Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhārgavopākhyāne bhārgavamanorājyaṃ nāma sargaḥ |
ekonatriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
iti śukraḥ puraṃ prāpya vaibudhaṃ svena cetasā |
visasmāra nijaṃ bhāvaṃ prāktanaṃ vyasanaṃ vinā || 1 || muhūrtamatha viśramya tasya pārśve śacīpateḥ |
svargaṃ vihartumuttasthau svarvāsiparicoditaḥ || 2 ||
[Analyze grammar]

svargaśriyaṃ samālokya lolalocanalāñchitam |
straiṇaṃ draṣṭuṃ jagāmāsau nalinīmiva sārasaḥ || 3 ||
[Analyze grammar]

tatra tāṃ mṛgaśāvākṣīṃ kāntāmadhyāgatāmasau |
dadarśa vipināntassthāṃ bhṛṅgaścūtalatāmiva || 4 ||
[Analyze grammar]

tāmālokya lasallolavilāsavalitākṛtim |
āsīdvilīyamānāṅgo jyotsnayendumaṇiryathā || 5 ||
[Analyze grammar]

vilīyamānasarvāṅgastāmavaikṣata kāminīm |
candrakānta iva jyotsnāṃ śītalāṃ khe vilāsinīm || 6 ||
[Analyze grammar]

tenāvalokitā sāpi tatparāyaṇatāṃ gatā |
niśānte cakravākena kānteva parikūjitā || 7 ||
[Analyze grammar]

rasādvikasatornūnamanyo'nyamanuraktayoḥ |
prātararkanalinyoryā śobhā saiva tayorabhūt || 8 ||
[Analyze grammar]

saṅkalpitārthadāyitvāddeśasya madanena sā |
sarvāṅgaṃ vivaśīkṛtya śukrāyaiva samarpitā || 9 ||
[Analyze grammar]

petuḥ smaraśarāstasyā mṛduṣvaṅgeṣu bhūriśaḥ |
palāśeṣviva padminyā dhārā navapayomucaḥ || 10 ||
[Analyze grammar]

sā babhūva smarādhūtā lolālivalayālakā |
mandavātavinunnāyā mañjaryāḥ sahadharmiṇī || 11 ||
[Analyze grammar]

nīlanīrajanetrāṃ tāṃ haṃsavāraṇagāminīm |
madanaḥ kṣobhayāmāsa pūraḥ kamalinīmiva || 12 ||
[Analyze grammar]

atha tāṃ tādṛśīṃ dṛṣṭvā śukraḥ saṅkalpitārthabhāk |
tamaḥ saṅkalpayāmāsa saṃhāramiva bhūtakṛt || 13 ||
[Analyze grammar]

triviṣṭapasya deśo'sau babhūva timirākulaḥ |
bhūlokasyāndhatamaso lokālokataṭo yathā || 14 ||
[Analyze grammar]

lajjāndhakāratīkṣṇāṃśau tasmiṃstimiramaṇḍale |
pratiṣṭhāmāgate tasya mithunasyeva manmathe || 15 ||
[Analyze grammar]

teṣu sarveṣu bhūteṣu gateṣvabhimatāṃ diśam |
tasmātpradeśādbhūlokaṃ dinānte vihageṣviva || 16 ||
[Analyze grammar]

sā dīrghadhavalāpāṅgā pravṛddhamadanā tathā |
ājagāma bhṛgoḥ putraṃ mayūrī vāridaṃ yathā || 17 ||
[Analyze grammar]

dhavalāgāramadhyasthe paryaṅke parikalpite |
viveśa bhārgavastatra kṣīroda iva mādhavaḥ || 18 ||
[Analyze grammar]

sā pādāvavalambyāsya vivaśeva varānanā |
rarāja ca surebhasya pādalagneva padminī || 19 ||
[Analyze grammar]

uvāca cedaṃ lalitaṃ lasatsnehotkayā girā |
vaco madhuramānandi vilāsavalitākṣaram || 20 ||
[Analyze grammar]

paśyāmalenduvadana maṇḍalīkṛtakārmukaḥ |
abalāmanubadhnāti māmeṣa kimanaṅgakaḥ || 21 ||
[Analyze grammar]

pāhi māmabalāṃ nātha dīnāṃ tvaccharaṇāmiha |
kṛpaṇāśvāsanaṃ sādho viddhi saccaritavratam || 22 ||
[Analyze grammar]

snehadṛṣṭimajānadbhirmūḍhaireva mahāmate |
praṇayā avagaṇyante na rasajñaiḥ kadācana || 23 ||
[Analyze grammar]

aśaṅkitopasampannaḥ praṇayo'nyo'nyaraktayoḥ |
adhaḥkaroti niṣyandaṃ cāndramāsvāditaṃ priya || 24 ||
[Analyze grammar]

na tathā sukhayatyeṣā cetastribhuvaneśatā |
yathā parasparānandī snehaḥ prathamaraktayoḥ || 25 ||
[Analyze grammar]

tvatpādasparśaneneyaṃ samāśvastāsmi mānada |
candrapādaparāmṛṣṭā yathā niśi kumudvatī || 26 ||
[Analyze grammar]

saṃsparśāmṛtapānena tava jīvāmi sundara |
candrāṃśurasapānena cakorī capalā yathā || 27 ||
[Analyze grammar]

māmimāṃ caraṇālīnāṃ bhramarīṃ karapallavaiḥ |
āliṅgyāmṛtasampūrṇe satpadmahṛdaye kuru || 28 ||
[Analyze grammar]

ityuktvā puṣpamṛdvaṅgī sā tasya patitorasi |
vyāghūrṇitālinayanā sutarāviva mañjarī || 29 ||
[Analyze grammar]

tau dampatī tatra vilāsakāntau vilesatustāsu vanasthalīṣu |
kiñjalkagaurānilaghūrṇitāsu mattau dvirephāviva padminīṣu || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 129

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: