Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

aindavaniścayakathanaṃ nāma sargaḥ |
ekonanavatitamaḥ sargaḥ |
bhānuḥ |
śrūyate hi purā deva magadheṣu mahīpatiḥ |
indradyumna iti khyāta indradyumna ivāparaḥ || 1 ||
[Analyze grammar]

tasyendubimbapratimā bhāryā kamalalocanā |
ahalyā nāma tatrāsīcchaśāṅkasyeva rohiṇī || 2 ||
[Analyze grammar]

tasminneva pure śiḍgaḥ kilāsīdbalavāniti |
indranāmāparaḥ kaścicchrīmānviprakumārakaḥ || 3 ||
[Analyze grammar]

ahalyā pūrvamindrasya babhūveṣṭetyahalyayā |
śrutaṃ rājamahiṣyātha kathāprastāvataḥ kvacit || 4 ||
[Analyze grammar]

ākarṇya tadahalyā sā babhūvendrānurāgiṇī |
ahalyāṃ māṃ na kasmātsa śakro'bhyetīti sotsukā || 5 ||
[Analyze grammar]

mṛṇālahārakadalīpallavāstaraṇeṣu sā |
atapyata bhṛśaṃ bālā latālūnā vaneṣviva || 6 ||
[Analyze grammar]

khedamāpa samagrāsu tāsu bhūpavibhūtiṣu |
matsī nidāghataptāsu parilolā sthaleṣviva || 7 ||
[Analyze grammar]

ayamindro'yamindraścetyevaṃ jātapralāpayā |
lajjāpi hi tayā tyaktā vaivaśyamupayātayā || 8 ||
[Analyze grammar]

ityārtāyā ghanasnehamatha tasyā vayasyayā |
uktamāli tavāvighnamindramapyānayāmyaham || 9 ||
[Analyze grammar]

indraṃ tavānayāmīti śrutvā vikasitekṣaṇā |
papāta pādayoḥ sakhyā nalinyā nalinī yathā || 10 ||
[Analyze grammar]

tataḥ prayāte divase samāyāte niśāgame |
sā vayasyā tamindrākhyaṃ yayau viprakumārakam || 11 ||
[Analyze grammar]

bodhayitvā yathāyuktaṃ sā tamindrakumārakam |
ahalyānikaṭaṃ rātrāvānayāmāsa satvaram || 12 ||
[Analyze grammar]

sā tatastena śiḍgena mahendreṇa ratiṃ yayau |
kasmiṃścitsadane gupte bahumālyavilepanā || 13 ||
[Analyze grammar]

hārāṅgadamanojñena tena sā taruṇī tadā |
ratenāvarjitā vallī rasena madhunā yathā || 14 ||
[Analyze grammar]

tatastadanuraktā sā paśyantī tanmayaṃ jagat |
na sānantaguṇākīrṇaṃ bhartāraṃ bahvamanyata || 15 ||
[Analyze grammar]

kenacittvatha kālena tasyā indrānurāgitā |
sā jñātā rājasiṃhena tanmukhavyomacandrikā || 16 ||
[Analyze grammar]

indraṃ dhyāyati sā yāvattāvattasyā virājate |
mukhaṃ pūrṇena candreṇa prabuddhamiva kairavam || 17 ||
[Analyze grammar]

evamanyo'nyamāsaktabhāvamālokya bhūpatiḥ |
cakāra bahubhirdaṇḍaiḥ sa dvayoratha śāsanam || 18 ||
[Analyze grammar]

tāv ubhāvapi santyaktau hi santau salilāśaye |
tuṣṭau jahasatustatra na khedaṃ samupāgatau || 19 ||
[Analyze grammar]

apṛcchattau tato rājā khinnau sthaḥ kiṃ na durmatī |
tāv ūcaturmahīpālaṃ jalāśayasamuddhṛtau || 20 ||
[Analyze grammar]

saṃsṛtyāvāmihānyo'nyaṃ mukhakāntimaninditām |
muhyāvo na mahīpāla svāṅgairapi vikartitaiḥ || 21 ||
[Analyze grammar]

vahnāvapi parikṣiptāvakhinnāvevameva tau |
ūcaturmuditātmānāvanyo'nyaṃ smṛtiharṣitau || 22 ||
[Analyze grammar]

grathitau gajapādeṣu nakhinnāveva saṃsthitau |
evamevocaturbhūpamanyo'nyaṃ smṛtiharṣitau || 23 ||
[Analyze grammar]

kaṣāhatāvakhinnau tāvevameva kilocatuḥ |
paṅkamagnāvakhinnau tāvevameva kilocatuḥ || 24 ||
[Analyze grammar]

anyasmācchāsanājālātkalpitācca punaḥ punaḥ |
uddhṛtāv ūcatuḥ pṛṣṭau tamevārthaṃ punaḥ punaḥ || 25 ||
[Analyze grammar]

uvācendro mahīpāla jaganme dayitāmayam |
na śāsanāni duḥkhāni bādhante kiñcideva me || 26 ||
[Analyze grammar]

asyāścaiva jagad rājan sarvaṃ manmayameva hi |
tena nau śāsanāduḥkhaṃ kiñcideva na bādhate || 27 ||
[Analyze grammar]

mano nāma vayaṃ rājanmano hi puruṣaḥ smṛtaḥ |
prapañcamātramevāyaṃ deho dṛśyata eva hi || 28 ||
[Analyze grammar]

samakālaprayuktena sahasā daṇḍarāśinā |
dhīraṃ mano bhedhayituṃ na manāgapi śakyate || 29 ||
[Analyze grammar]

kā nāma tā mahārāja kīdṛśyaḥ kasya śaktayaḥ |
yābhirmanāṃsi bhidyante dṛḍhaniścayavantyapi || 30 ||
[Analyze grammar]

patatūdetu vā deho yātu vā viśarārutām |
bhāvitārthābhipatitaṃ manastiṣṭhati pūrvavat || 31 ||
[Analyze grammar]

iṣṭe'rthe ciramāviṣṭaṃ bhaṅktuṃ dhīraṃ sthitaṃ manaḥ |
bhāvā bhāvāśśarīrasthā mama śaktā na kecana || 32 ||
[Analyze grammar]

bhāvitaṃ tīvravegena manasā yanmahīpate |
tadeva paśyatyacalaṃ na śarīraviceṣṭitam || 33 ||
[Analyze grammar]

na kāścana kriyā rājanvaraśāpādikā api |
tīvrasaṃvegasampannaṃ śaktāścālayituṃ manaḥ || 34 ||
[Analyze grammar]

tīvravegena saṃsaktaṃ puruṣā hyabhivāñchite |
manaścālayituṃ śaktā na mahādriṃ mṛgā iva || 35 ||
[Analyze grammar]

rāmeyamasitāpāṅgā manaḥkośe pratiṣṭhitā |
devāgāre mahotsedhe devī bhagavatī yathā || 36 ||
[Analyze grammar]

na duḥkhamanugacchāmi priyayā jīvarakṣayā |
girirgrīṣmadaśādāhaṃ lagnayevābhramālayā || 37 ||
[Analyze grammar]

yatra yatra yathā rājaṃstiṣṭhāmyabhipatāmi vā |
tatreṣṭāsaṅgamādanyatkiṅcinnānubhavāmyaham || 38 ||
[Analyze grammar]

ahalyādayitānāmnā manasendrābhidhaṃ manaḥ |
saṃsaktamidamāyāti na svabhāvādṛte param || 39 ||
[Analyze grammar]

ekakāryaniviṣṭaṃ hi mano dhīrasya bhūpate |
na cālyate meruriva varaśāpabalairapi || 40 ||
[Analyze grammar]

deho hi varaśāpābhyāmanyatvamupagacchati |
na tu dhīraṃ mano rājanvijigīṣutayotthitam || 41 ||
[Analyze grammar]

etāni cātra manasāṃ na ca kāraṇāni rājañcharīraśakalānyasamutthitāni |
ceto hi kāraṇamamīṣu śarīrakeṣu vārīva sarvavanaṣaṇḍalatāraseṣu || 42 ||
[Analyze grammar]

ādyaṃ śarīramiha viddhi mano mahātman saṅkalpitā jagati tena śarīrasaṅghāḥ |
ādyaṃ śarīramabhitiṣṭhati yatra tatra tattadbhṛśaṃ phalati netaradasya puṃsaḥ || 43 ||
[Analyze grammar]

mukhyāṅkuraṃ subhaga viddhi mano hi puṃso dehāstataḥ pravisṛtāstarupallavābhāḥ |
naṣṭe'ṅkure punarudeti na pallavaśrīrna tvaṅkuraḥ kṣayamupaiti dalakṣayeṣu || 44 ||
[Analyze grammar]

dehakṣaye vividhadehagaṇaṃ karoti svapnāvanāviva vanaṃ navamāśu cetaḥ |
citte kṣate na tu karoti hi kiñcideva dehastataḥ samanupālaya cittaratnam || 45 ||
[Analyze grammar]

diśi diśi hariṇākṣīmeva paśyāmi rājanpriyayuvatimanastvānnityamānandito'smi |
tava sukhavikṛtīnāṃ yatphalaṃ duḥkhadāyi kṣaṇamatha suciraṃ vā tanna paśyāmi kiñcit || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 89

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: