Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagaddaśakanirṇayo nāma sargaḥ |
aṣṭāśītitamaḥ sargaḥ |
brahmā |
brāhmaṇa brahmaṇo bhānurityuktvā brahmaṇo mama |
brahmanbrahmavidāṃ śreṣṭha tūṣṇīmeva babhūva saḥ || 1 ||
[Analyze grammar]

tata uktaṃ mayā tasya ciraṃ sañcintya cetasā |
bhānorbhāno vadāśu tvaṃ kimanyatsaṃsṛjāmyaham || 2 ||
[Analyze grammar]

etāni daśa vidyante kila yatra jaganti hi |
tatrānyo mama sargeṇa ko'rthaḥ kathaya bhāskara || 3 ||
[Analyze grammar]

bhānuḥ |
nirīhasya niricchasya ko'rthaḥ sargeṇa te prabho |
vinodamātrameveyaṃ sṛṣṭistava jagatpate || 4 ||
[Analyze grammar]

niṣkāmādeva bhavataḥ sargaḥ sampadyate prabho |
arkādiva jalādityaḥ pratibimbamivādhiyaḥ || 5 ||
[Analyze grammar]

śarīrasanniveśasya tyāge rāge mate yadā |
niṣkāmo bhagavanbhāvo nābhivāñchati nojjhati || 6 ||
[Analyze grammar]

sṛjasīdaṃ tadā deva vinodāyaiva bhūtapa |
punaḥ saṃhṛtya saṃhṛtya dinaṃ dinapatiryathā || 7 ||
[Analyze grammar]

tava nityamasaṃsaktavinodāyaiva kevalam |
idaṃ kartavyameveti jaganna tu ghanecchayā || 8 ||
[Analyze grammar]

sṛṣṭiṃ na ca karoṣi tvamaharvyāpāramātmanaḥ |
nityakarmaparityāgātkimapūrvamavāpsyasi || 9 ||
[Analyze grammar]

yathāprāptaṃ hi kartavyamasaktena satā sadā |
makureṇākalaṅkena pratibimbakriyā yathā || 10 ||
[Analyze grammar]

yathaiva karmakaraṇe kāmanā nāsti dhīmataḥ |
tathaivākarmakaraṇe kāmanā nāsti dhīmataḥ || 11 ||
[Analyze grammar]

ataḥ suṣuptopamayā vṛttyā niṣkāmayānayā |
suptaprabuddhasamayā kuru kāryaṃ yathāgatam || 12 ||
[Analyze grammar]

sargairathenduputrāṇāṃ toṣameti jagatprabho |
tadaite toṣayiṣyanti na tvāṃ sargāḥ sureśvara || 13 ||
[Analyze grammar]

cittanetrairbhavānetān sargānpaśyati no dṛśā |
apaśyaṃścakṣuṣā sargaṃ sṛṣṭamityeva vetti kaḥ || 14 ||
[Analyze grammar]

yenaiva manasā sargo nirmitaḥ parameśvara |
sa eva māṃsanetreṇa taṃ paśyati hi netaraḥ || 15 ||
[Analyze grammar]

na caitāndaśa saṃsārāndaśanīrajasambhavān |
kaścinnāśayituṃ śaktaścito dārḍhyācciraṃ sthitān || 16 ||
[Analyze grammar]

karmendriyairyatkriyate tad roddhuṃ kila yujyate |
na manoniścayakṛtaṃ kaścid rodhayituṃ kṣamaḥ || 17 ||
[Analyze grammar]

yo baddhapadatāṃ yāto jantormanasi niścayaḥ |
sa tenaiva vinā brahmannānyena vinivāryate || 18 ||
[Analyze grammar]

bahukālaṃ yadabhyastaṃ manasā dṛḍhaniścayam |
śāpenāpi na tasyāsti kṣayo naṣṭe'pi dehake || 19 ||
[Analyze grammar]

yadbaddhapīṭhamabhito manasi prarūḍhaṃ tadrūpa eva puruṣo bhavatīha nānyaḥ |
tadbodhanāditaramatra kilābhyupāyaṃ śailaughamekamiva niṣphalameva manye || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 88

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: