānyaṣṭau hariṇekṣaṇayā saha || 14 ||
[Analyze grammar]

puṇyakṣayānusandhānāttataścāvanimaṇḍale |
tayaiva saha māninyā papātāpahṛtākṛtiḥ || 15 ||
[Analyze grammar]

parālūnasamastāṅgo hṛtasyandananandanaḥ |
cintāparavaśo dhvastaḥ samitīvāhato bhaṭaḥ || 16 ||
[Analyze grammar]

patitasyāvanau tasya cintayā saha dīrghayā |
śarīraṃ śatadhā yātaṃ śilāpātīva nirjharaḥ || 17 ||
[Analyze grammar]

saṃśīrṇayordehakayościtte te vāsanāvṛte |
viceratustayorvyomni nirnīḍau vihagau yathā || 18 ||
[Analyze grammar]

tatrāviviśatuścāndraṃ te citte raśmijālakam |
prāleyatāmupetyāśu śālitāmatha jagmatuḥ || 19 ||
[Analyze grammar]

śālīṃstānbhuktavānpakvāndaśārṇeṣu dvijottamaḥ |
śaukrāñchukrāṅganāgarbhānmālaveṣu ca bhūpatiḥ || 20 ||
[Analyze grammar]

ajāyatośanāḥ pūrvaṃ daśārṇeṣu dvijottamāt |
nṛpāduttamasaubhāgyānmālaveṣu tadaṅganā || 21 ||
[Analyze grammar]

sa tatra vavṛdhe bālaḥ sā tatra vavṛdhe'ṅganā |
tau pūrvadampatī jātau svarbhraṣṭāviva bhūtale || 22 ||
[Analyze grammar]

atha ṣoḍaśavarṣo'bhūcchukraḥ sāraṅganāmabhṛt |
piturgṛhe yauvanavāñchrīmānviprakumārakaḥ || 23 ||
[Analyze grammar]

mālānāmasurastrī sā kumārī rājasadmani |
bhṛṅgekṣaṇā gatā vṛddhiṃ latā varavane yathā || 24 ||
[Analyze grammar]

rājaputrī tato mālā pūjayāmāsa śaṅkaram |
labheyaṃ prāktanaṃ siddhaṃ patimityaniśaṃ śubhā || 25 ||
[Analyze grammar]

atha mālavabhūpasya yajñe dvijasabhāgatam |
mālā dadarśa sāraṅgaṃ pitrā saha samāgatam || 26 ||
[Analyze grammar]

taṃ dṛṣṭvā sānavadyāṅgī prāktanasnehabhāvitā |
dṛṣṭacandrendumaṇivatsnehasvinnāṅgikā babhau || 27 ||
[Analyze grammar]

tato yajñasabhāmadhye dāśārṇadvijadārakam |
bhartṛtve varayāmāsa sā mālā mālavātmajā || 28 ||
[Analyze grammar]

kramātkṛtavivāhāya tasmai vārdhakajarjaraḥ |
mālaveśo'khilaṃ rājyaṃ pratipādya vanaṃ yayau || 29 ||
[Analyze grammar]

sa sāraṅgastayā sārdhaṃ tasminmālavamaṇḍale |
cakārātisukhī rājyaṃ śakravaccharadāṃ śatam || 30 ||
[Analyze grammar]

atha kālena mahatā cañcalatvācca cetasaḥ |
apriyatvaṃ mitho yātau dampatī tau vidhervaśāt || 31 ||
[Analyze grammar]

sāraṅgastu jarājīrṇaḥ pātasajjakalevaraḥ |
dadhre śvasanaśaithilyājjīrṇaparṇasavarṇatām || 32 ||
[Analyze grammar]

jāyājanavirāgeṇa vārdhakātiśayena ca |
maraṇaṃ mandamandeho nirīho'bhinananda saḥ || 33 ||
[Analyze grammar]

atha nīrasarājyasya duḥkhātiśayaśaṃsinaḥ |
araṇya iva vetālo moho'tighanatāṃ gataḥ || 34 ||
[Analyze grammar]

mohāndhakūpapatitaṃ bhogāsaṅgādanāratam |
avivekinamajñānamasajjanaparāyaṇam || 35 ||
[Analyze grammar]

jahārainaṃ tato mṛtyustṛṣṇākavalitāśayam |
pataṅgamiva maṇḍūkaḥ kṛtākrandamakiñcanam || 36 ||
[Analyze grammar]

tataḥ karmaphalaṃ bhuktvā svaṃ paratra śubhāśubham |
aṅgeṣu dhīvaro jātaḥ sa durbhāvavaśāttadā || 37 ||
[Analyze grammar]

tatra dhīvarakarmāṇi kurvan sa śaradāṃ śatam |
duḥkhajarjaracetastvādvairāgyaṃ samupāyayau || 38 ||
[Analyze grammar]

duḥkhaṃ saṃsāra ityevaṃ cintayanbhāskaraṃ tataḥ |
sampataṃstena sañjātaḥ sūryavaṃśe mahānṛpaḥ || 39 ||
[Analyze grammar]

śubhabhāvavaśātso'tha kiñcijjñānamavāptavān |
jajñe nṛpatanuṃ tyaktvā guruḥ sarvopadeśakaḥ || 40 ||
[Analyze grammar]

mantrasādhitasiddhirhi so'tha vidyādharo'bhavat |
kalpamekaṃ tu bubhuje tato vaidyādharīṃ purīm || 41 ||
[Analyze grammar]

kalpāvasānasamayaṃ nītvā pavanarūpayā |
tanvā sṛṣṭau pravṛttāyāṃ bhūyo jāto muneḥ sutaḥ || 42 ||
[Analyze grammar]

tato munīnāṃ samparkāttapasyugre vyavasthitaḥ |
avasanmerugahane manvantaramaninditaḥ || 43 ||
[Analyze grammar]

tatra tasya samutpanno mṛgyāḥ putro narākṛtiḥ |
tatsnehena paraṃ mohaṃ punarabhyāyayau kṣaṇāt || 44 ||
[Analyze grammar]

putrasyāsya dhanaṃ me'stu guṇāścāyuśca śāśvatam |
ityanāratacintābhirjahau satyāmavasthitim || 45 ||
[Analyze grammar]

dharmacintāparibhraṃśātputrārthaṃ bhogacintanāt |
kṣīṇāyuṣaṃ tamaharanmṛtyuḥ sarpa ivānilam || 46 ||
[Analyze grammar]

bhogaikacintayā sārdhaṃ sa samutkrāntacetanaḥ |
prāpya madreśaputratvamāsīnmadramahīpatiḥ || 47 ||
[Analyze grammar]

madradeśe ciraṃ kṛtvā rājyamucchinnaśātravaḥ |
jarāmabhyājagāmātra himāśanirivāmbujam || 48 ||
[Analyze grammar]

madrarājatanuṃ tāṃ tu tapovāsanayā saha |
tatyāja tena jāto'sau tapasvī tāpasātmajaḥ || 49 ||
[Analyze grammar]

samaṅgāyā mahānadyāstaṭamāsādya tāpasaḥ |
tapastepe mahābuddhiḥ sa rāma vigatajvaraḥ || 50 ||
[Analyze grammar]

vividhajanmadaśāvivaśāśayaḥ samanusṛtya śarīraparamparām |
sukhamatiṣṭhadasau bhṛgunandano varanadīsutaṭe dṛḍhavṛkṣavat || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 130

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: