Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne'gnidāharātriyuddhajagadbrahmatvavarṇanaṃ nāma sargaḥ |
pañcacatvāriṃśattamaḥ sargaḥ |
sarasvatī |
vidūrathaste bhartaiṣa tanuṃ tyaktvā raṇāṅgane |
tadevāntaḥpuraṃ prāpya tādṛgātmā bhaviṣyati || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityākarṇya vaco devyā līlā sā tatpurāspadā |
punaḥ prahvā sthitovāca vacanaṃ vihitāñjaliḥ || 2 ||
[Analyze grammar]

dvitīyalīlā |
devī bhagavatī jñaptirnityameva mayārcitā |
svapneṣu darśanaṃ devi sā dadāti niśāsu me || 3 ||
[Analyze grammar]

sā yādṛgeva deveśi tādṛgeva tvamambike |
tvaṃ me kṛpaṇakāruṇyādvaraṃ dehi varānane || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktā sā tadā jñaptiḥ smṛtvā tadbhaktibhāvanām |
idaṃ prasannā provāca tāṃ līlāṃ tatpurāspadām || 5 ||
[Analyze grammar]

devī |
ananyayā bhāvanayā yāvajjīvamajīrṇayā |
parituṣṭāsmi te vatse gṛhāṇābhīpsitaṃ varam || 6 ||
[Analyze grammar]

taddeśalīlā |
raṇe dehaṃ parityajya yatra tiṣṭhati me patiḥ |
anenaiva śarīreṇa tatra syāmetadaṅganā || 7 ||
[Analyze grammar]

devī |
evamastu tvayāvighnaṃ pūjitāsmi sute ciram |
ananyabhāvayā devi puṣpadhūpasaparyayā || 8 ||
[Analyze grammar]

vasiṣṭhaḥ |
atha taddeśalīlāyāṃ phullāyāṃ tadvarodayāt |
pūrvalīlābravīddevīṃ sandehalulitāśayā || 9 ||
[Analyze grammar]

pūrvalīlā |
ye satyakāmāḥ satyaikasaṅkalpā brahmarūpiṇaḥ |
tvādṛśāḥ sarvamevāśu teṣāṃ siddhyatyabhīpsitam || 10 ||
[Analyze grammar]

tattenaiva śarīreṇa kimarthaṃ nāhamīśvari |
lokāntaramimaṃ nītā taṃ girigrāmakaṃ ca vā || 11 ||
[Analyze grammar]

devī |
na kiñcitkasyacidahaṃ karomi varavarṇini |
sarvaṃ sampādayatyāśu svayaṃ jīvaḥ samīhitam || 12 ||
[Analyze grammar]

ahaṃ hi sarale jñaptiḥ saṃvinmātrādhidevatā |
pratyekamasmi cicchaktirjīvaśaktisvarūpiṇī || 13 ||
[Analyze grammar]

jīvasyodetyahaṃśaktiryasya yasya yathā yathā |
bhāti tatphaladā nityaṃ tasya tasya tathā tathā || 14 ||
[Analyze grammar]

māṃ samārādhayantyāśu jīvaśaktistathoditā |
yathā bhavatyadehāsyāṃ muktāsmīti ciraṃ tadā || 15 ||
[Analyze grammar]

tena tena prakāreṇa tvaṃ mayā samprabodhitā |
tayā yuktyāmalaṃ bhāvaṃ nītāsi varavarṇini || 16 ||
[Analyze grammar]

anayaivaṃ bhāvanayā bodhitāsmi ciraṃ yadā |
tamevārthaṃ prāpnuvatī tadā svacitiśaktitaḥ || 17 ||
[Analyze grammar]

yasya yasya yathodeti svacitprayatanaṃ ciram |
phalaṃ dadāti kālena tasya tasya tathā tathā || 18 ||
[Analyze grammar]

tapo vā devatā vāpi bhūtvā saiva cidavyayā |
phalaṃ dadātyatha svairaṃ nabhaḥphalanipātavat || 19 ||
[Analyze grammar]

svasaṃviddyotanādanyanna kiñcana kadācana |
phalaṃ bhavati tenāśu yathecchasi tathā kuru || 20 ||
[Analyze grammar]

cidbhāva eva nanu sarvagato'ntarātmā yaścetati prayatate ca tadeti tacchrīḥ |
ramyaṃ na ramyamathaveti vicārya tasmād yatpāvanaṃ tadavabudhya tadantarāssva || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 45

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: