Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṃsṛtibījopadeśo nāma sargaḥ |
trayodaśaḥ sargaḥ |
vasiṣṭhaḥ |
parame brahmaṇi sphāre same samasamasthitau |
anutpannanabhastejastamassattādikātmani || 1 ||
[Analyze grammar]

pūrvaṃ cetyatvakalanaṃ svacetyāṃśasya cetanāt |
udeti cittvakalanaṃ citiśaktitvacetanāt || 2 ||
[Analyze grammar]

tato jīvatvakalanaṃ cetyasampoṣacetanāt |
tato'hambhāvakalanaṃ cetyaikaparatāvaśāt || 3 ||
[Analyze grammar]

tato buddhitvakalanamahantāpariṇāmataḥ |
etadeva manastādiśabdatanmātrakādimat || 4 ||
[Analyze grammar]

aucchūnyādanyatanmātrabhāvanādbhūtarūpiṇaḥ |
ayamitthaṃ mahāgulmo jagadādirvilokyate || 5 ||
[Analyze grammar]

jhagityeva krameṇeti svapne puramivākṛtam |
mahākāśamahāṭavyāmudbhūyodbhūya naśyatām || 6 ||
[Analyze grammar]

jagatkarañjakuñjānāṃ bījametadavāpajam |
nāpekṣate kiñcidapi kṣitivāryanilādikam || 7 ||
[Analyze grammar]

etaccidātmakaṃ paścātkilorvyādi kariṣyati |
svapnasaṃvitpuramiva cinmātrātmakameva tat || 8 ||
[Analyze grammar]

jagadādyaṅkuraṃ yatratatrasthamapi muñcati |
jagataḥ pañcakaṃ bījaṃ pañcakasya cidavyayā || 9 ||
[Analyze grammar]

yadbījaṃ tatphalaṃ viddhi tasmādbrahmamayaṃ jagat |
evameṣa mahākāśe sargādau pañcako gaṇaḥ || 10 ||
[Analyze grammar]

cicchaktyākāśabhūtātmā kalpito'sti na vāstavaḥ |
anenocchūnatāmetya yadapīdaṃ vitanyate || 11 ||
[Analyze grammar]

tadapyākāśarūpātma kalanātma na sanmayam |
na kvacinnāma tatsiddhaṃ yadasiddhena sādhyate || 12 ||
[Analyze grammar]

kharūpaṃ yadvikalpātma kathaṃ tatsatyatāmiyāt |
atha cetpañcakaṃ brahma brahmātmakatayā tayā || 13 ||
[Analyze grammar]

tatpañcakavidhiprauḍho brahmaiva trijagadbhramaḥ |
yathā sphurati sargādāveṣa pañcakasambhavaḥ || 14 ||
[Analyze grammar]

tathaivādyeha bhūtatve yāti kāraṇatāṃ svayam |
evaṃ na jāyate kiñcijjagajjātaṃ ca lakṣyate || 15 ||
[Analyze grammar]

svapnasaṅkalpapuravadasatsadanubhūyate |
brahmākāśaḥ parākāśo jīvākāśatvamātmani || 16 ||
[Analyze grammar]

iti vettyavadātātmā pṛthvyādīnāmasambhavāt |
ityeṣa jīvaḥ kathito vyomni khātmā yathoditaḥ || 17 ||
[Analyze grammar]

jīvākāśastvimaṃ dehaṃ yathā vindati tacchṛṇu |
jīvākāśaḥ khamevāsau tasmiṃstu paramāmbare || 18 ||
[Analyze grammar]

atra tejaḥkaṇo'smīti svayaṃ cetati cintayā |
tamevocchūnamiva sadbhāvayatyātmanāmbare || 19 ||
[Analyze grammar]

asadeva sadākāraṃ saṅkalpenduryathā śaśam |
tameva bhāvayandraṣṭṛdṛśyarūpatayā sthitaḥ |
eka eva dvitāmeti svapne svamṛtiboddhṛvat || 20 ||
[Analyze grammar]

kiñcitsthaulyamivādatte tatastārakatāṃ vidan |
yathābhāvitvamatrārthabhāvitāccitsvarūpataḥ || 21 ||
[Analyze grammar]

kha eva khātmā satato'pyayaṃ so'hamiti svayam |
cittvātpratyayamādatte svapne tvamiva pānthatām || 22 ||
[Analyze grammar]

tārakākāramākāraṃ bhāvidehābhidhaṃ tataḥ |
bhāvayanyāti tadbhāvaṃ cittaṃ cetyārthatāmiva || 23 ||
[Analyze grammar]

parityajyeva tadbāhyaṃ tatastārakakoṭare |
antarbhāti bahisstho'pi parvato makure yathā || 24 ||
[Analyze grammar]

kūpasaṃsthaṃ yathā dehaṃ samudgakagataṃ ca vā |
svapnasaṅkalpayoḥ saṃvidvettyevaṃ jīvako'ṇuke || 25 ||
[Analyze grammar]

kharūpatārakāntasstho jīvo yaccetati svayam |
tadetadbuddhicittādi jñānasantānarūpakam || 26 ||
[Analyze grammar]

jīvākāśastatastatra tārakākāśakośagaḥ |
prekṣe'hamiti bhāvena draṣṭuṃ prasaratīva khe || 27 ||
[Analyze grammar]

tato randhradvayeneva bhāvibāhyābhidhaṃ punaḥ |
yena paśyati tannetrayugmaṃ nāmnā bhaviṣyati || 28 ||
[Analyze grammar]

yena spṛśati sāsya tvag yacchṛṇoti śrutistu sā |
yena jighrati tadghrāṇaṃ sa svamātmani paśyati || 29 ||
[Analyze grammar]

tattasya svadanaṃ paścād rasanāmnollasiṣyati |
yatspandati sa tadvāyuceṣṭāḥ karmendriyavrajam || 30 ||
[Analyze grammar]

rūpālokamanaskārajātamityeva bhāvayan |
ātivāhikadehātmā tiṣṭhatyambaramambare || 31 ||
[Analyze grammar]

evamucchūnatāṃ tasminbhāvayaṃstejasaḥ kaṇe |
asatyaṃ satyasaṅkāśaṃ brahmāste jīvaśabdadhṛt || 32 ||
[Analyze grammar]

itthaṃ sa jīvaśabdārthakalanākulatāṃ gataḥ |
ātivāhikadehātmā cittadehāmbarākṛtiḥ || 33 ||
[Analyze grammar]

svakalpanāta ākāramaṇḍasaṃsthaṃ prapaśyati |
kaścijjalagataṃ vetti kaścitsamrāṭsvarūpiṇam || 34 ||
[Analyze grammar]

bhāvibrahmāṇḍakalanaṃ paśyatyanubhavatyapi |
ātmagarbhagṛhaṃ cittād yathā saṅkalpitātmakaḥ || 35 ||
[Analyze grammar]

deśakālakriyādravyakalanāvedanaṃ sa tat |
bhāvayañchabdanirmātā śabdairbadhnāti kalpitaiḥ || 36 ||
[Analyze grammar]

ātivāhikadeho'sāvityasatye jagadbhrame |
asatya eva kacati svapneṣūḍḍayanaṃ yathā || 37 ||
[Analyze grammar]

ityanudbhūta evāsau svayambhūḥ svayamutthitaḥ |
ātivāhikadehātmā prabhurādyaḥ prajāpatiḥ || 38 ||
[Analyze grammar]

etasminnapi sampanne brahmāṇḍākāriṇi bhrame |
na kiñcidapi sampannaṃ na ca jātaṃ na dṛśyate || 39 ||
[Analyze grammar]

tadbrahmākāśamākāśameva sthitamaśaṅkitam |
saṅkalpanagarākārametatsadapi naiva sat || 40 ||
[Analyze grammar]

anirmitamanaṅgaṃ ca etad khe citramutthitam |
akṛtaṃ cānubhūtaṃ ca na satyaṃ satyavatsthitam || 41 ||
[Analyze grammar]

mahākalpe vimuktatvādbrahmādīnāmasaṃśayam |
smṛtirna prāktanī kācitkāraṇaṃ sā svayambhuvaḥ || 42 ||
[Analyze grammar]

tena yādṛksvayambhūḥ syāttādṛktajjamidaṃ smṛtam |
anādyanubhavastvitthaṃ ya evāvanitādibhiḥ || 43 ||
[Analyze grammar]

svapnānubhūtaṃ pṛthvyādi prabodhe yādṛśaṃ bhavet |
smṛtaṃ sadvyomamātrātma sarvadaivedṛśaṃ jagat || 44 ||
[Analyze grammar]

yatra yatra yathā toye dravatvaṃ nāma vidyate |
tatra tatra tathā nānyaḥ sargo'sti paramātmani || 45 ||
[Analyze grammar]

sṛṣṭirevamiyaṃ prauḍhā sarga evamayaṃ sthitaḥ |
brahmāṇḍaṃ nāma bhātyeva vyomātmaivāpanirmitiḥ || 46 ||
[Analyze grammar]

dṛśyamevamidaṃ śāntaṃ khātma nirbhitti nirbhramam |
nirādhāraṃ nirādheyamadvaitaṃ caikyavarjitam || 47 ||
[Analyze grammar]

jagatsaṃvidi jātāyāmapi jātaṃ na kiñcana |
paramākāśamāśūnyamacchameva vyavasthitam || 48 ||
[Analyze grammar]

sarvasaṃhārakhe tvāsīd yadeva tadavasthitam |
nādheyaṃ tatra nādhāro na ca dṛśyaṃ na draṣṭṛtā || 49 ||
[Analyze grammar]

brahmāṇḍaṃ nāsti na brahmā na ca brahmāṇḍikā kvacit |
na jagannāsti jagatī śāntamevākhilaṃ sthitam || 50 ||
[Analyze grammar]

brahmaiva kacati svacchamitthamātmātmanātmani |
cittvāddravatvātsalilamivāvartatayātmani || 51 ||
[Analyze grammar]

asadevedamābhāti sadivehānubhūyate |
vinaśyatyasadevānte svapne svamaraṇaṃ yathā || 52 ||
[Analyze grammar]

atha vājasvarūpatvātsadevedamanāmayam |
akhaṇḍitamanādyantaṃ jñānamātrāmbarodaram || 53 ||
[Analyze grammar]

ākāśa eva parame prathamaḥ prajeśo nityaṃ svayaṃ kacati śūnyatayā samānaḥ |
sa hyātivāhikavapurna tu bhūtarūpī pṛthvyādi tena na sadasti yadā na jātam || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 13

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: