Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhārgavopākhyāne vividhajanmānubhavanaṃ nāma sargaḥ |
ekatriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
iti cintayatastasya śukrasya pituragrataḥ |
jagāmātitarāṃ kālo bahusaṃvatsarātmakaḥ || 1 || atha kālena mahatā pavanātapajarjaraḥ |
kāyastasya papātorvyāṃ chinnamūla iva drumaḥ || 2 ||
[Analyze grammar]

manastu cañcalābhogaṃ tāsu tāsu daśāsu ca |
babhrāmātivicitrāsu vanarājiṣvivaiṇakaḥ || 3 ||
[Analyze grammar]

bhrāntamudbhrāntamabhitaścakrārpitamivākulam |
manastasya viśaśrāma samaṅgāsaritastaṭe || 4 ||
[Analyze grammar]

anantavṛttāntaghanāṃ pelavāṃ sudṛḍhāmapi |
tāṃ saṃsṛtidaśāṃ śukro videho'nubhavan sthitaḥ || 5 ||
[Analyze grammar]

mandarācalasānusthā sā tanustasya dhīmataḥ |
tāpaprasarasaṃśuṣkā carmaśeṣā babhūva ha || 6 ||
[Analyze grammar]

śārīrarandhrapravahadvātaśītkārarūpayā |
ceṣṭāduḥkhakṣayānandātkākalyeva sma gāyati || 7 ||
[Analyze grammar]

prāṇānusmaraṇocchvāsamiva bāṣpaṃ sma muñcati |
caṇḍānilavilāsena lulitvā vanabhūmiṣu || 8 ||
[Analyze grammar]

manovarākamavaṭe luṭhitaṃ bhavabhūmiṣu |
hasantīvātiśubhrābhrasitayā dantamālayā || 9 ||
[Analyze grammar]

darśayantī svakaṃ śūnyaṃ vapurakṣṇorakṛtrimam |
mukhāraṇyajaratkūparūpayā gartaśobhayā || 10 ||
[Analyze grammar]

tāpopataptā saṃsiktā varṣājalabhareṇa sā |
pāṃsunā pavanotthena duṣkṛteneva rūṣitā || 11 ||
[Analyze grammar]

śuṣkakāṣṭhavadālolā pāteṣu kṛtajhāṅkṛtā |
dhārānikarapātena vinunnā jaladāgame || 12 ||
[Analyze grammar]

prāvṛṇnirjharapūreṇa plutā girinadītaṭe |
tāramārutaśītkārā vanopala iva sthitā || 13 ||
[Analyze grammar]

vakrā śuṣkāntratantrī ca pūtā jhāṅkārakāriṇī |
araṇyalakṣmīvīṇeva śūnyacarmamayodarī || 14 ||
[Analyze grammar]

rāgadveṣavihīnatvāttasya puṇyāśramasya tu |
mahātapastvācca bhṛgorna bhuktā mṛgapakṣibhiḥ || 15 ||
[Analyze grammar]

yamaniyamakṛśīkṛtāṅgayaṣṭeścarati tapaḥ sma bhṛgūdvahasya cetaḥ |
tanuratha pavanāpanītaraktā ciramaluṭhanmahatīṣu sā śilāsu || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 131

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: