Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kṛtrimendravākyaṃ nāma sargaḥ |
navatitamaḥ sargaḥ |
bhānuḥ |
athendreṇaivamukto'sau rājā rājīvalocanaḥ |
muniṃ bharatanāmānaṃ pārśvasaṃsthamuvāca ha || 1 ||
[Analyze grammar]

rājā |
bhagavan sarvadharmajña paśyasyasya durātmanaḥ |
bhṛśamadya mukhe sphāraṃ dhārṣṭyaṃ maddārahāriṇaḥ || 2 ||
[Analyze grammar]

pāpānurūpamapyasya śāpaṃ dehi mahāmune |
yadavadhyavadhātpāpaṃ vadhatyāgāttadeva hi || 3 ||
[Analyze grammar]

ityukto rājasiṃhena bharato munisattamaḥ |
yathāvatpravicāryāśu pāpaṃ tasya durātmanaḥ || 4 ||
[Analyze grammar]

sahānayā duṣkṛtinyā bhartṛdrohābhibhūtayā |
vināśaṃ vraja durbuddhe iti śāpaṃ visṛṣṭavān || 5 ||
[Analyze grammar]

bhānuḥ |
tatastau snehasambaddhamanaskāveva śāpataḥ |
patitau bhūtale vṛkṣavicyutāviva pallavau || 6 ||
[Analyze grammar]

atha vyasanasaṃsaktau mṛgayonimupāgatau |
tato dvāvapi saṃsaktau bhūyo jātau vihaṅgamau || 7 ||
[Analyze grammar]

adyāsmākaṃ vibho sarge mithassambaddhabhāvanau |
tapaḥparau mahāpuṇyau jātau brāhmaṇadampatī || 8 ||
[Analyze grammar]

bhārato hi tayośśāpaḥ sa samartho babhūva ha |
śarīramātrākramaṇe na manonigrahe prabho || 9 ||
[Analyze grammar]

tāvadyāvadhitenaiva dehasaṃskārahetunā |
yatra yatropajāyete bhavatastatra dampatī || 10 ||
[Analyze grammar]

akṛtrimapremarasānuviddhaṃ snehaṃ tayostaṃ prasamīkṣya kāntam |
vṛkṣā api sneharasānuviddhāśśṛṅgāraceṣṭākulitā bhavati || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 90

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: