Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne satyakāmasatyasaṅkalpasthitirnāma sargaḥ |
ṣaṭcatvāriṃśatitamaḥ sargaḥ |
rāmaḥ |
evaṃ saṅkathayantīṣu tāsu tasmin gṛhodare |
vidūrathaḥ kimakaronnirgatya kupito gṛhāt || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
vidūrathaḥ svasadanānnirgatya parivāritaḥ |
parivāreṇa mahatā ṛkṣaughenaiva candramāḥ || 2 ||
[Analyze grammar]

sannaddhasarvāvayavo lagnahāravibhūṣaṇaḥ |
mahājayajayārāvaiḥ surendra iva nirgataḥ || 3 ||
[Analyze grammar]

samādiśanyodhagaṇaṃ śṛṇvanmaṇḍalasaṃsthitim |
ālokayanvīraraṇānāruroha nṛpo ratham || 4 ||
[Analyze grammar]

bhūtāgārasamākāraṃ muktāmāṇikyamaṇḍitam |
patākāpuñjakavyāptaṃ dyuvimānamivāgatam || 5 ||
[Analyze grammar]

candrabhittiparisrotaḥprapatatkāñcanāṅkuram |
muktājhaṇajhaṇatkāracāruvidrumakūvaram || 6 ||
[Analyze grammar]

sugrīvairlakṣaṇopetaiḥ praśastairdhavalaiḥ kṛśaiḥ |
javonnayanavegena prasravadbhiḥ khurāniva || 7 ||
[Analyze grammar]

vāyūnapīva sahajānasahadbhirgatikramaiḥ |
projjhadbhiriva paścārdhamāpibadbhirivāmbaram || 8 ||
[Analyze grammar]

yojitairiva saṃpūrṇaiścandraiścāmaradīptibhiḥ |
aśvairaṣṭabhirābaddhamāśāpūrakaheṣitaiḥ || 9 ||
[Analyze grammar]

athodabhūttadoddāmanāgābhraravanirbharaḥ |
śailabhittipratidhvānadāruṇo dundubhidhvaniḥ || 10 ||
[Analyze grammar]

mattasainikanirmuktairvyāptaiḥ kalakalāravaiḥ |
kiṅkiṇījālanidhvānairhetisaṅghaṭṭaṭāṅkṛtaiḥ || 11 ||
[Analyze grammar]

dhanuścaṭacaṭāśabdaiśśaraśītkāragāyanaiḥ |
parasparāṃsaniṣpiṣṭakavacaughajhaṇajjhaṇaiḥ || 12 ||
[Analyze grammar]

jvaladagniṭaṇatkārairārtimatkrandanāravaiḥ |
parasparaṃ bhaṭāhvānairbandīvikṣubdharodanaiḥ || 13 ||
[Analyze grammar]

śilāghanīkṛtāśeṣabrahmāṇḍakuharo dhvaniḥ |
hastagrāhyo bhavadbhīmo daśāśākuñjapūrakaḥ || 14 ||
[Analyze grammar]

athodapatadādityapathapīvararodhakam |
rajonibhena bhūpīṭhamambaroḍḍayanonmukham || 15 ||
[Analyze grammar]

garbhavāsamivāpannaṃ tenāsīttanmahāpuram |
mūrkhatvaṃ yauvaneneva ghanatāmāyayau tamaḥ || 16 ||
[Analyze grammar]

prayayuḥ kvāpi dīpaughā divaseneva tārakāḥ |
āyayurbalamālolā naiśabhūtaparamparāḥ || 17 ||
[Analyze grammar]

dadṛśustanmahāyuddhaṃ dve līle sā kumārikā |
prasphuraddhṛdayenaitā devīdattamahādṛśā || 18 ||
[Analyze grammar]

praśemuratha geheṣu prodyatkaṭakaṭāravāḥ |
ekārṇavapayaḥpūrairvāḍavā iva vahnayaḥ || 19 ||
[Analyze grammar]

śaraiḥ senāṃ samākarṣan rājā parabalāntaram |
viveśa pakṣaproḍḍīno merurekamivārṇavam || 20 ||
[Analyze grammar]

athodabhūdguṇadhvānaścaṭaccaṭaditi sphuṭam |
racitātmamayāmbhodāsteruśśaraparamparāḥ || 21 ||
[Analyze grammar]

yayurambaramāśritya nānāhetivihaṅgamāḥ |
prasasruralamāśāsu mihikāśśastradīptayaḥ || 22 ||
[Analyze grammar]

babhramuśśastrasaṅghaṭṭajvalanā ulmukāgnivat |
jagarjuśśaradhāraughānvarṣanto vīravāridāḥ || 23 ||
[Analyze grammar]

vileguḥ kaṅkavatkrūrā vīrāṅgeṣu ca hetayaḥ |
petuḥ paṭapaṭārāvaṃ hetiniṣpiṣṭayo'mbare || 24 ||
[Analyze grammar]

jagmuśśamaṃ tamāṃsyāśu śastrajvalanadīpakaiḥ |
babhūvurakhilāḥ senā navanārācaromaśāḥ || 25 ||
[Analyze grammar]

uttasthurnṛttayātrāyāṃ kabandhanaṭapaṅktayaḥ |
jaguruccai raṇadrohaṃ piśācyo raṇadārikāḥ || 26 ||
[Analyze grammar]

udagurmattasaṅghaṭṭatkreṅkārā dantināṃ bale |
ūhuḥ kṣepaṇapāṣāṇamattanadyo nabhastale || 27 ||
[Analyze grammar]

petuśca rathasaṅghātāḥ saṃśuṣkavanaparṇavat |
niryayurlohitā nadyo raṇādrermṛtivarṣiṇaḥ || 28 ||
[Analyze grammar]

praśemuḥ pāṃsavo raktaistamāṃsyāyudhavahnibhiḥ |
yuddhaikadhyānataśśabdā bhayāni mṛtiniścayaiḥ || 29 ||
[Analyze grammar]

abhavatkevalaṃ yuddhaṃ saśabdamasamaṃ bhramam |
anākulāmbuvāhābhakhaḍgavīcisajhāṅkṛtam || 30 ||
[Analyze grammar]

ṣavaṣavaravasaṃvahaccharaughaṃ kaṭakaṭaravasaṃpatadbhusuṇḍi |
jhaṇajhaṇaravasaṃmilanmahāstraṃ niśi navaraṇamāsa suptavattat || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 46

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: