Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

paramārthavarṇanaṃ nāma sargaḥ |
dvādaśaḥ sargaḥ |
vasiṣṭhaḥ |
etasmātparamācchāntātpadātparamapāvanāt |
yathedamutthitaṃ viśvaṃ tacchṛṇūttamayā dhiyā || 1 ||
[Analyze grammar]

suṣuptaṃ svapnavadbhāti bhāti brahmaiva sargavat |
sarvamekaṃ ca tacchāntaṃ tatra tāvatkramaṃ śṛṇu || 2 ||
[Analyze grammar]

tasyānantaprakāśātmarūpasyātatacinmaṇeḥ |
sattāmātrātma kacanaṃ yadajasraṃ svabhāvataḥ || 3 ||
[Analyze grammar]

tadātmani svayaṃ kiñciccetyatāmiva gacchati |
agṛhītārthakaṃ saṃvidīhāmarśanasūcakam || 4 ||
[Analyze grammar]

bhāvināmārthakalanaiḥ kiñcidūhitarūpakam |
ākāśādaṇu śuddhaṃ ca sarvasminbhāvibodhanam || 5 ||
[Analyze grammar]

tataḥ sā paramā sattā satītaścetanonmukhī |
cinnāmayogyā bhavati kiñcillabhyatayā tayā || 6 ||
[Analyze grammar]

ghanasaṃvedanātpaścādbhāvijīvādināmikā |
sā bhavatyātmakalanā yadā yāntī parātpadāt || 7 ||
[Analyze grammar]

svataikabhāvanāmātrasārā saṃsaraṇonmukhī |
tadā vastusvabhāvena tanvastiṣṭhanti tāmimāḥ || 8 ||
[Analyze grammar]

samanantarametasyāḥ khasattodeti śūnyatā |
śabdādiguṇabījaṃ sā bhaviṣyadabhidhārthadā || 9 ||
[Analyze grammar]

ahantodeti tadanu saha vai kālasattayā |
bhaviṣyadabhidhārthe te bījaṃ mukhyaṃ jagatsthiteḥ || 10 ||
[Analyze grammar]

tasyāśśakteḥ parāyāstu svasaṃvedanamātrakam |
etajjālamasadrūpaṃ sadivodeti visphurat || 11 ||
[Analyze grammar]

evamprāyātmikā sā cidbījaṃ saṅkalpaśākhinaḥ |
tatrāpyahaṅkārakaraḥ sa tatspandatayā marut || 12 ||
[Analyze grammar]

cidahantāvatī vyomaśabdatanmātrabhāvanāt |
svato ghanībhūya śanaiḥ khatanmātraṃ bhavatyalam || 13 ||
[Analyze grammar]

bhāvināmārtharūpaṃ tadbījaṃ śabdaughaśākhinaḥ |
padavākyapramāṇāḍhyavedavṛndavikāri tat || 14 ||
[Analyze grammar]

tasmādudeṣyatyakhilā jagacchrīśśabdarūpiṇaḥ |
śabdaughanirmitārthaughapariṇāmavisāriṇī || 15 ||
[Analyze grammar]

cidevamparivārā sā jīvaśabdena kathyate |
bhāviśabdārthajālena bījaṃ bhūtaughaśākhinaḥ || 16 ||
[Analyze grammar]

caturdaśavidhaṃ bhūtajātamāvalitāmbaram |
jagajjaṭharayantraughaṃ prasariṣyati vai tataḥ || 17 ||
[Analyze grammar]

asamprāptābhidhāsārā cijjīvatvātsphuradvapuḥ |
yā saiva sparśatanmātraṃ bhāvanādbhavati kṣaṇāt || 18 ||
[Analyze grammar]

pavanaskandhavistāraṃ bījaṃ sparśaikaśākhinaḥ |
sarvabhūtakriyāspandastasmātsamprasariṣyati || 19 ||
[Analyze grammar]

tatra yaścidvilāsena prakāśo'nubhavādbhavet |
tejastanmātrakaṃ tattadbhaviṣyadabhidhārthadam || 20 ||
[Analyze grammar]

tatsūryādivijṛmbhābhirbījamālokaśākhinaḥ |
tasmād rūpavibhedena saṃsāraḥ prasariṣyati || 21 ||
[Analyze grammar]

bhavaccaturṇāmavatastataḥ sata ivāsataḥ |
svadanaṃ tasya saṅghasya rasatanmātramucyate || 22 ||
[Analyze grammar]

bhāvivārivilāsātma tadbījaṃ rasaśākhinaḥ |
anyo'nyāsvadanenāsmātsaṃsāraḥ prasariṣyati || 23 ||
[Analyze grammar]

bhaviṣyadgandhasaṅkalpanāmāsau kalanātmakā |
saṅkalpātmā sasaugandhatanmātratvaṃ prayacchati || 24 ||
[Analyze grammar]

bhāvibhūgolakatvena bījamākṛtiśākhinaḥ |
sarvādhārātmanastasmātsaṃsāraḥ prasariṣyati || 25 ||
[Analyze grammar]

citā vibhāvyamānāni tanmātrāṇi parasparam |
svayaṃ pariṇatānyantarambunīva nirantaram || 26 ||
[Analyze grammar]

tathaitāni vimiśrāṇi viviktāni punaryathā |
na śuddhānyupalabhyante sarvanāśāntameva hi || 27 ||
[Analyze grammar]

saṃvittimātrarūpāṇi sthitāni gaganodare |
bhavanti vaṭajālāni yathā bījakaṇāntare || 28 ||
[Analyze grammar]

prasavaṃ paripaśyanti śataśākhaṃ sphuranti ca |
paramāṇvantare mānti kṣaṇātkalpībhavanti ca || 29 ||
[Analyze grammar]

vivartameva dhāvanti nirvivartāni santi ca |
cidveditāni sarvāṇi kṣaṇātpiṇḍībhavanti hi || 30 ||
[Analyze grammar]

tanmātragaṇametatsā svasaṅkalpātmakaṃ citiḥ |
vedanāvasare'ṇvaughamanākāraiva paśyati || 31 ||
[Analyze grammar]

bījaṃ jagatsu nanu pañcakamātramasya bījaṃ parā vyavahitā citiśaktirādyā |
tajjaṃ tadeva bhavatīti sadānubhūtaṃ cinmātramekamajamādyamato jagacchrīḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 12

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: