Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

tattvamāhātmyapratipādanaṃ nāma sargaḥ |
trayodaśaḥ sargaḥ |
vasiṣṭhaḥ |
etāṃ dṛṣṭimavaṣṭabhya puṣṭātmānaḥ subuddhayaḥ |
vicarantyasamunnaddhā mahānto'bhyuditā iva || 1 ||
[Analyze grammar]

na śocanti na yācante na vāñchanti śubhāśubham |
sarvameva ca kurvanti kurvanti na ca kiñcana || 2 ||
[Analyze grammar]

svasthamevāvatiṣṭhanti svasthaṃ kurvanti yānti ca |
heyopādeyatāpakṣarahitāḥ svātmani sthitāḥ || 3 ||
[Analyze grammar]

āyānti ca na cāyānti vanaṃ yānti na yānti ca |
na kurvantyapi kurvanti na vadanti vadanti ca || 4 ||
[Analyze grammar]

ye kecana samārambhā yāśca kāścana dṛṣṭayaḥ |
heyādeyadṛśo yāstāḥ kṣīyante'dhigate pade || 5 ||
[Analyze grammar]

parityaktasamastehaṃ mano madhuravṛttimat |
sarvataḥ sukhamabhyeti candrabimba iva sthitam || 6 ||
[Analyze grammar]

api nirmananārambhamapyastākhilakautukam |
ātmanyeva na mātyantarindāviva rasāyanam || 7 ||
[Analyze grammar]

na karotīndrajālāni nānudhāvati vāsanām |
bālacāpalamutsṛjya pūrṇameva virājate || 8 ||
[Analyze grammar]

evaṃvidhā hi vṛttaya ātmatattvāvalokanāl labhyante |
nānyataḥ |
tasmādvicāreṇātmānveṣṭavyaḥ upāsanīyo jñātavyo yāvajjīvaṃ puruṣeṇa netaraditi || 9 ||
[Analyze grammar]

svānubhūteḥ suśāstrasya guroścaivaikavākyatā |
yatrābhyāsena tenātmā santatenāvalokyate || 10 ||
[Analyze grammar]

avahelitaśāstrārthairavajñātamahājanaiḥ |
kaṣṭāmapyāpadaṃ prāpto na mūḍhaiḥ samatāmiyāt || 11 ||
[Analyze grammar]

na vyādhirna viṣaṃ nāpattathā nāmāsti bhūtale |
khedāya svaśarīrasthaṃ maurkhyameva yathā nṛṇām || 12 ||
[Analyze grammar]

kiñcitsaṃskṛtabuddhīnāṃ śravyaṃ śāstramidaṃ yathā |
maurkhyāpahaṃ tathā śāstramanyadasti na kiñcana || 13 ||
[Analyze grammar]

idaṃ śravyaṃ sukhakaraṃ kathādṛṣṭāntasundaram |
aviruddhamaśeṣeṇa śāstravākyārthabandhunā || 14 ||
[Analyze grammar]

āpado yā duruttārā yāśca tucchāḥ kuyonayaḥ |
tāstā maurkhyātprasūyante khadirātkaṇṭakā iva || 15 ||
[Analyze grammar]

varaṃ śarāvahastasya caṇḍālāgāravīthiṣu |
bhikṣārthamaṭanaṃ rāma na maurkhyahatajīvitam || 16 ||
[Analyze grammar]

imamālokamāsādya mokṣopāyamayaṃ janaḥ |
andhatāmeti na punaḥ kaścinmohatamasyapi || 17 ||
[Analyze grammar]

tāvannayati saṅkocaṃ tṛṣṇāśyāmā narāmbujam |
yāvadvivekasūryasya noditā vimalā prabhā || 18 ||
[Analyze grammar]

saṃsāraduḥkhamokṣārthaṃ mādṛśaiḥ saha bandhubhiḥ |
svarūpamātmano jñātvā guruśāstrapramāṇataḥ || 19 ||
[Analyze grammar]

jīvanmuktāścarantīha yathā hariharādayaḥ |
yathā brahmarṣayaścānye tathā vihara rāghava || 20 ||
[Analyze grammar]

anantānīha duḥkhāni sukhaṃ kṣaṇalavopamam |
nātaḥ sukheṣu badhnīyāddṛṣṭiṃ duḥkhānubandhiṣu || 21 ||
[Analyze grammar]

yadanantamanāyāsaṃ tatpadaṃ sārasiddhaye |
sādhanīyaṃ prayatnena puruṣeṇa vijānatā || 22 ||
[Analyze grammar]

ta eva puruṣārthasya bhājanaṃ puruṣottamāḥ |
anuttamapadālambi mano yeṣāṃ gatajvaram || 23 ||
[Analyze grammar]

sambhogāśanamātreṣu rājyādiṣu sukheṣu ye |
santuṣṭā duṣṭamanaso viddhi tānandhaḍuṇḍubhān || 24 ||
[Analyze grammar]

ye śaṭheṣu duranteṣu duṣkṛtārambhaśāliṣu |
dviṣatsu mitrarūpeṣu bhaktā vai bhogabhogiṣu || 25 ||
[Analyze grammar]

te yānti durgamāddurgaṃ duḥkhādduḥkhaṃ bhayādbhayam |
narakānnarakaṃ mūḍhā mohamantharabuddhayaḥ || 26 ||
[Analyze grammar]

parasparavināśotke śreyasyau na kadācana |
sukhaduḥkhadaśe rāma taḍitprasarabhaṅgure || 27 ||
[Analyze grammar]

ye viraktā mahātmānaḥ suviviktā bhavādṛśaḥ |
puruṣānviddhi tānvandyānbhogamokṣaikabhāginaḥ || 28 ||
[Analyze grammar]

vivekaṃ paramāśritya vairāgyābhyāsayogataḥ |
saṃsārasaritaṃ ghorāmimāmāpadamuttaret || 29 ||
[Analyze grammar]

na svaptavyaṃ tu saṃsāramāyāsviha vijānatā |
viṣamūrchanasammohadāyinīṣu vivekinā || 30 ||
[Analyze grammar]

saṃsāramimamāsādya yastiṣṭhatyavahelayā |
jvalitasya gṛhasyoccaiśśete tārṇasya so'ntare || 31 ||
[Analyze grammar]

yatprāpya na nivartante yadāsādya na śocyate |
tatpadaṃ śemuṣīlabhyamastyevātra na saṃśayaḥ || 32 ||
[Analyze grammar]

nāsti cettadvicāreṇa doṣaḥ ko bhavatāṃ bhavet |
asti cettatsamuttīrṇā bhaviṣyatha bhavārṇavāt || 33 ||
[Analyze grammar]

pravṛttiḥ puruṣasyeha mokṣopāyavicāraṇe |
yadā bhavatyāśu tadā mokṣabhāgī sa ucyate || 34 ||
[Analyze grammar]

anapāyi nirāśaṅkaṃ svāsthyaṃ vigatavibhramam |
na vinā kevalībhāvaṃ vidyate bhuvanatraye || 35 ||
[Analyze grammar]

tatprāptāv uttamaprāptau na kleśa upayujyate |
na mitrāṇyupakurvanti na dhanāni na bandhavaḥ || 36 ||
[Analyze grammar]

na hastapādacalanaṃ na deśāntarasaṅgamaḥ |
kleśātiśayasādhyo vā na tīrthāyatanāśrayaḥ || 37 ||
[Analyze grammar]

puruṣārthaikasādhyena vāsanaikārthakarmaṇā |
kevalaṃ tanmanomātrajayenāsādyate padam || 38 ||
[Analyze grammar]

vivekamātrasādhyaṃ tadvicāraikāntaniścayam |
tyajatā duḥkhajālāni nareṇa tadavāpyate || 39 ||
[Analyze grammar]

sukhasevyāsanasthena tadvicārayatā svayam |
na śocyate padaṃ prāpya na ca bhūyo'bhijāyate || 40 ||
[Analyze grammar]

tatsamastasukhāsārasīmāntaṃ sādhavo viduḥ |
tadanuttamaniṣṣyandaṃ paramāhū rasāyanam || 41 ||
[Analyze grammar]

kṣayitvātsarvabhāvānāṃ svargamānuṣyayordvayoḥ |
sukhaṃ nāstyeva salilaṃ mṛgatṛṣṇāsvivaitayoḥ || 42 ||
[Analyze grammar]

ato manojayaścintyaśśamaḥ santoṣasādhanaḥ |
anantaśamasambhogastasmādānanda āpyate || 43 ||
[Analyze grammar]

jīvatā gacchatā caiva bhramatā patatā tathā |
rakṣasā dānavenāpi devena puruṣeṇa vā || 44 ||
[Analyze grammar]

manaḥpraśamanodbhūtaṃ tatprāpya paramaṃ sukham |
vikāsiśamapuṣpasya vivekoccataroḥ phalam || 45 ||
[Analyze grammar]

vyavahārapareṇāpi kāryavṛndamacinvatā |
bhānunevāmbarasthena nojjhyate na ca vāñchyate || 46 ||
[Analyze grammar]

manaḥ praśāntamatyacchaṃ viśrāntaṃ gatavibhramam |
anīhaṃ vigatābhīṣṭaṃ nābhivāñchati nojjhati || 47 ||
[Analyze grammar]

mokṣadvāre dvārapālānimāñchṛṇu yathākramam |
yeṣāmekatamāsaktyā mokṣadvāre praviśyate || 48 ||
[Analyze grammar]

duḥkhadoṣadaśā dīrghā saṃsāramarumaṇḍalī |
jantośśītalatāmeti śītalena śamāmbunā || 49 ||
[Analyze grammar]

śamenāsādyate śreyaśśamo hi paramaṃ padam |
śamaśśivaṃ śamaśśāntiśśamo bhrāntinivāraṇam || 50 ||
[Analyze grammar]

puṃsaḥ praśamatṛptasya śītalācchatarātmanaḥ |
śamatoṣitacittasya śatrurapyeti mitratām || 51 ||
[Analyze grammar]

śamacandramasā yeṣāmāśayaḥ samalaṅkṛtaḥ |
kṣīrābdhīnāmivodeti teṣāṃ paramaśuddhatā || 52 ||
[Analyze grammar]

hṛtkuśeśayakośeṣu yeṣāṃ śamakuśeśayam |
satāṃ vikasitaṃ te hi dvihṛtpadmāḥ samā hareḥ || 53 ||
[Analyze grammar]

śamaśrīśśobhate yeṣāṃ mukhendāvakalaṅkite |
te'mī kulendavo vandyāḥ saundaryavijitendavaḥ || 54 ||
[Analyze grammar]

trailokyodaravartinyo nānandāya tathā śriyaḥ |
sāmrājyasampatpratimā yathā śamavibhūtayaḥ || 55 ||
[Analyze grammar]

yāni duḥkhāni yāstṛṣṇā dussahā ye durādhayaḥ |
tatsarvaṃ śāntacetassu tamo'rkeṣviva naśyati || 56 ||
[Analyze grammar]

mano hi sarvabhūtānāṃ prasādamanugacchati |
na tathendau yathā śānte jane janitakautukam || 57 ||
[Analyze grammar]

śamaśālini sauhārdavati sarveṣu jantuṣu |
sujane paramaṃ tattvaṃ svayameva prasīdati || 58 ||
[Analyze grammar]

mātarīva paraṃ yānti viṣamāṇi mṛdūni ca |
viśvāsamiha bhūtāni sarvāṇi śamaśālini || 59 ||
[Analyze grammar]

na rasāyanapānena na lakṣmyāliṅganena ca |
tathā sukhamavāpnoti śamenāntaryathā janaḥ || 60 ||
[Analyze grammar]

sarvādhivyādhivalitaṃ krāntaṃ tṛṣṇāvaratrayā |
manaśśamāmṛtāsekaiḥ samāśvāsaya rāghava || 61 ||
[Analyze grammar]

yatkaroṣi yadaśnāsi śamaśītalayā dhiyā |
tatte'tisvadate svādu netarattāta mānase || 62 ||
[Analyze grammar]

śamāmṛtarasasnātaṃ mano yāmeti nirvṛtim |
chinnānyapi tayāṅgāni manye rohanti rāghava || 63 ||
[Analyze grammar]

na piśācā na rakṣāṃsi na daityā na ca śatravaḥ |
na ca vyāghrabhujaṅgādyā dviṣanti śamaśālinam || 64 ||
[Analyze grammar]

susannaddhasamastāṅgaṃ praśamāmṛtavarmaṇā |
vedhayanti na duḥkhāni śarā vajraśilāmiva || 65 ||
[Analyze grammar]

na tathā rājate rājāmātyāntaḥpurasaṃsthitaḥ |
samayā svasthayā vṛttyā yathopaśamaśobhitaḥ || 66 ||
[Analyze grammar]

prāṇātpriyataraṃ dṛṣṭvā tuṣṭimeti na tāṃ janaḥ |
yāmāyāti janaṃ śāntamavalokya samāśayam || 67 ||
[Analyze grammar]

samayā śamaśālinyā vṛttyā yaḥ sādhu vartate |
abhinanditayā loke jīvatīha sa netaraḥ || 68 ||
[Analyze grammar]

anuddhatamanāśśāntaḥ sādhu karma karoti yat |
tatsarvamabhinandanti tasyemā bhūtajātayaḥ || 69 ||
[Analyze grammar]

śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā śubhāśubham |
na hṛṣyati glāyati yaḥ sa śānta iti kathyate || 70 ||
[Analyze grammar]

yaḥ samaḥ sarvabhāveṣu nābhivāñchati nojjhati |
jitvendriyāṇi yatnena sa śānta iti kathyate || 71 ||
[Analyze grammar]

tuṣārakarabimbācchaṃ mano yasya nirākulam |
maraṇotsavayuddheṣu sa śānta iti kathyate || 72 ||
[Analyze grammar]

sthito'pi na sthita iva na hṛṣyati na kupyati |
yaḥ suṣuptamanāḥ svasthaḥ sa śānta iti kathyate || 73 ||
[Analyze grammar]

amṛtasyandasubhagā yasya sarvajanaṃ prati |
dṛṣṭiḥ prasarati prītā sa śānta iti kathyate || 74 ||
[Analyze grammar]

spaṣṭāvadātayā buddhyā yathaivāntastathā bahiḥ |
dṛśyante yasya kāryāṇi sa śānta iti kathyate || 75 ||
[Analyze grammar]

apyāpatsu durantāsu kalpānteṣu dahatsvapi |
tucchehaṃ na mano yasya sa śānta iti kathyate || 76 ||
[Analyze grammar]

antaśśītalatāṃ yāto yo bhāveṣu na majjati |
vyavahārī na sammūḍhaḥ sa śānta iti kathyate || 77 ||
[Analyze grammar]

ākāśasadṛśī yasya nityaṃ svavyavahāriṇaḥ |
kalaṅkameti na matiḥ sa śānta iti kathyate || 78 ||
[Analyze grammar]

tapasviṣu bahujñeṣu yājakeṣu nṛpeṣu ca |
balavatsu guṇāḍhyeṣu śamavāneva rājate || 79 ||
[Analyze grammar]

śamasaṃsaktamanasāṃ mahatāṃ guṇaśālinām |
udeti nirvṛtiścittājjyotsneva himarociṣaḥ || 80 ||
[Analyze grammar]

sīmānto guṇapūgānāṃ pauruṣaikāntabhūṣaṇam |
saṅkaṭeṣvabhayasthānaṃ śamaśśrīmānvirājate || 81 ||
[Analyze grammar]

śamamamṛtamahāryamāryajuṣṭaṃ paramavalambya padaṃ paraṃ prayātāḥ |
raghutanaya yathā mahānubhāvāḥ kramamanupālaya siddhaye tameva || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 13

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: