Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne vidūrathaniryāṇaṃ nāma sargaḥ |
saptacatvāriṃśattamaḥ sargaḥ |
vasiṣṭhaḥ |
etasminvartamāne tu ghore samarasambhrame |
līlādvayamuvācedaṃ jñaptiṃ bhagavatīṃ puraḥ || 1 ||
[Analyze grammar]

līlādvayam |
devi kasmādakasmānno bhartā jayati no raṇe |
vada tvayyapi tuṣṭāyāmasminvidrutavāraṇe || 2 ||
[Analyze grammar]

sarasvatī |
ciramārādhitānena vidūrathanṛpāriṇā |
ahaṃ pratijayārthena na vidūrathabhūbhujā || 3 ||
[Analyze grammar]

tenāsāveva jayati jīyate na vidūrathaḥ |
jñaptirantargatā saṃvideṣāsau yad yathā yadā || 4 ||
[Analyze grammar]

codayatyāśu tattasya tadā sampādayāmyaham |
yo yathā codayati māṃ tasya tiṣṭhāmi tatphalā || 5 ||
[Analyze grammar]

na svabhāvodyataṃ dhatte vahnerauṣṇyamivaiṣa me |
jayaḥ syānmama saṃgrāma ityanenāsmi pūjitā || 6 ||
[Analyze grammar]

pratimārūpiṇī tena phalamāpnotyasau tathā |
vidūrathenaitamarthaṃ asañcintyāsmi bodhitā || 7 ||
[Analyze grammar]

anena caiva muktaḥ syāmahamityasmi bhāvitā |
tasmādvidūratho dehaṃ taṃ prāpya saha bhāryayā || 8 ||
[Analyze grammar]

tvayānayā ca kālena bāle mukto bhaviṣyati |
etadīyastvayaṃ śatruḥ sindhunāma mahīpatiḥ |
hatvainaṃ vasudhāpīṭhe jayī rājyaṃ kariṣyati || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
evaṃ devyāṃ vadantyāṃ tu balayoryudhyamānayoḥ |
ravirdraṣṭumivāścaryamājagāmodayācalam || 11 || celustimirasaṃghātā balānīvālirūpiṇaḥ |
asṛjīva śavānyāsan sandhyāyāṃ tārakā divi || 12 ||
[Analyze grammar]

śanairvikaṭatāṃ jagmū raṇākāśādribhūmayaḥ |
bhuvanaṃ kajjalāmbhodherivotkṣiptamarājata || 13 ||
[Analyze grammar]

petuḥ kanakaniṣṣyandasundarā raviraśmayaḥ |
śaileṣu varavīreṣu raṇaraktacchaṭā iva || 14 ||
[Analyze grammar]

adṛśyata tato vyoma tathā raṇamahītalam |
bāhubhirbhrāntabhujagaṃ prabhābhiḥ kīrṇakāñcanam || 15 ||
[Analyze grammar]

kuṇḍalaiḥ kīrṇaratnaughaṃ śirobhirvṛddhapaṅkajam |
āyudhaiḥ khaganīrandhraṃ śaraiśśarabhanirbharam || 16 ||
[Analyze grammar]

raktābhāsthirasandhyāḍhyaṃ sasiddhapuruṣaṃ śavaiḥ |
hāraiḥ sasarpanirmokaṃ paṭairevāṃśusaṅkulam || 17 ||
[Analyze grammar]

lasallatāpatākābhirūrubhiḥ kṛtatoraṇam |
hastapādaiḥ pallavitaṃ śaraiśśaravanopamam || 18 ||
[Analyze grammar]

śastrāṃśuśādvalaśyāmaṃ śastratārṇaiḥ sasaikatam |
kīrṇamāyudhamālābhirunmattamiva bhairavam || 19 ||
[Analyze grammar]

phullāśokavanākāraṃ śastrasaṃghaṭṭavahnibhiḥ |
udghuṅghumaṃ mahāśabdairvidravatsiddhanāyakam || 20 ||
[Analyze grammar]

sauvarṇaracitākāraṃ bālārkakacitāyudhaiḥ |
prāsāsicakraśaktyṛṣṭimudgarāraṇitāntaram || 21 ||
[Analyze grammar]

etasminnantare senāḥ sarvāḥ saṅkṣayamāyayuḥ |
āsīd raṇāṅganaṃ śūnyamivālpobhayasainikam || 22 ||
[Analyze grammar]

chinnabhinnamṛtadhvastayātavidrutamānavam |
patacchavamahārāśipaṅkasravadasṛksarit || 23 ||
[Analyze grammar]

vahadraktanadīraṃhaḥprohyamānaśavotkaram |
bhusuṇḍīśaktikuntāsisthūlapāṣāṇasaṅkulam || 24 ||
[Analyze grammar]

śūraśastrāhaticchinnakabandhapatanānvitam |
tālatāṇḍavivetālakulārabdhakalāravam || 25 ||
[Analyze grammar]

śūnye raṇāṅgane dīptau padmasindhurathau calau |
adṛśyetāṃ nabhaścihnau candrasūryau divīva tau || 26 ||
[Analyze grammar]

cakraśūlabhusuṇḍarṣṭiprāsāyudhasamākulau |
sahasreṇa sahasreṇa vīrāṇāṃ parivāritau || 27 ||
[Analyze grammar]

vicarantau yathākāmaṃ maṇḍale vitatāvanau |
sacītkāramahācakrapiṣṭānekamṛtāmṛtau || 28 ||
[Analyze grammar]

tarantau raktasarito mattavāraṇalīlayā |
keśaśevalasañchannacakraraktajalārdrakau || 29 ||
[Analyze grammar]

vahaccakrāhatikṣobhapātitākulavāraṇau |
maṇimuktājhaṇatkāraraṇatkūvarakoṭarau || 30 ||
[Analyze grammar]

vātāhatapatākāgrapaṭatpaṭapaṭāravau |
anuyātau mahāvīrairbhūribhirbhītasainikaiḥ || 31 ||
[Analyze grammar]

bhārāndadhadbhiḥ kuntānāṃ śarāṇāṃ dhanuṣāmapi |
śaktīnāṃ prāsaśaṅkūnāṃ cakrāṇāṃ kacatāṃ rucā || 32 ||
[Analyze grammar]

tatra tau kṣaṇamāvṛtya maṇḍalairbhūrimaṇḍalaiḥ |
ubhau vyatibabhūvāte saṃmukhāvāyudhāmbudau || 33 ||
[Analyze grammar]

nārācadhārānikaravikṣepakarakāghanau |
anyo'nyamabhigarjantau mattābdhijaladāviva || 34 ||
[Analyze grammar]

tayoḥ praharatorbāṇānvasudhā narasiṃhayoḥ |
pāṣāṇamusulākārā vyomavistāriṇo'bhavan || 35 ||
[Analyze grammar]

karavālaphalāḥ kecinmudgarānanakāḥ pare |
śitacakramukhāḥ kecitkecitparaśuvaktrakāḥ || 36 ||
[Analyze grammar]

kecicchaktimukhā bāṇāḥ kecitkṣuramukhā api |
kecitkuntographalakā ardhacandramukhāstathā || 37 ||
[Analyze grammar]

siṃhopalamukhāḥ kecitkecicchūlaśikhāmukhāḥ |
triśūlavadanāḥ kecitsthūlā iva mahāśilāḥ || 38 ||
[Analyze grammar]

pralayapavanapātitāḥ śilaughā iva vicaranti śilīmukhāstadā sma |
pramilitamabhavattayostadānīṃ pralayavijṛmbhitasindhusaṃbhrameṇa || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 47

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: