Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

svayambhūtpattivarṇanaṃ nāma sargaḥ |
caturdaśaḥ sargaḥ |
vasiṣṭhaḥ |
itthaṃ jagadahantādi dṛśyajātaṃ na kiñcana |
ajātatvācca nāstyeva yaccāsti parameva tat || 1 ||
[Analyze grammar]

paramākāśa evāsau jīvatāṃ cetati svayam |
nisspandāmbhodhijaṭhare salilaṃ spandatāmiva || 2 ||
[Analyze grammar]

ākāśarūpamajahadeva vettīva dṛśyatām |
svapnasaṅkalpaśailādāviva cidvṛttirāntarī || 3 ||
[Analyze grammar]

pṛthvyādirahito deho yo virāḍātmano mahān |
ātivāhika evāsau cinmātrācchanabhomayaḥ || 4 ||
[Analyze grammar]

akṣayasvapnaśailābhaḥ sthirasvapnapuropamaḥ |
citrakṛtsthitacittasthacitrasainyasamākṛtiḥ || 5 ||
[Analyze grammar]

anikhātamahāstambhaputrikaughasamopamaḥ |
brahmākāśe'nikhātātmā svastambhe sālabhañjikā || 6 ||
[Analyze grammar]

ādyaḥ prajāpatiḥ pūrvaṃ svayambhūriti viśrutaḥ |
prāktanānāṃ svakāryāṇāmabhāvādapakāraṇaḥ || 7 ||
[Analyze grammar]

mahāpralayaparyanteṣvādyāḥ kila pitāmahāḥ |
mucyante sarva evātaḥ prāktanaṃ karma teṣu kim || 8 ||
[Analyze grammar]

moktavya eva kuḍyātmā dṛśyo'dṛśyaśca saṃsthitaḥ |
na ca dṛśyaṃ na ca draṣṭā na sraṣṭā sarvameva ca || 9 ||
[Analyze grammar]

praticchandaḥ padārthānāṃ sarveṣāmeṣa eva saḥ |
asmādudeti jīvālī dīpālī dīpakādiva || 10 ||
[Analyze grammar]

saṅkalpa eva saṅkalpātkilaiti kṣmādivarjitaḥ |
kṣmādimāniva niṣkuḍyaḥ svapnātsvapnāntaraṃ yathā || 11 ||
[Analyze grammar]

asmādeva praticchandājjīvāḥ samprasarantyamī |
sahakārikāraṇānāmabhāvācca sa eva te || 12 ||
[Analyze grammar]

sahakārikāraṇānāmabhāve kāryakāraṇam |
ekametadato nānyaḥ parasmātsargavibhramaḥ || 13 ||
[Analyze grammar]

brahmaivādyo virāḍātmā virāḍātmaiva sargatā |
jīvākāśaḥ sa evetthaṃ sthitaḥ pṛthvyādyasad yataḥ || 14 ||
[Analyze grammar]

rāmaḥ |
kiṃ syātparimito jīvarāśirāho anantakaḥ |
āhosvidastyanantātmā jīvapiṇḍo'calopamaḥ || 15 ||
[Analyze grammar]

dhārāḥ payomuca iva śīkarā iva vāridheḥ |
kaṇāstaptāyasa iva kasmānniryānti jīvakāḥ || 16 ||
[Analyze grammar]

iti me bhagavanbrūhi jīvajālavinirṇayam |
jñātametanmayā prāyastadeva prakaṭīkuru || 17 ||
[Analyze grammar]

vasiṣṭhaḥ |
eka eva na jīvo'sti rāśīnāṃ sambhavaḥ kutaḥ |
śaśaśṛṅgaṃ samuḍḍīya prayātītīva te vacaḥ || 18 ||
[Analyze grammar]

na jīvo'sti na jīvānāṃ rāśayaḥ santi rāghava |
na caikaḥ parvataprakhyo jīvapiṇḍo'sti kaścana || 19 ||
[Analyze grammar]

jīvaśabdārthakalanāḥ samastakalanānvitāḥ |
na ca kāścana santīti niścayo'stu tavācalaḥ || 20 ||
[Analyze grammar]

śuddhaṃ cinmātramamalaṃ brahmāstīha hi sarvataḥ |
tad yathā sarvaśaktitvādvindate yāṃ svayaṃ kalām || 21 ||
[Analyze grammar]

cinmātrānukrameṇaiva sampraphultāṃ latāmiva |
nanu mūrtāmamūrtāṃ vā tāmevāśu prapaśyati || 22 ||
[Analyze grammar]

jīvo buddhiḥ kriyāspando mano dvitvaikyamityapi |
svasattāṃ prakacantīṃ tāṃ niyojayati vedane || 23 ||
[Analyze grammar]

sābuddhaivaṃ bhavatyeva bhavedbrahmaiva bodhataḥ |
abodhaḥ prekṣayā yāti nāśaṃ na tu sa budhyate || 24 ||
[Analyze grammar]

yathāndhakāro dīpena prekṣyamāṇaḥ praṇaśyati |
na cāsya jñāyate tattvamabodhasyaivameva hi || 25 ||
[Analyze grammar]

evaṃ brahmaiva jīvātmā nirvibhāgo nirantaraḥ |
sarvaśaktiranādyantaṃ mahācitsārarūpadhṛt || 26 ||
[Analyze grammar]

sarvānantatayā tvasya na kācidbhedakalpanā |
vidyate yā hi kalanā sā tadevānubhūtitaḥ || 27 ||
[Analyze grammar]

rāmaḥ |
evametatkathaṃ brahmannekajīvecchayākhilāḥ |
jagajjīvā na yujyante mahājīvaikatāvaśāt || 28 ||
[Analyze grammar]

vasiṣṭhaḥ |
mahājīvātma tadbrahma sarvaśaktimayātmakam |
sthitaṃ yathecchameveha nirvibhāgaṃ nirantaram || 29 ||
[Analyze grammar]

yadevecchati tattasya bhavatyāśu mahātmanaḥ |
pūrvaṃ tu naśyatīcchā cedato dvitvamudeti tat || 30 ||
[Analyze grammar]

paścāddvitvavibhaktānāṃ svaśaktīnāṃ prakalpitaḥ |
anenetthaṃ hi bhavatītyevaṃ tena kriyākramaḥ || 31 ||
[Analyze grammar]

śaktyādyayā tayā brāhmyā niyamo yaḥ prakalpitaḥ |
taṃ vinā nodayo'nyāsāṃ pradhānecchaiva rohati || 32 ||
[Analyze grammar]

yasyā jīvābhidhānāyāśśaktyā yecchā phalatyasau |
pradhānaśaktiniyamānuṣṭhānena vinā tu na || 33 ||
[Analyze grammar]

pradhānaśaktiniyamaḥ supratiṣṭho bhavenna cet |
tatphalaṃ śaktyaśaktitvānnehitānāṃ kvacidbhavet || 34 ||
[Analyze grammar]

evaṃ brahma mahājīvo vidyate'ntādivarjitaḥ |
jīvatkoṭimahākoṭībhavatyatha na kiñcana || 35 ||
[Analyze grammar]

cetyasaṃvedanājjīvo bhavatyāyāti saṃsṛtim |
tadasaṃvedanād rūpaṃ śamamāyāti saṃsṛteḥ || 36 ||
[Analyze grammar]

evaṃ kaniṣṭhajīvānāṃ jyeṣṭhajīvakriyākramaiḥ |
samudetyādyajīvatvaṃ tāmrāṇāmiva hematā || 37 ||
[Analyze grammar]

atrānante parākāśe itthameṣa gaṇo'pyasan |
khātmaiva sannivodeti ciccamatkaraṇātmakaḥ || 38 ||
[Analyze grammar]

svayameva camatkāro yaḥ samāgamyate citā |
bhaviṣyannāmadehādi tadahambhāvanaṃ viduḥ || 39 ||
[Analyze grammar]

cito yaḥ syāccidālokastanmayatvādanantakaḥ |
sa eṣa bhuvanābhoga iti tasyāḥ prabimbati || 40 ||
[Analyze grammar]

pariṇāmavikārādiśabdaiḥ saiva cidavyayā |
tādṛgrūpyādabhedyāpi svaśaktyaiva vibudhyate || 41 ||
[Analyze grammar]

avicchinnavilāsātma svato yatsvadanaṃ citaḥ |
acetyasya prakāśasya jagadityeva tatsthitam || 42 ||
[Analyze grammar]

ākāśādapi sūkṣmaiṣā yā śaktirvitatā citaḥ |
sā svabhāvata evaināmahantāṃ paripaśyati || 43 ||
[Analyze grammar]

ātmanyātmātmanaivāsyā yatprasphurati vārivat |
jagadantamahantāṇuṃ tadevāsau prapaśyati || 44 ||
[Analyze grammar]

camatkārakarī cāru yaccamatkurute citiḥ |
iyaṃ svātmani tasyaiva jagannāma tataṃ kṛtam || 45 ||
[Analyze grammar]

citaścittvamahaṅkāraḥ saiva rāghava kalpanā |
tanmātrādi cidevāto dvitvaikatve kva saṃsthite || 46 ||
[Analyze grammar]

jīvahetāvasantyāge tvaṃ cāhaṃ ceti santyaja |
śeṣaṃ sadasatormadhye bhavetyarthātmako bhavet || 47 ||
[Analyze grammar]

citā yathādau kalitā svasattā sā tathoditā |
abhinnā dṛśyate vyomnaḥ sattāsatte'tha vedmyaham || 48 ||
[Analyze grammar]

citkhaṃ khaṃ jagadīhāḥ khaṃ khamabdhivibudhācalāḥ |
khākāraciccamatkārarūpatvānnānyadasti hi || 49 ||
[Analyze grammar]

yo yadvilāsastasmātsa na kadācana bhidyate |
api sāvayavāttattvātkaivānavayave kathā || 50 ||
[Analyze grammar]

citernityamacetyāyāścinnāstyavitatākṛteḥ |
yad rūpaṃ jagato rūpaṃ tattatsphuraṇarūpiṇaḥ || 51 ||
[Analyze grammar]

mano buddhirahaṅkāro bhūtāni girayo diśaḥ |
iti paryāyaracanā citastattvājjagatsthiteḥ || 52 ||
[Analyze grammar]

citaścittvaṃ jagadviddhi nājagaccittvamasti hi |
ajagattvādaciccitsyādbhāvābhedājjagatkutaḥ || 53 ||
[Analyze grammar]

citermaricabījasya nijā yāntaścamatkṛtiḥ |
saivaiṣā jīvatanmātramātraṃ jagaditi sthitā || 54 ||
[Analyze grammar]

cittvātsvaśaktikacanaṃ yadahambhāvanaṃ citeḥ |
jīvaḥ spandātmakarmātmā bhaviṣyadabhidho hyasau || 55 ||
[Analyze grammar]

yacciccittvena kalanaṃ svasampādyābhidhārthadik |
vyavacchedavikāraistadbhidyate'to na vidyate || 56 ||
[Analyze grammar]

citspandarūpiṇorasti na bhedaḥ kartṛkarmaṇoḥ |
spandamātraṃ bhavetkarma sa eva puruṣaḥ smṛtaḥ || 57 ||
[Analyze grammar]

jīvaścittve parispandaḥ puṃsāṃ cittaṃ sa eva ca |
manastvindriyarūpaṃ sannānānānaiva gacchati || 58 ||
[Analyze grammar]

śāntāśeṣaviśeṣaṃ hi citprakāśacchaṭā jagat |
kāryakāraṇatāditvaṃ tasmādanyanna vidyate || 59 ||
[Analyze grammar]

acchedyo'hamadāhyo'hamakledyo'śoṣya eva ca |
nityaḥ satatagaḥ sthāṇuracalo'hamiti sthitam || 60 ||
[Analyze grammar]

vivadante yathā hyatra vivadantu tathā bhramaiḥ |
bhramanto na vayaṃ tvete jātā vigatavibhramāḥ || 61 ||
[Analyze grammar]

dṛśye mūrte'jñasaṃrūḍhe vikārādi pṛthagbhavet |
nāmūrte tajjñakacite citkhe sadasadātmani || 62 ||
[Analyze grammar]

cittaruścetyarasataśśaktīḥ kālādināmikāḥ |
tanotyākāśaviśadāścinmadhuśrīḥ svamañjarīḥ || 63 ||
[Analyze grammar]

svayaṃ vicitraṃ sphurati citkarmukamanāhatam |
svayaṃ vicitraṃ kacati cidratnamapakāraṇam || 64 ||
[Analyze grammar]

svayaṃ vilakṣaṇaspandaścidvāyurajaḍātmakaḥ |
svayaṃ vicitravalanaṃ cidvāri na nikhātagam || 65 ||
[Analyze grammar]

svayaṃ vicitradhātūccaiścicchṛṅgamapanirmitam |
svayaṃ citrarasollāsā cijjyotsnā satatoditā || 66 ||
[Analyze grammar]

svayaṃ sadaiva prakaṭaścidāloko'malātmakaḥ |
svayamastaṅgatevājñe jñe jñānāduditā citiḥ || 67 ||
[Analyze grammar]

svayaṃ jaḍeṣu jāḍyena padaṃ sauṣuptamāgatā |
svayaṃ spandi tathāspandi cittvāccitimahānabhaḥ || 68 ||
[Analyze grammar]

citprakāśaprakāśo hi jagadasti ca nāsti ca |
cidākāśaikaśūnyatvaṃ jagadasti ca nāsti ca || 69 ||
[Analyze grammar]

cidālokamahārūpaṃ jagadasti ca nāsti ca |
cinmārutaghanaspando jagadasti na cāsti ca || 70 ||
[Analyze grammar]

cidghanadhvāntakṛṣṇatvaṃ jagadasti ca nāsti ca |
cidarkālokadivaso jagadasti na cāsti ca || 71 ||
[Analyze grammar]

citkajjalarajaśśailaparamāṇurjagadbhramaḥ |
cidagnyauṣṇyaṃ jagallekhā jagaccicchaṅkhaśuklatā || 72 ||
[Analyze grammar]

jagaccicchailajaṭharaṃ cijjaladravatā jagat |
jagaccidikṣumādhuryaṃ citkṣīrasnigdhatā jagat || 73 ||
[Analyze grammar]

jagacciddhimaśītatvaṃ cijjvālājvalanaṃ jagat |
jagaccitsarpiṣi sneho vīciścitsarito jagat || 74 ||
[Analyze grammar]

jagaccitkṣaudramādhuryaṃ jagaccitkanakāṅgadam |
jagaccitpuṣpasaugandhyaṃ cillatāgraphalaṃ jagat || 75 ||
[Analyze grammar]

citsattaiva jagatsattā jagatsattaiva cidvapuḥ |
atra bhedavikārādi na khe malamiva sthitam || 76 ||
[Analyze grammar]

itīdaṃ sanmayatvena sadasadbhuvanatrayam |
avikalpyatadātmatvātsattāsatte tadeva vā || 77 ||
[Analyze grammar]

avayavāvayavitāśabdārthau śaśaśṛṅgavat |
anubhūtyapalāpāya kalpitau yairdhigastu tān || 78 ||
[Analyze grammar]

na vidyate jagad yatra sādridyūrvīnadīśvaram |
cidekatvātprasaṅgaḥ syātkastatretaravibhrame || 79 ||
[Analyze grammar]

śilāhṛdayapīnāpi svākāśaviśadaiva cit |
dhatte'ntarakhilaṃ śāntaṃ sanniveśaṃ yathā śilā || 80 ||
[Analyze grammar]

padārthanikarākāśe tvamākāśalavopamaḥ |
tvattāmattātmatātattāsattollekhā na santi te || 81 ||
[Analyze grammar]

pallavāntaralekhaughasanniveśavadātatam |
anyānanyātmakamidaṃ dhatte'ntaścitsvabhāvataḥ || 82 ||
[Analyze grammar]

samastakāraṇaughānāṃ kāraṇādipitāmaham |
svabhāvato'kāraṇātma cittvaṃ viddhyanubhūtitaḥ || 83 ||
[Analyze grammar]

na cāsattvamacetyāyāścito vācāpi sidhyati |
yadasti tadudetīti dṛṣṭaṃ bījādivāṅkuram || 84 ||
[Analyze grammar]

gaganamiva suśūnyabhedamasti tribhuvanamaṅga mahācito'ntarasyāḥ |
paramapadamayaṃ samastadṛśyaṃ tvidamiti niścayavānbhavānubhūteḥ || 85 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 14

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: